Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 9, 2.2 sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam //
AVŚ, 1, 9, 4.2 sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam //
AVŚ, 1, 19, 4.1 yaḥ sapatno yo 'sapatno yaś ca dviṣañchapāti naḥ /
AVŚ, 1, 19, 4.1 yaḥ sapatno yo 'sapatno yaś ca dviṣañchapāti naḥ /
AVŚ, 1, 29, 2.1 abhivṛtya sapatnān abhi yā no arātayaḥ /
AVŚ, 1, 29, 4.1 abhīvarto abhibhavaḥ sapatnakṣayaṇo maṇiḥ /
AVŚ, 1, 29, 4.2 rāṣṭrāya mahyaṃ badhyatāṃ sapatnebhyaḥ parābhuve //
AVŚ, 1, 29, 5.2 yathāhaṃ śatruho 'sāny asapatnaḥ sapatnahā //
AVŚ, 1, 29, 6.1 sapatnakṣayaṇo vṛṣābhirāṣṭro viṣāsahiḥ /
AVŚ, 2, 6, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
AVŚ, 2, 18, 2.1 sapatnakṣayaṇam asi sapatnacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 2.1 sapatnakṣayaṇam asi sapatnacātanaṃ me dāḥ svāhā //
AVŚ, 2, 29, 3.2 jayam kṣetrāṇi sahasāyam indra kṛṇvāno anyān adharānt sapatnān //
AVŚ, 3, 5, 1.1 āyam agan parṇamaṇir balī balena pramṛṇant sapatnān /
AVŚ, 3, 6, 4.2 tenāśvattha tvayā vayaṃ sapatnānt sahiṣīmahi //
AVŚ, 4, 8, 2.1 abhi prehi māpa vena ugraś cettā sapatnahā /
AVŚ, 4, 22, 6.1 uttaras tvam adhare te sapatnā ye ke ca rājan pratiśatravas te /
AVŚ, 4, 35, 7.1 ava bādhe dviṣantaṃ devapīyuṃ sapatnā ye me 'pa te bhavantu /
AVŚ, 5, 3, 10.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmaha enān /
AVŚ, 5, 20, 1.2 vācaṃ kṣuṇuvāno damayant sapatnānt siṃha iva jeṣyann abhi taṃstanīhi //
AVŚ, 5, 20, 2.2 vṛṣā tvaṃ vadhrayas te sapatnā aindras te śuṣmo abhimātiṣāhaḥ //
AVŚ, 5, 28, 14.2 bhindat sapatnān adharāṃś ca kṛṇvad ā mā roha mahate saubhagāya //
AVŚ, 6, 75, 1.1 nir amuṃ nuda okasaḥ sapatno yaḥ pṛtanyati /
AVŚ, 7, 13, 2.1 yāvanto mā sapatnānām āyantaṃ pratipaśyatha /
AVŚ, 7, 34, 1.1 agne jātān pra ṇudā me sapatnān praty ajātān jātavedo nudasva /
AVŚ, 7, 35, 1.1 prānyānt sapatnānt sahasā sahasva praty ajātān jātavedo nudasva /
AVŚ, 7, 109, 3.2 tā me hastau saṃ sṛjantu ghṛtena sapatnaṃ me kitavam randhayantu //
AVŚ, 8, 2, 28.1 agneḥ śarīram asi pārayiṣṇu rakṣohāsi sapatnahā /
AVŚ, 8, 5, 1.2 vīryavānt sapatnahā śūravīraḥ paripāṇaḥ sumaṅgalaḥ //
AVŚ, 8, 5, 2.1 ayaṃ maṇiḥ sapatnahā suvīraḥ sahasvān vājī sahamāna ugraḥ /
AVŚ, 8, 5, 12.2 atho sapatnakarśano yo bibhartīmaṃ maṇim //
AVŚ, 9, 2, 1.1 sapatnahanam ṛṣabhaṃ ghṛtena kāmaṃ śikṣāmi haviṣājyena /
AVŚ, 9, 2, 1.2 nīcaiḥ sapatnān mama padaya tvam abhiṣṭuto mahatā vīryeṇa //
AVŚ, 9, 2, 2.2 tad duṣvapnyaṃ prati muñcāmi sapatne kāmaṃ stutvod ahaṃ bhideyam //
AVŚ, 9, 2, 4.1 nudasva kāma pra ṇudasva kāmāvartiṃ yantu mama ye sapatnāḥ /
AVŚ, 9, 2, 5.2 tayā sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 2, 6.2 agner hotreṇa pra ṇude sapatnāṁ chambīva nāvam udakeṣu dhīraḥ //
AVŚ, 9, 2, 9.1 indrāgnī kāma sarathaṃ hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ /
AVŚ, 9, 2, 10.1 jahi tvam kāma mama ye sapatnā andhā tamāṃsy ava pādayainān /
AVŚ, 9, 2, 11.1 avadhīt kāmo mama ye sapatnā uruṃ lokam akaran mahyam edhatum /
AVŚ, 9, 2, 14.2 uta pṛthivyām ava syanti vidyuta ugro vo devaḥ pra mṛṇat sapatnān //
AVŚ, 9, 2, 15.2 udyann ādityo draviṇena tejasā nīcaiḥ sapatnān nudatāṃ me sahasvān //
AVŚ, 9, 2, 16.2 tena sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 2, 17.2 tena tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 2, 18.2 tathā tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 10, 3, 1.1 ayaṃ me varaṇo maṇiḥ sapatnakṣayaṇo vṛṣā /
AVŚ, 10, 3, 13.2 evā sapatnān me bhaṅgdhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 3, 14.2 evā sapatnān me psāhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 3, 15.2 evā sapatnāṃs tvaṃ mama pra kṣiṇīhi ny arpaya /
AVŚ, 10, 5, 25.1 viṣṇoḥ kramo 'si sapatnahā pṛthivīsaṃśito 'gnitejāḥ /
AVŚ, 10, 5, 26.1 viṣṇoḥ kramo 'si sapatnahāntarikṣasaṃśito vāyutejāḥ /
AVŚ, 10, 5, 27.1 viṣṇoḥ kramo 'si sapatnahā dyausaṃśitaḥ sūryatejāḥ /
AVŚ, 10, 5, 28.1 viṣṇoḥ kramo 'si sapatnahā diksaṃśito manastejāḥ /
AVŚ, 10, 5, 29.1 viṣṇoḥ kramo 'si sapatnahāśāsaṃśito vātatejāḥ /
AVŚ, 10, 5, 30.1 viṣṇoḥ kramo 'si sapatnahā ṛksaṃśito sāmatejāḥ /
AVŚ, 10, 5, 31.1 viṣṇoḥ kramo 'si sapatnahā yajñasaṃśito brahmatejāḥ /
AVŚ, 10, 5, 32.1 viṣṇoḥ kramo 'si sapatnahauṣadhīsaṃśito somatejāḥ /
AVŚ, 10, 5, 33.1 viṣṇoḥ kramo 'si sapatnahāpsusaṃśito varuṇatejāḥ /
AVŚ, 10, 5, 34.1 viṣṇoḥ kramo 'si sapatnahā kṛṣisaṃśito 'nnatejāḥ /
AVŚ, 10, 5, 35.1 viṣṇoḥ kramo 'si sapatnahā prāṇasaṃśitaḥ puruṣatejāḥ /
AVŚ, 10, 6, 29.2 abhibhuṃ kṣatravardhanaṃ sapatnadambhanaṃ maṇim //
AVŚ, 10, 6, 30.2 asapatnaḥ sapatnahā sapatnān me 'dharāṁ akaḥ //
AVŚ, 10, 6, 30.2 asapatnaḥ sapatnahā sapatnān me 'dharāṁ akaḥ //
AVŚ, 10, 9, 1.1 aghāyatām api nahyā mukhāni sapatneṣu vajram arpayaitam /
AVŚ, 11, 1, 6.1 agne sahasvān abhibhūr abhīd asi nīco ny ubja dviṣataḥ sapatnān /
AVŚ, 12, 1, 41.3 sā no bhūmiḥ praṇudatāṃ sapatnān asapatnaṃ mā pṛthivī kṛṇotu //
AVŚ, 12, 2, 46.1 sarvān agne sahamānaḥ sapatnān aiṣām ūrjaṃ rayim asmāsu dhehi //
AVŚ, 13, 1, 28.2 abhīṣāṭ viśvāṣāḍ agniḥ sapatnān hantu ye mama //
AVŚ, 13, 1, 29.2 kravyādāgninā vayaṃ sapatnān pradahāmasi //
AVŚ, 13, 1, 30.2 adhā sapatnān māmakān agnes tejobhir ādiṣi //
AVŚ, 13, 1, 31.1 agne sapatnān adharān pādayāsmad vyathayā sajātam utpipānaṃ bṛhaspate /
AVŚ, 13, 1, 32.1 udyaṃs tvaṃ deva sūrya sapatnān ava me jahi /
AVŚ, 17, 1, 24.2 sapatnān mahyaṃ randhayan mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāṇi /