Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 7, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVP, 1, 16, 2.2 ā tvā svo aśnutāṃ varṇaḥ parā śvetāni pātaya //
AVP, 1, 49, 4.1 ā bhadraṃ dvāparam uta tretāṃ parā kalim /
AVP, 1, 56, 4.1 avasṛṣṭā parā pata śaravye brahmasaṃśite /
AVP, 1, 64, 3.1 māpa sṛpo mā parā sṛpo mānyatrāsman manas kṛthāḥ /
AVP, 1, 90, 3.2 paropahatyāṃ te vayaṃ parā yakṣmaṃ suvāmasi //
AVP, 1, 90, 3.2 paropahatyāṃ te vayaṃ parā yakṣmaṃ suvāmasi //
AVP, 1, 90, 4.2 parā te ajñātaṃ yakṣmam adharāñcaṃ suvāmasi //
AVP, 1, 106, 5.1 pūrṇā darve parā pata supūrṇā punar ā pata /
AVP, 4, 17, 5.2 tato viṣaṃ parāsicam apācīm anu saṃvatam //
AVP, 4, 30, 1.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 4, 30, 9.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 5, 4, 7.2 sa naḥ prajāyai haryaśva mṛḍendra mā no rīriṣo mā parā dāḥ //
AVP, 5, 9, 5.2 dadau te adya gauḥ kaṇve parehy avaraṃ mṛṇe //
AVP, 5, 17, 5.2 muniṃ hi viśvā bhūtāni munim indro adīdharat parā rakṣaḥ suvāmi te //
AVP, 5, 18, 2.2 dakṣaṃ te bhadram āhārṣaṃ parā suvāmy āmayat //
AVP, 5, 18, 3.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
AVP, 5, 27, 4.2 namo 'stu te nirṛte mā tv asmān parā bhujo nāparaṃ hātayāsi //
AVP, 5, 28, 3.1 ahrastas tvam aviduṣṭaḥ parehīndrasya goṣṭham api dhāva vidvān /
AVP, 10, 1, 4.1 pareta kastūpakaṃ vaḥ punar dadāmi /
AVP, 10, 1, 5.3 durṇāmnīs tatra gacchata tatra sarvāḥ paretana //
AVP, 12, 1, 4.2 takmānaṃ viśvadhāvīryādharāñcaṃ parā suva //
AVP, 12, 7, 4.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 6.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 7.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 8.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 8, 4.2 gandharvān sarvān oṣadhe pra ṇudasva parā ṇaya //