Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kauṣītakibrāhmaṇa
Nirukta
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 4, 13.2 tvaṃ taṃ vṛtrahañ jahi vasv asmabhyam ā bhara //
Atharvaveda (Śaunaka)
AVŚ, 1, 21, 3.2 vi manyum indra vṛtrahann amitrasyābhidāsataḥ //
AVŚ, 3, 1, 3.2 yuvaṃ tām indra vṛtrahann agniś ca dahataṃ prati //
AVŚ, 5, 8, 7.2 tvaṃ tān indra vṛtrahan pratīcaḥ punar ā kṛdhi yathāmuṃ tṛṇahāṁ janam //
AVŚ, 5, 8, 9.1 atrainān indra vṛtrahann ugro marmaṇi vidhya /
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 11, 9, 23.2 yathaiṣām indra vṛtrahan hanāma śacīpate 'mitrāṇāṃ sahasraśaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 6.1 athainaṃ rathe yojayati ātiṣṭha vṛtrahan ratham iti //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 38.1 apeto janyam bhayam anyajanyaṃ ca vṛtrahan /
Nirukta
N, 1, 4, 24.0 ahaṃ ca tvaṃ ca vṛtrahan ityetasminn evārthe //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 9.2 yanme kiṃcidupepsitamasmin karmaṇi vṛtrahan /
PārGS, 3, 15, 17.2 śivā nas tāḥ santu yāstvaṃ sṛjasi vṛtrahanniti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 8.2 udite yad adya kac ca vṛtrahann ity ākālaṃ svastyayanam //
Vaitānasūtra
VaitS, 8, 2, 3.1 vinuttyabhibhūtyo rāśimarāyayoḥ śadopaśadayoḥ samrāṭsvarājor yad adya kac ca vṛtrahan ubhayaṃ śṛṇavac ca na iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 33.1 ātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī /
Āpastambaśrautasūtra
ĀpŚS, 20, 3, 14.1 dakṣiṇāpaplāvyāhaṃ ca tvaṃ ca vṛtrahann iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 20, 20, 7.4 vi manyum indra vṛtrahann amitrasyābhidāsata iti vaimṛdhībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
Ṛgveda
ṚV, 1, 84, 3.1 ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī /
ṚV, 3, 31, 18.1 patir bhava vṛtrahan sūnṛtānāṃ girāṃ viśvāyur vṛṣabho vayodhāḥ /
ṚV, 3, 40, 8.1 arvāvato na ā gahi parāvataś ca vṛtrahan /
ṚV, 3, 41, 4.1 rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan /
ṚV, 4, 30, 1.1 nakir indra tvad uttaro na jyāyāṁ asti vṛtrahan /
ṚV, 4, 30, 7.1 kim ād utāsi vṛtrahan maghavan manyumattamaḥ /
ṚV, 4, 30, 19.1 anu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan /
ṚV, 4, 30, 22.1 sa ghed utāsi vṛtrahan samāna indra gopatiḥ /
ṚV, 4, 32, 1.1 ā tū na indra vṛtrahann asmākam ardham ā gahi /
ṚV, 4, 32, 19.2 bhūridā asi vṛtrahan //
ṚV, 4, 32, 21.1 bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan /
ṚV, 5, 38, 4.1 uto no asya kasya cid dakṣasya tava vṛtrahan /
ṚV, 6, 45, 5.1 tvam ekasya vṛtrahann avitā dvayor asi /
ṚV, 7, 31, 6.1 tvaṃ varmāsi saprathaḥ puroyodhaś ca vṛtrahan /
ṚV, 7, 32, 6.2 yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati //
ṚV, 8, 1, 14.1 amanmahīd anāśavo 'nugrāsaś ca vṛtrahan /
ṚV, 8, 17, 9.2 vṛtrāṇi vṛtrahañ jahi //
ṚV, 8, 24, 8.1 vayaṃ te asya vṛtrahan vidyāma śūra navyasaḥ /
ṚV, 8, 33, 1.2 pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate //
ṚV, 8, 33, 14.2 tiraś cid aryaṃ savanāni vṛtrahann anyeṣāṃ yā śatakrato //
ṚV, 8, 37, 1.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 2.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 3.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 4.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 5.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 6.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 54, 5.2 tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan //
ṚV, 8, 62, 11.1 ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā /
ṚV, 8, 64, 9.1 kaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā /
ṚV, 8, 66, 11.1 vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan /
ṚV, 8, 82, 1.1 ā pra drava parāvato 'rvāvataś ca vṛtrahan /
ṚV, 8, 92, 24.1 araṃ ta indra kukṣaye somo bhavatu vṛtrahan /
ṚV, 8, 93, 33.1 tvaṃ hi vṛtrahann eṣām pātā somānām asi /
ṚV, 8, 97, 4.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 10, 152, 3.2 vi manyum indra vṛtrahann amitrasyābhidāsataḥ //
Ṛgvedakhilāni
ṚVKh, 3, 6, 5.2 tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan //
Mahābhārata
MBh, 3, 169, 31.2 bhavitāntas tvam evaiṣāṃ dehenānyena vṛtrahan //
MBh, 13, 61, 52.1 suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 13, 3.1 apeto janyaṃ bhayam anyajanyaṃ ca vṛtrahan /
ŚāṅkhŚS, 15, 8, 9.0 kaṃ te dānā asakṣata yad adya kaś ca vṛtrahann iti brāhmaṇācchaṃsinaḥ //