Occurrences

Śukasaptati

Śukasaptati
Śusa, 1, 4.2 pitṛśuśrūṣako nityaṃ jantuḥ sādhāraṇaśca yaḥ //
Śusa, 1, 8.11 kautukānveṣiṇo nityaṃ durjanā vyasanāgame /
Śusa, 2, 3.25 arthibhyo dīyatāṃ nityamadātuḥ phalamīdṛśam //
Śusa, 6, 7.5 so 'pi ca tatheti pratipādya nityaṃ maṇḍakapañcakaṃ bhāryāyā arpayati /
Śusa, 6, 7.7 nityaṃ ca tānmaṇḍakān gotriṇāṃ gṛhe vāhayāmāsa /
Śusa, 6, 7.8 nijasakhyā mandodaryāstṛptyarthaṃ nityaṃ prāhiṇot /
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 7, 9.6 tatra sthagikāṃ nāma veśyāṃ nityaṃ kāmayate /
Śusa, 19, 2.7 sā ca soḍhākaṃ nityamicchati paraṃ so 'bhivāñchāṃ na vidhatte /
Śusa, 23, 41.11 śukaḥ yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiṃcit /
Śusa, 23, 41.11 śukaḥ yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiṃcit /