Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16317
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha prajāpatiḥ prājijaniṣata // (1) Par.?
sa tapo 'tapyata // (2) Par.?
sa aikṣata hanta nu pratiṣṭhāṃ janayai // (3) Par.?
tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhitāś carantīḥ pradaghiṣyanta iti // (4) Par.?
sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti // (5) Par.?
tān imāṃs trīn lokāñ janayitvābhyaśrāmyat // (6) Par.?
tān samatapat // (7) Par.?
tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ // (8) Par.?
sa etāni śukrāṇi punar abhy evātapat // (9) Par.?
tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt // (10) Par.?
sa etāni śukrāṇi punar abhy evātapat // (11) Par.?
tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt // (12) Par.?
taddha vai trayyai vidyāyai śukram // (13) Par.?
etāvad idaṃ sarvam // (14) Par.?
sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda // (15) Par.?
Duration=0.039499044418335 secs.