Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10626
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne naya supathā rāye asmān viśvāni deva vayunāni vidvān / (1.1) Par.?
yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema // (1.2) Par.?
agne tvam pārayā navyo asmān svastibhir ati durgāṇi viśvā / (2.1) Par.?
pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yoḥ // (2.2) Par.?
agne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ / (3.1) Par.?
punar asmabhyaṃ suvitāya deva kṣāṃ viśvebhir amṛtebhir yajatra // (3.2) Par.?
pāhi no agne pāyubhir ajasrair uta priye sadana ā śuśukvān / (4.1) Par.?
mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ // (4.2) Par.?
mā no agne 'va sṛjo aghāyāviṣyave ripave ducchunāyai / (5.1) Par.?
mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ // (5.2) Par.?
vi gha tvāvāṁ ṛtajāta yaṃsad gṛṇāno agne tanve varūtham / (6.1) Par.?
viśvād ririkṣor uta vā ninitsor abhihrutām asi hi deva viṣpaṭ // (6.2) Par.?
tvaṃ tāṁ agna ubhayān vi vidvān veṣi prapitve manuṣo yajatra / (7.1) Par.?
abhipitve manave śāsyo bhūr marmṛjenya uśigbhir nākraḥ // (7.2) Par.?
avocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau / (8.1) Par.?
vayaṃ sahasram ṛṣibhiḥ sanema vidyāmeṣaṃ vṛjanaṃ jīradānum // (8.2) Par.?
Duration=0.053939819335938 secs.