Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Nighaṇṭuśeṣa
Rasamañjarī
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 2, 15, 39.1 nimbakuśāmrakapitthādīnāṃ pañcabhāgaḥ //
ArthaŚ, 2, 25, 19.1 kapitthatulā phāṇitaṃ pañcataulikaṃ prastho madhuna ityāsavayogaḥ //
Carakasaṃhitā
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 26, 84.7 tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham /
Mahābhārata
MBh, 3, 155, 42.1 bilvān kapitthāñ jambūṃśca kāśmarīr badarīs tathā /
Rāmāyaṇa
Rām, Ay, 85, 27.1 tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ /
Amarakośa
AKośa, 2, 70.1 aśvatthe 'tha kapitthe syur dadhitthagrāhimanmathāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 6, 20.2 svarasena kapitthasya sakṣaudreṇa vamiṃ jayet //
AHS, Cikitsitasthāna, 6, 21.1 khādet kapitthaṃ savyoṣaṃ madhunā vā durālabhām /
AHS, Cikitsitasthāna, 7, 45.2 sakapittharasaṃ hṛdyaṃ pānakaṃ śaśibodhitam //
AHS, Cikitsitasthāna, 8, 35.1 yuktaṃ bilvakapitthābhyāṃ mahauṣadhaviḍena vā /
AHS, Cikitsitasthāna, 8, 65.1 prasthaṃ dhātryā daśapalaṃ kapitthānāṃ tato 'rdhataḥ /
AHS, Cikitsitasthāna, 9, 112.1 triguṇaiḥ ṣaḍguṇasitaiḥ kapitthāṣṭaguṇaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 9, 116.1 saviḍaṅgaḥ samaricaḥ sakapitthaḥ sanāgaraḥ /
AHS, Cikitsitasthāna, 12, 16.1 śālasaptāhvakampillavṛkṣakākṣakapitthajam /
AHS, Utt., 3, 60.2 tumbīviśālāralukaśamībilvakapitthataḥ //
AHS, Utt., 18, 14.2 rasena bījapūrasya kapitthasya ca pūrayet //
AHS, Utt., 18, 21.1 mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena ca /
Kūrmapurāṇa
KūPur, 2, 14, 75.2 kadācidapi nādhyeyaṃ kovidārakapitthayoḥ //
KūPur, 2, 17, 23.2 nīpaṃ kapitthaṃ plakṣaṃ ca prayatnena vivarjayet //
Suśrutasaṃhitā
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Utt., 30, 3.2 vetasāmrakapitthānāṃ niṣkvāthaḥ pariṣecane //
Su, Utt., 34, 3.1 kapitthaṃ suvahāṃ bimbīṃ tathā bilvaṃ pracībalam /
Su, Utt., 35, 3.1 kapitthabilvatarkārīvāṃśīgandharvahastakāḥ /
Su, Utt., 47, 39.1 hṛdyaiḥ khaḍairapi ca bhojanamatra śastaṃ drākṣākapitthaphaladāḍimapānakaṃ yat /
Su, Utt., 49, 30.2 taṇḍulāmbuyutaṃ khādet kapitthaṃ tryūṣaṇena vā //
Su, Utt., 50, 25.1 rasaṃ kapitthānmadhupippalībhyāṃ śuktipramāṇaṃ prapibet sukhāya //
Viṣṇupurāṇa
ViPur, 2, 7, 22.2 kapitthasya yathā bījaṃ sarvato vai samāvṛtam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 135.2 kapitthapattrī jharasī nirjharā jharapattrikā //
AṣṭNigh, 1, 267.2 kapittho 'tha dadhitthaś ca durmadaḥ surabhicchadaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 72.1 trirātrānte trirātrānte kapitthabadarāśanaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 44.2 kapitthe vānarāvāso gandhapattraḥ kapipriyaḥ //
Rasamañjarī
RMañj, 6, 149.1 kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /
RMañj, 6, 162.1 kapitthavijayādrāvairbhāvayet saptadhā bhiṣak /
RMañj, 6, 218.1 kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet /
Rasārṇava
RArṇ, 8, 29.2 kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam /
RArṇ, 17, 15.2 tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param //
Rājanighaṇṭu
RājNigh, Āmr, 6.1 kapitthas tumbaraś cātha rudrākṣo bilvaśallakī /
RājNigh, Āmr, 179.1 mālūras tu kapittho maṅgalyo nīlamallikā ca dadhi /
RājNigh, Āmr, 181.1 kapittho madhurāmlaś ca kaṣāyas tiktaśītalaḥ /
Ānandakanda
ĀK, 1, 4, 518.1 tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 256.2 kapitthavijayādrāvairbhāvayetsaptadhā pṛthak //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 24.2 tumbīkolakapitthaṃ ca kaṇṭabilvaṃ palāśakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.0 etān kajjalīkṛtya kapitthaphalasvarasairmardya mṛgaśṛṅge sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 6.0 golakatulyāṃ prativiṣāṃ tathā mocarasaṃ dattvā kapitthādibhiḥ saptasapta bhāvayet //
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 10.1 ambaṣṭhā karamardaśca kapitthaḥ karaṇādikaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 78.1, 1.0 rasapattrikā kapitthāmlam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 72.1 śrīvṛkṣaiśca kapitthaiśca śirīṣair rājacampakaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 8, 1.4 anapatyā ca yā narī kapitthaṃ bhakṣayet sadā /
UḍḍT, 8, 13.12 etac cūrṇaṃ kapitthaphalena saha ṛtusamaye aputravatī bhakṣayati sā strī putram āpnoti /