Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Laṅkāvatārasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Ānandakanda
Rasaratnasamuccayaṭīkā

Buddhacarita
BCar, 1, 82.2 kulasadṛśam acīkarad yathāvat priyatanayas tanayasya jātakarma //
BCar, 5, 62.2 sarasaḥ sadṛśaṃ babhāra rūpaṃ pavanāvarjitarugnapuṣkarasya //
BCar, 8, 81.1 iti tanayaviyogajātaduḥkhaḥ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam /
Carakasaṃhitā
Ca, Sū., 11, 22.2 dṛṣṭvā bījāt phalaṃ jātamihaiva sadṛśaṃ budhāḥ //
Mahābhārata
MBh, 1, 107, 8.1 sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatam ātmanaḥ /
MBh, 1, 107, 24.7 rāsabhārāvasadṛśaṃ rurāva ca nanāda ca /
MBh, 1, 126, 38.1 asya rājyapradānasya sadṛśaṃ kiṃ dadāni te /
MBh, 1, 142, 15.2 dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ rajaḥ //
MBh, 1, 160, 28.2 rūpaṃ na sadṛśaṃ tasyāstarkayāmāsa kiṃcana //
MBh, 1, 215, 12.2 abravīn nṛpaśārdūla tatkālasadṛśaṃ vacaḥ /
MBh, 2, 40, 1.3 rāsabhārāvasadṛśaṃ rurāva ca nanāda ca //
MBh, 3, 3, 13.1 evam uktas tu dhaumyena tat kālasadṛśaṃ vacaḥ /
MBh, 3, 165, 13.2 svarūpasadṛśaṃ caiva prādād aṅgavibhūṣaṇam //
MBh, 3, 263, 14.2 yad uktavaty asadṛśaṃ vaidehī paścimaṃ vacaḥ //
MBh, 4, 5, 18.4 bhujaṃgabhogasadṛśaṃ maṇikāñcanabhūṣitam /
MBh, 6, BhaGī 3, 33.1 sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi /
MBh, 6, 97, 32.1 ubhayoḥ sadṛśaṃ karma sa pitur mātulasya ca /
MBh, 7, 11, 4.1 sadṛśaṃ karmaṇastasya phalaṃ prāpnuhi pārthiva /
MBh, 7, 97, 2.2 śaineyacaritaṃ dṛṣṭvā sadṛśaṃ savyasācinaḥ //
MBh, 7, 102, 86.3 eṣa te sadṛśaṃ śatroḥ karma bhīmaḥ karomyaham //
MBh, 8, 34, 14.2 bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham //
MBh, 8, 51, 75.1 atha droṇasya samare tat kālasadṛśaṃ tadā /
MBh, 9, 18, 36.1 tacchrutvā tava putrasya śūrāgryasadṛśaṃ vacaḥ /
MBh, 9, 54, 14.2 bibhrad rūpaṃ mahārāja sadṛśaṃ hi garutmataḥ //
MBh, 9, 60, 17.2 bruvataḥ sadṛśaṃ tatra provāca madhusūdanaḥ //
MBh, 12, 1, 9.2 vicārya munibhiḥ sārdhaṃ tatkālasadṛśaṃ vacaḥ //
MBh, 12, 137, 9.2 amṛtāsvādasadṛśaṃ balatejovivardhanam /
MBh, 12, 162, 32.1 prādāt tasmai sa viprāya vastraṃ ca sadṛśaṃ navam /
MBh, 12, 163, 7.2 nandanoddeśasadṛśaṃ yakṣakiṃnarasevitam //
MBh, 12, 256, 8.2 devāścittam amanyanta sadṛśaṃ yajñakarmaṇi //
MBh, 13, 51, 18.2 bravītu bhagavānmūlyaṃ maharṣeḥ sadṛśaṃ bhṛgoḥ /
MBh, 13, 137, 26.1 vāyor vā sadṛśaṃ kiṃcid brūhi tvaṃ brāhmaṇottamam /
MBh, 13, 137, 26.2 apāṃ vai sadṛśaṃ brūhi sūryasya nabhaso 'pi vā //
MBh, 14, 78, 25.2 sadṛśaṃ karma te dṛṣṭvā prītimān asmi putraka //
Rāmāyaṇa
Rām, Ay, 18, 1.2 uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ //
Rām, Ay, 58, 53.1 sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca /
Rām, Ay, 59, 6.2 pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire //
Rām, Ār, 49, 12.1 tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram /
Rām, Yu, 1, 6.2 evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca //
Rām, Yu, 1, 11.2 yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam //
Rām, Yu, 23, 2.1 nayane mukhavarṇaṃ ca bhartustat sadṛśaṃ mukham /
Rām, Yu, 57, 70.1 vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam /
Rām, Yu, 101, 16.1 na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama /
Rām, Yu, 101, 17.2 sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam //
Rām, Yu, 104, 5.1 kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam /
Rām, Utt, 2, 16.2 kiṃ tvam etat tv asadṛśaṃ dhārayasyātmano vapuḥ //
Saundarānanda
SaundĀ, 8, 62.2 dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagannirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 8.1 kharjūrasadṛśaṃ cātra kṣīṇe rakte 'rbudaṃ bhavet /
Daśakumāracarita
DKCar, 2, 3, 56.1 mayā ca smerayodīritam devi sadṛśamājñāpayasi //
Laṅkāvatārasūtra
LAS, 2, 167.2 gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati //
Liṅgapurāṇa
LiPur, 1, 70, 125.2 jalakrīḍānusadṛśaṃ vārāhaṃ rūpamāviśat //
Suśrutasaṃhitā
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 11.2 sidhyeta te kṛtamanobhavadharṣitāyā dīnas tad īśa bhavanaṃ sadṛśaṃ vicakṣva //
Bhāratamañjarī
BhāMañj, 5, 34.2 sātyakiḥ śauryasadṛśaṃ dhanyaṃ kiṃ vā prabhāṣatām //
BhāMañj, 13, 1529.2 pṛthivīdānasadṛśaṃ phalaṃ prāpnoti mānavaḥ //
Garuḍapurāṇa
GarPur, 1, 75, 6.2 tejo'tidīptikulapuṣṭivihīnavarṇāḥ karketanasya sadṛśaṃ vapurudvahanti //
Rasahṛdayatantra
RHT, 15, 9.2 vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam //
RHT, 19, 28.2 kurvītāñjanasadṛśaṃ sthagitavastreṇa sūryakaraiḥ //
Rasaprakāśasudhākara
RPSudh, 5, 95.2 vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam //
Rasaratnasamuccaya
RRS, 5, 18.2 bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam //
RRS, 5, 143.2 vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam //
Rasaratnākara
RRĀ, V.kh., 15, 128.2 jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //
Rasendracintāmaṇi
RCint, 8, 136.2 kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //
Ānandakanda
ĀK, 1, 7, 123.1 aṣṭāvaśeṣaṃ kvāthayet kvāthasya sadṛśaṃ ghṛtam /
ĀK, 1, 10, 90.1 asya sūtasya sadṛśaṃ hemavajrābhrabījakam /
ĀK, 1, 15, 234.2 kinnaraiḥ sadṛśaṃ gāyed gṛdhradṛṣṭirmahābalaḥ //
ĀK, 1, 15, 272.2 tebhyastailaṃ samāhṛtya tattailasadṛśaṃ payaḥ //
ĀK, 1, 16, 72.2 cūrṇaṃ sindūrasadṛśaṃ tayostulyā ca sāṃbraṇiḥ //
ĀK, 1, 20, 158.2 svanāmakarmasadṛśaṃ phalaṃ dadati yoginām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 54.2, 2.3 vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam //