Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Su, Sū., 18, 13.2 pittaraktābhighātotthe saviṣe ca viśeṣataḥ //
Su, Sū., 21, 20.1 sa śītābhrapravāteṣu gharmānte ca viśeṣataḥ /
Su, Sū., 21, 22.1 taduṣṇair uṣṇakāle ca ghanānte ca viśeṣataḥ /
Su, Sū., 21, 24.1 sa śītaiḥ śītakāle ca vasante ca viśeṣataḥ /
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Sū., 35, 17.1 viśeṣato 'ṅgapratyaṅgapramāṇādatha sārataḥ /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 14.2 dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ //
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Su, Sū., 41, 4.4 sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sparśabahulam īṣattiktaṃ viśeṣataḥ kaṣāyamiti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti /
Su, Sū., 43, 8.1 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate //
Su, Sū., 45, 135.2 kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam //
Su, Sū., 45, 136.2 śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ //
Su, Sū., 45, 145.2 uṣṇair virudhyeta viśeṣataśca tathāntarīkṣeṇa jalena cāpi //
Su, Sū., 45, 201.1 kaphaprakopi tanmadyaṃ durjaraṃ ca viśeṣataḥ /
Su, Sū., 45, 211.2 tadvattadāsutaṃ sarvaṃ rocanam ca viśeṣataḥ //
Su, Sū., 46, 38.2 kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ //
Su, Sū., 46, 225.2 guṇavanmaricebhyaśca cakṣuṣyaṃ ca viśeṣataḥ //
Su, Sū., 46, 236.2 viśeṣataḥ pittaharaḥ satiktaḥ kāsamardakaḥ //
Su, Sū., 46, 395.2 madhumastakasaṃyāvāḥ pūpā ye te viśeṣataḥ //
Su, Sū., 46, 401.2 vidāhino nātibalā guravaśca viśeṣataḥ //
Su, Sū., 46, 515.2 uṣṇastadviparītaḥ syātpācanaśca viśeṣataḥ //
Su, Sū., 46, 531.1 hṛdi saṃmīlite rātrau prasuptasya viśeṣataḥ /
Su, Nid., 1, 15.2 ūrdhvajatrugatān rogān karoti ca viśeṣataḥ //
Su, Nid., 1, 80.2 viśeṣataścaṅkramaṇāt pādadāhaṃ tamādiśet //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 3, 14.1 pavane 'nuguṇe sā tu niretyalpā viśeṣataḥ /
Su, Nid., 7, 13.1 tacchītavātābhrasamudbhaveṣu viśeṣataḥ kupyati dahyate ca /
Su, Nid., 7, 15.2 vāme ca pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo 'tra //
Su, Nid., 9, 19.2 adhiṣṭhānaviśeṣeṇa liṅgaṃ śṛṇu viśeṣataḥ //
Su, Nid., 11, 21.1 na pākamāyānti kaphādhikatvānmedobahutvācca viśeṣatastu /
Su, Nid., 12, 14.2 ye deśāsteṣu jāyante ślīpadāni viśeṣataḥ //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Śār., 3, 14.2 akṣipakṣmāṇi cāpyasyāḥ saṃmīlyante viśeṣataḥ //
Su, Śār., 4, 10.1 dvitīyā raktadharā nāma māṃsasyābhyantarataḥ tasyāṃ śoṇitaṃ viśeṣataś ca sirāsu yakṛtplīhnoś ca bhavati //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 7, 7.5 viśeṣatastu pittavāhinyo netrayor daśa karṇayor dve evaṃ raktavāhāḥ kaphavahāśca /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 1, 31.2 utsannamāṃsaśophe tu kaphajuṣṭe viśeṣataḥ //
Su, Cik., 1, 53.2 durgandhānāṃ kledavatāṃ picchilānāṃ viśeṣataḥ //
Su, Cik., 5, 20.1 manyāstambhe 'pyetadeva vidhānaṃ viśeṣato vātaśleṣmaharair nasyai rūkṣasvedaiścopacaret //
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 8, 5.1 viśeṣatastu /
Su, Cik., 8, 49.2 bhagandaravināśārthametadyojyaṃ viśeṣataḥ //
Su, Cik., 14, 15.2 viśeṣatastu dakṣiṇabāhau sirāvyadhaḥ //
Su, Cik., 15, 47.2 balātailavadeteṣāṃ guṇāṃścaiva viśeṣataḥ //
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 29, 12.31 viśeṣatastu vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyair bhakṣayitavyāḥ /
Su, Cik., 32, 14.1 tatra tāpoṣmasvedau viśeṣataḥ śleṣmaghnau upanāhasvedo vātaghno 'nyatarasmin pittasaṃsṛṣṭe dravasveda iti //
Su, Cik., 40, 9.1 viśeṣatastu prāyogikaṃ ghrāṇenādadīta snaihikaṃ mukhanāsābhyāṃ nāsikayā vairecanikaṃ mukhenaivetarau //
Su, Ka., 5, 78.1 eṣo 'gadaḥ kṣaudrayuto nihanti viśeṣato maṇḍalināṃ viṣāṇi /
Su, Ka., 5, 81.2 salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti //
Su, Ka., 5, 83.2 viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ //
Su, Utt., 17, 29.2 bhavedghṛtaṃ traiphalam eva śodhanaṃ viśeṣataḥ śoṇitapittarogayoḥ //
Su, Utt., 25, 14.1 kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ karotyāśu viśeṣatastu /
Su, Utt., 25, 17.1 rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataścāpi hi śaṅkhayostu /
Su, Utt., 39, 89.1 śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ /
Su, Utt., 39, 273.2 pānamāragvadhādeśca kvathitasya viśeṣataḥ //
Su, Utt., 39, 295.1 durnivārataraṃ taddhi jvarārtānāṃ viśeṣataḥ /
Su, Utt., 42, 102.1 susaṃskṛtāḥ pradeyāḥ syurghṛtapūrā viśeṣataḥ /
Su, Utt., 45, 38.1 śītopacāraṃ madhuraṃ ca kuryādviśeṣataḥ śoṇitapittaroge /
Su, Utt., 46, 24.3 saśarkarair māsam upakrameta viśeṣato jīrṇaghṛtaṃ sa pāyyaḥ //
Su, Utt., 48, 7.2 pūrvāṇi rūpāṇi bhavanti tāsāmutpattikāleṣu viśeṣatastu //
Su, Utt., 49, 13.1 śūlahṛllāsabahulā kṛmijā ca viśeṣataḥ /
Su, Utt., 51, 5.2 bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ //
Su, Utt., 61, 23.1 upayogo grahoktānāṃ yogānāṃ tu viśeṣataḥ /