Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Bhāgavatapurāṇa
Bhāratamañjarī

Carakasaṃhitā
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Mahābhārata
MBh, 2, 68, 16.3 gāndhāravidyayā hi tvaṃ rājamadhye vikatthase //
MBh, 2, 68, 20.3 nikṛtyā hi dhanaṃ labdhvā ko vikatthitum arhati //
MBh, 4, 37, 13.2 sadā bhavān phalgunasya guṇair asmān vikatthase /
MBh, 4, 45, 1.3 na hāstinapuraṃ prāptāstvaṃ ca karṇa vikatthase //
MBh, 4, 45, 8.1 tathāvāpteṣu vitteṣu ko vikatthed vicakṣaṇaḥ /
MBh, 4, 55, 1.2 karṇa yat te sabhāmadhye bahu vācā vikatthitam /
MBh, 5, 33, 92.1 yo noddhataṃ kurute jātu veṣaṃ na pauruṣeṇāpi vikatthate 'nyān /
MBh, 5, 103, 21.2 yadyenaṃ dhārayasyekaṃ saphalaṃ te vikatthitam //
MBh, 5, 158, 12.1 asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase /
MBh, 5, 160, 6.2 maraṇāya mahābuddhiṃ dīkṣayitvā vikatthase //
MBh, 5, 160, 8.1 yasya vīryaṃ samāśritya dhārtarāṣṭra vikatthase /
MBh, 7, 114, 80.1 evaṃ taṃ virathaṃ kṛtvā karṇo rājan vyakatthata /
MBh, 7, 133, 26.2 tat tad vikatthamānānāṃ bhāraṃ codvahatāṃ mṛdhe //
MBh, 8, 26, 71.1 bhavatu bhavatu kiṃ vikatthase nanu mama tasya ca yuddham udyatam /
MBh, 8, 27, 17.2 vikatthamānaṃ samare rādheyam arikarśanam /
MBh, 8, 46, 35.1 yo 'sau nityaṃ śūramadena matto vikatthate saṃsadi kauravāṇām /
MBh, 12, 192, 44.2 yuddhaṃ mama sadā vāṇī yācatīti vikatthase /
MBh, 12, 216, 28.1 tvaṃ tu prākṛtayā buddhyā puraṃdara vikatthase /
MBh, 12, 220, 74.2 vikatthase māṃ kiṃ baddhaṃ kālena nirapatrapa //
MBh, 12, 220, 81.2 niyataṃ kālapāśena baddhaṃ śakra vikatthase //
MBh, 17, 2, 25.2 atibhuktaṃ ca bhavatā prāṇena ca vikatthase /
Rāmāyaṇa
Rām, Ay, 7, 11.1 aniṣṭe subhagākāre saubhāgyena vikatthase /
Rām, Ār, 28, 18.2 nirarthakaṃ vikatthante yathā rāma vikatthase //
Rām, Ār, 28, 18.2 nirarthakaṃ vikatthante yathā rāma vikatthase //
Rām, Yu, 47, 64.1 sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase /
Rām, Yu, 47, 92.2 rājanna garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha //
Rām, Yu, 59, 58.1 karmaṇā sūcayātmānaṃ na vikatthitum arhasi /
Rām, Yu, 74, 17.2 ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase //
Rām, Yu, 75, 13.2 darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 202.2 śṛṇomi sma pracaṇḍānāṃ ḍiṇḍikānāṃ vikatthitām //
BKŚS, 20, 222.1 ākāśagocaro 'smīti kiṃ tvaṃ nīca vikatthase /
Divyāvadāna
Divyāv, 2, 417.0 tau kathayataḥ tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṃ bhuñjāno vikatthase //
Divyāv, 6, 3.0 sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate //
Kirātārjunīya
Kir, 8, 34.2 hṛtasya śeṣān iva kuṅkumasya tān vikatthanīyān dadhur anyathā striyaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 13.2 vimohitā vikatthante mamāham iti durdhiyaḥ //
Bhāratamañjarī
BhāMañj, 13, 900.2 gantā tvamapi kālena kiṃ dhairyeṇa vikatthase //