Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3642
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ svedāvacāraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
caturvidhaḥ svedaḥ tadyathā tāpasveda ūṣmasveda upanāhasvedo dravasveda iti atra sarvasvedavikalpāvarodhaḥ // (3.1) Par.?
tatra tāpasvedaḥ pāṇikāṃsyakandukakapālavālukāvastraiḥ prayujyate śayānasya cāṅgatāpo bahuśaḥ khādirāṅgārair iti // (4.1) Par.?
ūṣmasvedastu kapālapāṣāṇeṣṭakālohapiṇḍān agnivarṇān adbhir āsiñcedamladravyair vā tair ārdrālaktakapariveṣṭitair aṅgapradeśaṃ svedayet / (5.1) Par.?
māṃsarasapayodadhisnehadhānyāmlavātaharapatrabhaṅgakvāthapūrṇāṃ vā kumbhīmanutaptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt / (5.2) Par.?
pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisaṃdhāya tasmiñchidre hastiśuṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet // (5.3) Par.?
sukhopaviṣṭaṃ svabhyaktaṃ guruprāvaraṇāvṛtam / (6.1) Par.?
hastiśuṇḍikayā nāḍyā svedayedvātarogiṇam / (6.2) Par.?
sukhā sarvāṅgagā hy eṣā na ca kliśnāti mānavam // (6.3) Par.?
vyāmārdhamātrā trirvakrā hastihastasamākṛtiḥ / (7.1) Par.?
svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā // (7.2) Par.?
puruṣāyāmamātrāṃ ca bhūmimutkīrya khādiraiḥ / (8.1) Par.?
kāṣṭhair dagdhvā tathābhyukṣya kṣīradhānyāmlavāribhiḥ // (8.2) Par.?
patrabhaṅgair avacchādya śayānaṃ svedayettataḥ / (9.1) Par.?
pūrvavat svedayeddagdhvā bhasmāpohyāpi vā śilām // (9.2) Par.?
pūrvavat kuṭīṃ vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāya taṃ svedayet // (10.1) Par.?
kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet // (11.1) Par.?
upanāhasvedastu vātaharamūlakalkair amlapiṣṭair lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiḥ pradihya svedayet / (12.1) Par.?
evaṃ kākolyādibhir elādibhiḥ surasādibhistilātasīsarṣapakalkaiḥ kṛśarāpāyasotkārikābhir veśavāraiḥ sālvaṇair vā tanuvastrāvanaddhaiḥ svedayet // (12.2) Par.?
dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti // (13.1) Par.?
tatra tāpoṣmasvedau viśeṣataḥ śleṣmaghnau upanāhasvedo vātaghno 'nyatarasmin pittasaṃsṛṣṭe dravasveda iti // (14.1) Par.?
kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti // (15.1) Par.?
bhavanti cātra / (16.1) Par.?
caturvidho yo 'bhihito dvidhā svedaḥ prayujyate / (16.2) Par.?
sarvasminneva dehe tu dehasyāvayave tathā // (16.3) Par.?
yeṣāṃ nasyaṃ vidhātavyaṃ bastiścaiva hi dehinām / (17.1) Par.?
śodhanīyāśca ye kecit pūrvaṃ svedyāstu te matāḥ // (17.2) Par.?
paścāt svedyā hṛte śalye mūḍhagarbhānupadravā / (18.1) Par.?
samyak prajātā kāle yā paścāt svedyā vijānatā // (18.2) Par.?
svedyaḥ pūrvaṃ ca paścācca bhagaṃdaryarśasastathā / (19.1) Par.?
aśmaryā cāturo jantuḥ śeṣāñchāstre pracakṣmahe // (19.2) Par.?
nānabhyakte nāpi cāsnigdhadehe svedo yojyaḥ svedavidbhiḥ kathaṃcit / (20.1) Par.?
dṛṣṭaṃ loke kāṣṭhamasnigdhamāśu gacchedbhaṅgaṃ svedayogair gṛhītam // (20.2) Par.?
snehaklinnā dhātusaṃsthāśca doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ / (21.1) Par.?
samyak svedair yojitaiste dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair yāntyaśeṣam // (21.2) Par.?
agnerdīptiṃ mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ nirmalatvam / (22.1) Par.?
kuryāt svedo hanti nidrāṃ satandrāṃ sandhīn stabdhāṃśceṣṭayedāśu yuktaḥ // (22.2) Par.?
svedāsrāvo vyādhihānirlaghutvaṃ śītārthitvaṃ mārdavaṃ cāturasya / (23.1) Par.?
samyaksvinne lakṣaṇaṃ prāhuretanmithyāsvinne vyatyayenaitadeva // (23.2) Par.?
svinne 'tyarthaṃ sandhipīḍā vidāhaḥ sphoṭotpattiḥ pittaraktaprakopaḥ / (24.1) Par.?
mūrcchā bhrāntirdāhatṛṣṇe klamaśca kuryāttūrṇaṃ tatra śītaṃ vidhānam // (24.2) Par.?
pāṇḍurmehī pittaraktī kṣayārtaḥ kṣāmo 'jīrṇī codarārto viṣārtaḥ / (25.1) Par.?
tṛṭchardyārto garbhiṇī pītamadyo naite svedyā yaśca martyo 'tisārī / (25.2) Par.?
svedādeṣāṃ yānti dehā vināśaṃ no sādhyatvaṃ yānti caiṣāṃ vikārāḥ // (25.3) Par.?
svedaiḥ sādhyo durbalo 'jīrṇabhaktaḥ syātāṃ ceddvau svedanīyau tatastau / (26.1) Par.?
eteṣāṃ svedasādhyā ye vyādhayasteṣu buddhimān / (26.2) Par.?
mṛdūn svedān prayuñjīta tathā hṛnmuṣkadṛṣṭiṣu // (26.3) Par.?
sarvān svedānnivāte ca jīrṇānnasyāvacārayet / (27.1) Par.?
snehābhyaktaśarīrasya śītair ācchādya cakṣuṣī // (27.2) Par.?
svidyamānasya ca muhurhṛdayaṃ śītalaiḥ spṛśet / (28.1) Par.?
samyaksvinnaṃ vimṛditaṃ snātamuṣṇāmbubhiḥ śanaiḥ // (28.2) Par.?
svabhyaktaṃ prāvṛtāṅgaṃ ca nivātaśaraṇasthitam / (29.1) Par.?
bhojayedanabhiṣyandi sarvaṃ cācāramādiśet // (29.2) Par.?
Duration=0.19426918029785 secs.