Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Vaikhānasagṛhyasūtra
Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Toḍalatantra
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 18.1 teṣām abhyutthāyāsanaṃ pādyam arhaṇam arghyaṃ vā prayuñjīta //
Gautamadharmasūtra
GautDhS, 1, 5, 29.1 śrotriyasya tu pādyam arghyam annaviśeṣāṃś ca prakārayet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 14.1 hrasīyasyānīya varṣīyasāpidhāyānūcīnāni pṛthagādāpayati kūrcaṃ pādyam arghyam ācamanīyaṃ madhuparka iti //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
Kāṭhakagṛhyasūtra
KāṭhGS, 63, 5.0 yās tiṣṭhanty amṛtā vāg yan me mātety ayugbhyaḥ pādyam ānīya //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
Avadānaśataka
AvŚat, 19, 4.2 rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati /
Lalitavistara
LalVis, 7, 90.1 atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma /
Mahābhārata
MBh, 1, 54, 13.1 pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ /
MBh, 1, 105, 7.18 dattvā tasyāsanaṃ śubhraṃ pādyam arghyaṃ tathaiva ca /
MBh, 3, 45, 2.1 pādyam ācamanīyaṃ ca pratigrāhya nṛpātmajam /
MBh, 3, 96, 8.1 tayor arghyaṃ ca pādyaṃ ca vadhryaśvaḥ pratyavedayat /
MBh, 3, 111, 9.3 pādyaṃ vai te sampradāsyāmi kāmād yathādharmaṃ phalamūlāni caiva //
MBh, 3, 111, 11.3 tatra svadharmo 'nabhivādanaṃ no na codakaṃ pādyam upaspṛśāmaḥ //
MBh, 3, 112, 13.1 na cāpi pādyaṃ bahu manyate 'sau phalāni cemāni mayāhṛtāni /
MBh, 3, 197, 10.2 pādyam ācamanīyaṃ ca dadau bhartre tathāsanam //
MBh, 3, 198, 17.2 pādyam ācamanīyaṃ ca pratigṛhya dvijottamaḥ //
MBh, 3, 246, 14.2 pādyam ācamanīyaṃ ca prativedyānnam uttamam //
MBh, 3, 251, 11.1 pādyaṃ pratigṛhāṇedam āsanaṃ ca nṛpātmaja /
MBh, 5, 8, 16.2 pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi //
MBh, 5, 17, 4.3 pādyam ācamanīyaṃ ca gām arghyaṃ ca pratīccha me //
MBh, 12, 126, 24.1 arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ /
MBh, 12, 192, 33.2 arghyaṃ pādyaṃ ca dattvā sa tebhyastatra samāgame /
MBh, 12, 192, 36.1 tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca /
MBh, 12, 258, 45.2 arghyaṃ pādyaṃ ca nyāyena tayābhipratipāditaḥ //
MBh, 12, 313, 5.2 pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat /
MBh, 13, 2, 51.1 āsanaṃ caiva pādyaṃ ca tasmai dattvā dvijātaye /
MBh, 13, 7, 12.1 pādyam āsanam evātha dīpam annaṃ pratiśrayam /
MBh, 13, 10, 25.2 śucir bhūtvā sa śūdrastu tasyarṣeḥ pādyam ānayat //
MBh, 13, 14, 167.1 evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ /
MBh, 13, 20, 15.2 āsanaṃ svaṃ dadau caiva pādyam arghyaṃ tathaiva ca //
MBh, 13, 52, 14.1 pragṛhya rājā bhṛṅgāraṃ pādyam asmai nyavedayat /
MBh, 13, 129, 13.1 pādyam arghyaṃ yathānyāyam āsanaṃ śayanaṃ tathā /
MBh, 13, 133, 18.2 pādyārhasya ca ye pādyaṃ na dadatyalpabuddhayaḥ //
MBh, 14, 9, 11.3 āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune //
MBh, 14, 9, 12.2 āsanaṃ salilaṃ pādyaṃ pratinandāmi te 'nagha /
MBh, 14, 57, 52.1 prasādya brāhmaṇaṃ te tu pādyam arghyaṃ nivedya ca /
Rāmāyaṇa
Rām, Bā, 22, 18.1 arghyaṃ pādyaṃ tathātithyaṃ nivedya kuśikātmaje /
Rām, Bā, 48, 18.1 pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā /
Rām, Ay, 84, 6.1 tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca /
Rām, Utt, 33, 9.1 sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan /
Rām, Utt, 57, 6.2 āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me //
Kūrmapurāṇa
KūPur, 2, 22, 22.2 pādyamācamanīyaṃ ca samprayacched yathākramam //
Liṅgapurāṇa
LiPur, 1, 26, 2.1 pādyamācamanīyaṃ ca tasyāścārghyaṃ pradāpayet /
LiPur, 1, 27, 31.2 pādyamācamanīyaṃ ca vibhoścārghyaṃ pradāpayet //
LiPur, 1, 79, 13.1 pādyamācamanaṃ cārghyaṃ dattvā rudrāya śaṃbhave /
LiPur, 1, 103, 63.2 tataḥ pādyaṃ tayor dattvā śaṃbhorācamanaṃ tathā //
LiPur, 2, 22, 38.1 pādyamācamanīyaṃ ca gandhapuṣpasamanvitam /
LiPur, 2, 22, 48.2 mūlenārghyaṃ tato dadyātpādyamācamanaṃ pṛthak //
Matsyapurāṇa
MPur, 154, 122.2 yathārhaṃ cārghyapādyaṃ ca śailastasmai nyavedayat //
Viṣṇusmṛti
ViSmṛ, 21, 13.1 atrāgnaukaraṇam āvāhanaṃ pādyaṃ ca kuryāt //
ViSmṛ, 65, 4.1 hiraṇyavarṇā iti catasṛbhiḥ pādyam //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
Bhāratamañjarī
BhāMañj, 13, 1550.2 avāpaṃ vipulāṃ pūjāṃ pādyamarghyaṃ tathāsanam //
Garuḍapurāṇa
GarPur, 1, 7, 4.1 āsanāvāhanaṃ pādyamarghyamācamanaṃ tathā /
GarPur, 1, 18, 8.2 pādyam ācamanaṃ snānamarghyaṃ sraganulepanam //
GarPur, 1, 22, 6.2 āvāhanaṃ sthāpanaṃ ca pādyamarghyaṃ hṛdārpayet //
GarPur, 1, 40, 15.2 pādyamācamanaṃ hyarghyaṃ puṣpāṇyabhyaṅgadānakam //
GarPur, 1, 86, 14.1 arghyaṃ pātraṃ ca pādyaṃ ca gandhapuṣpaṃ ca dhūpakam /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 22.1 etat pādyaṃ maheśāni ṣaḍakṣaramanuṃ tataḥ /
Ānandakanda
ĀK, 1, 2, 154.2 pādyaṃ gandhodakairdadyāt haimenācamanaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 30.1 dattvārghapādyaṃ vidhivalliṃgasya saha pakṣiṇā /
SkPur (Rkh), Revākhaṇḍa, 26, 76.1 dadau cāsanamarghyaṃ ca pādyaṃ pūjāṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 97, 94.2 āsanāni dadau bhaktyā pādyamarghaṃ nyavedayat //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 3.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyaṃ pratigṛhya //