Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Bodhicaryāvatāra
Divyāvadāna
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 20, 1.10 atha sa gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā śatarasam āhāraṃ samudānayati puṣpagandhamālyavilepanāni ca /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
Aṣṭasāhasrikā
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Bodhicaryāvatāra
BoCA, 4, 30.2 te 'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ //
Divyāvadāna
Divyāv, 1, 67.0 balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdham aśulkenātarapaṇyena mahāsamudramavatartum sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu //
Divyāv, 1, 68.0 pañcabhirvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam //
Divyāv, 2, 17.0 sā saṃlakṣayati mama svāminā anekairupāyaśatairbhogāḥ samudānītāḥ //
Divyāv, 2, 54.0 sa kathayati putrakāḥ na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti //
Divyāv, 2, 71.0 pūrṇenāpi tatraiva dharmeṇa nyāyena vyavahāritāḥ sātirekāḥ suvarṇalakṣāḥ samudānītāḥ //
Divyāv, 2, 81.0 tena te 'bhihitāḥ putrakāḥ kāṣṭhāni samudānayateti //
Divyāv, 2, 82.0 taiḥ kāṣṭhāni samudānītāni //
Divyāv, 2, 292.0 yo yuṣmākamutsahate pūrṇena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti //
Divyāv, 2, 293.0 pañcamātrairvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam //
Divyāv, 2, 417.0 tau kathayataḥ tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṃ bhuñjāno vikatthase //
Divyāv, 2, 605.0 atha dārukarṇī stavakarṇī trapukarṇī ca praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya āsanāni prajñāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālam manyata iti //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 208.0 atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 7, 15.0 anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 93.0 atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 107.0 taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti //
Divyāv, 7, 179.0 tailasya ca kumbhakoṭiṃ samudānīya dīpamālā abhyudyato dātum //
Divyāv, 7, 184.0 aparaiḥ samākhyātam rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṃghastraimāsyaṃ bhojitaḥ ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti //
Divyāv, 7, 186.0 yannvahamapi kutaścit samudānīya bhagavataḥ pradīpaṃ dadyāmiti //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 79.0 atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase //
Divyāv, 8, 136.0 yannvahaṃ sāmudram yānapātraṃ samudānīya mahāsamudramavatareyaṃ dhanahārikaḥ //
Divyāv, 8, 137.0 tataḥ supriyo mahāsārthavāhaḥ sāmudrayānapātraṃ samudānīya pañcamātrairvaṇikśataiḥ sārdhaṃ mahāsamudramavatīrṇaḥ //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 8, 336.0 evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenopasaṃkrāntaḥ //
Divyāv, 8, 337.0 upasaṃkramya maghaṃ sārthavāhamidamavocat deva samudānīto maṅgalapotaḥ saṃvaraṃ cāropitam yasyedānīṃ mahāsārthavāhaḥ kālaṃ manyate //
Divyāv, 13, 331.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 366.1 athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 13, 449.1 athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 18, 3.1 tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni //
Divyāv, 18, 103.1 evaṃ kṣiptena pāramparyeṇa tat kalevaraṃ mahāsamudrataṭaṃ samudānītam //
Divyāv, 18, 176.1 yatastena pañcamātrāṇāṃ bhikṣuśatānāmāhāraḥ samudānītaḥ //
Divyāv, 18, 280.1 bhāṇḍaṃ samudānīya tasmācca ratnānyānīya saṃghe pañcavārṣikaṃ kariṣyāmīti //
Divyāv, 18, 281.1 evaṃ saṃcintya bhāṇḍaṃ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ //
Divyāv, 18, 343.1 sa taṃ śrutvā viṣādamāpanno hīnotsāhatayā kathayati nāhaṃ śakṣyāmi anuttarāṃ samyaksambodhiṃ samudānayitum //
Divyāv, 18, 344.1 tato 'sau śreṣṭhī pratyekabuddhodāharaṇaṃ pravṛttaḥ kartum evaṃ sahasrayodhī tasyāpi varṇodāharaṇaṃ śrutvā viṣaṇṇacetāḥ kathayaty etāmapyahaṃ pratyekabodhiṃ na śaktaḥ samudānayitum //
Divyāv, 18, 369.1 tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni yo brāhmaṇaḥ svādhyāyasampanno bhaviṣyati sa lapsyatīti //
Divyāv, 18, 648.1 yāvacca mayā bhikṣavastribhirasaṃkhyeyaiḥ ṣaḍbhiḥ pāramitābhiranyaiśca duṣkaraśatasahasrairanuttarā samyaksambodhiḥ samudānītā tāvadanena dharmarucinā yadbhūyasā narakatiryakṣu kṣapitam //
Divyāv, 19, 490.1 tathā anaṅgaṇo gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 33.1 tatra ca brahmacaryaṃ cariṣyati bodhiṃ ca samudānayiṣyati //
SDhPS, 7, 278.1 bahuparikleśamidaṃ buddhajñānaṃ samudānayitavyamiti //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /