Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 72, 7.1 vidvāṁ agne vayunāni kṣitīnāṃ vy ānuṣak churudho jīvase dhāḥ /
ṚV, 1, 92, 2.2 akrann uṣāso vayunāni pūrvathā ruśantam bhānum aruṣīr aśiśrayuḥ //
ṚV, 1, 92, 6.1 atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti /
ṚV, 1, 144, 5.2 dhanor adhi pravata ā sa ṛṇvaty abhivrajadbhir vayunā navādhita //
ṚV, 1, 145, 5.2 vy abravīd vayunā martyebhyo 'gnir vidvāṁ ṛtaciddhi satyaḥ //
ṚV, 1, 152, 6.2 pitvo bhikṣeta vayunāni vidvān āsāvivāsann aditim uruṣyet //
ṚV, 1, 182, 1.1 abhūd idaṃ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ /
ṚV, 1, 189, 1.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
ṚV, 2, 19, 3.2 ajanayat sūryaṃ vidad gā aktunāhnāṃ vayunāni sādhat //
ṚV, 2, 19, 8.1 evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ /
ṚV, 3, 3, 4.1 pitā yajñānām asuro vipaścitāṃ vimānam agnir vayunaṃ ca vāghatām /
ṚV, 3, 5, 6.1 ṛbhuś cakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān /
ṚV, 3, 29, 3.2 aruṣastūpo ruśad asya pāja iᄆāyās putro vayune 'janiṣṭa //
ṚV, 4, 5, 13.1 kā maryādā vayunā kaddha vāmam acchā gamema raghavo na vājam /
ṚV, 4, 16, 3.2 diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ //
ṚV, 5, 48, 2.1 tā atnata vayunaṃ vīravakṣaṇaṃ samānyā vṛtayā viśvam ā rajaḥ /
ṚV, 6, 7, 5.2 yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṃ vayuneṣv ahnām //
ṚV, 6, 15, 10.2 sa yakṣad viśvā vayunāni vidvān pra havyam agnir amṛteṣu vocat //
ṚV, 6, 75, 14.2 hastaghno viśvā vayunāni vidvān pumān pumāṃsam pari pātu viśvataḥ //
ṚV, 7, 75, 4.2 abhipaśyantī vayunā janānāṃ divo duhitā bhuvanasya patnī //
ṚV, 7, 100, 5.1 pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān /
ṚV, 8, 66, 8.1 vṛkaś cid asya vāraṇa urāmathir ā vayuneṣu bhūṣati /
ṚV, 10, 44, 7.2 itthā ye prāg upare santi dāvane purūṇi yatra vayunāni bhojanā //
ṚV, 10, 46, 8.1 pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ /
ṚV, 10, 49, 5.1 ahaṃ randhayam mṛgayaṃ śrutarvaṇe yan mājihīta vayunā canānuṣak /
ṚV, 10, 114, 3.1 catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste /
ṚV, 10, 122, 2.1 juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato /