Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against demons, rakṣas, evil spirits

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15398
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
khādireṇa śalalenātho kaṅkatadantyā / (1.1) Par.?
atho viṣasya yad viṣaṃ tena pāpīr anīnaśam // (1.2) Par.?
kityā śataparvaṇā sahasrākṣeṇa carmaṇā / (2.1) Par.?
tīkṣṇābhir abhribhir vayaṃ nir ajāmaḥ sadānvāḥ // (2.2) Par.?
sahaḥ sahasvaty asītaḥ kaṇvāḥ paro 'nudaḥ / (3.1) Par.?
imā yā adhunāgatā yāś ceha grahaṇīḥ purā // (3.2) Par.?
na tā itthā na tā ihāva māsatokheva śṛṅgavacchiraḥ / (4.1) Par.?
sadānvā brahmaṇaspate tīkṣṇaśṛṅgodṛṣann ihi // (4.2) Par.?
vi te nu manthāḥ śaśrire bibhide te gadohanī / (5.1) Par.?
dadau te adya gauḥ kaṇve parehy avaraṃ mṛṇe // (5.2) Par.?
yās tarke tiṣṭhanti yā valīke yāḥ preṅkhe preṅkhayanta uta yā nu ghorāḥ / (6.1) Par.?
yā garbhān pramṛśanti sarvāḥ pāpīr anīnaśam // (6.2) Par.?
yāś celaṃ vasata uta yā nu dūrśaṃ nīlaṃ piśaṅgam uta lohitaṃ yāḥ / (7.1) Par.?
yā garbhān pramṛśanti sarvāḥ pāpīr anīnaśam // (7.2) Par.?
ākhidantīr vikhidantīḥ prāṇam asyāpi nahyata / (8.1) Par.?
durṇāmnīḥ sarvāḥ saṃgatya māmuṣyoc chiṣṭa kiṃcana // (8.2) Par.?
Duration=0.071024894714355 secs.