Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 39, 16.0 oṃ mām ahaṃ svargaṃ lokam abhīti brūyāt //
JB, 1, 62, 1.0 atho khalv āhur yad āhavanīyam anuddhṛtam abhy astamiyāt kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 62, 2.0 etasmāddha vai viśve devā apakrāmanti yasyāhavanīyam anuddhṛtam abhy astam eti //
JB, 1, 65, 2.0 atha yājyā parasyā adhi saṃvato 'varaṃ abhy ā tara yatrāham asmi taṃ aveti //
JB, 1, 71, 9.0 yas tvā annam abhīva kāmayate tam evaitad bhūyiṣṭhaṃ dveṣṭi //
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 90, 8.0 abhi devaṃ iyakṣata iti sarvā evaitena devatā anantarāyam abhiyajate //
JB, 1, 91, 19.0 abhi viśvāni kāvyeti //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 100, 15.0 sa yo haivaṃ vidvāṃs tryudāsāṃ gāyaty abhi ha bhrātṛvyalokāya vijayate //
JB, 1, 108, 13.0 sa vai mābhi cid avekṣasveti //
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 148, 4.0 so 'kāmayata na mat paśavo 'pakrāmeyur abhi māvarterann iti //
JB, 1, 148, 14.0 śyetīkṛtā enaṃ paśava upatiṣṭhante 'bhy enaṃ paśava āvartante nāsmāt paśavo 'pakrāmanti ya evaṃ veda //
JB, 1, 156, 15.0 rakṣohā viśvacarṣaṇir abhi yonim ayohata iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 160, 10.0 so 'kāmayata na mat paśavo 'pakrāmeyur abhi māvarterann iti //
JB, 1, 160, 40.0 abhi pūrvāṇām eva paśūnām avaruddhyai //
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 166, 1.0 athaitā bhavanti abhi priyāṇi pavate canohita iti //
JB, 1, 166, 4.0 tābhya etābhir evargbhiḥ prāṇān adadhād abhi priyāṇi pavate canohita iti //
JB, 1, 166, 6.0 tā abhīty eva prāṇenābhyapavata //
JB, 1, 181, 5.0 tad āhur yad etāvān eva yajño yāvān agniṣṭomas tasminn antagate kim abhy ukthāni praṇayantīti //
JB, 1, 181, 8.0 tad abhi praṇayantīti //
JB, 1, 184, 12.0 abhi hi tad rathacakram utplāvayāṃcakāra yenāpihita āsa //
JB, 1, 189, 9.0 abhy ajitaṃ jayati na jitaṃ parājayate ya evaṃ veda //
JB, 1, 198, 18.0 nidhanam abhy atisvarati //
JB, 1, 198, 19.0 ahno vai devā rātrim abhy atyakrāman //
JB, 1, 198, 20.0 abhi bhrātṛvyalokaṃ jayati ya evaṃ veda //
JB, 1, 222, 1.0 abhi tvā vṛṣabhā suta ity ārṣabham //
JB, 1, 226, 6.1 ā tv etā ni ṣīdatendram abhi pra gāyata /
JB, 1, 228, 7.0 tāḥ sarvāḥ saṃlupya luśam abhi prādravat //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 241, 2.0 imam evāsāv abhy astam eti //
JB, 1, 241, 4.0 imaṃ hy evāsāv abhy astam eti //
JB, 1, 241, 5.0 amum evāyam abhy anugacchati //
JB, 1, 241, 7.0 amuṃ hy evāyam abhy anugacchati //
JB, 1, 246, 26.0 abhi ha tān kāmān āpnoti ya etāsu kāmāḥ //
JB, 1, 290, 4.0 sa ya etad evaṃ veda gāyatrīṃ sarvāṇi chandāṃsy apiyantīty abhi hainaṃ svāḥ saṃjānate śreṣṭhatāyai //
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
JB, 1, 323, 1.0 prastūyamānaṃ sāma prajākāmo 'bhyudgāyet //
JB, 1, 323, 3.0 pratihriyamāṇam eva paśukāmo 'bhyudgāyet //
JB, 1, 334, 12.0 yaddha sma sucittaś śailana udgṛhṇāti svāsarāyiṣū dhenovā ity abhi brahmalokam ārohayati priyeṇa dhāmnā samardhayati //
JB, 1, 344, 3.0 abhy evainān bhavanti //
JB, 1, 344, 5.0 abhy evainān bhavanti //
JB, 1, 344, 21.0 abhy evainān bhavanti //
JB, 1, 345, 24.0 abhy enam amuṣmin loke vāyuḥ pavate //
JB, 1, 350, 5.0 marutvaddhi savanam abhi somo 'tiricyate //
JB, 1, 350, 14.0 sauryaṃ hi savanam abhi somo 'tiricyate //
JB, 1, 353, 20.0 yadi bahirvedi carantam abhy astam iyād api vā śrāvayeyur gṛhapatāv upahavam iccheta //
JB, 1, 357, 9.0 sa etāni śukrāṇi punar abhy evātapat //
JB, 1, 357, 11.0 sa etāni śukrāṇi punar abhy evātapat //