Occurrences

Kauśikasūtra
Kātyāyanaśrautasūtra
Muṇḍakopaniṣad
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasendracintāmaṇi
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 7, 6, 6.0 upetapūrvasya niyataṃ savān dāsyato 'gnīn ādhāsyamānaparyavetavratadīkṣiṣyamāṇānām //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 10.0 niyataṃ ca //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 1.3 tāny ācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke //
Avadānaśataka
AvŚat, 3, 3.27 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti /
AvŚat, 16, 1.3 evam ayam alabdhalābho 'labdhasaṃmāno niyatam anyadeśaṃ saṃkrāntiṃ kariṣyatīti /
Aṣṭasāhasrikā
ASāh, 3, 19.3 niyatamatra bodhisattvā mahāsattvā vyākariṣyante 'nuttarāyāṃ samyaksaṃbodhau /
Buddhacarita
BCar, 5, 70.2 vivṛte ca yathā svayaṃ kapāṭe niyataṃ yātumato mamādya kālaḥ //
BCar, 5, 77.2 avagacchati me yathāntarātmā niyataṃ te 'pi janāstadaṃśabhājaḥ //
BCar, 6, 43.2 nānābhāvo hi niyataṃ pṛthagjātiṣu dehiṣu //
BCar, 6, 46.2 niyataṃ viprayogāntastathā bhūtasamāgamaḥ //
BCar, 11, 19.2 sadbhyaśca garhāṃ niyataṃ ca pāpaṃ kaḥ kāmasaṃjñaṃ viṣamādadīta //
BCar, 12, 118.2 yathā ca saumyā divi vānti vāyavastvamadya buddho niyataṃ bhaviṣyasi //
Carakasaṃhitā
Ca, Sū., 10, 8.2 prāpnuyānniyataṃ vaidyo yo 'sādhyaṃ samupācaret //
Ca, Sū., 25, 45.2 yaccāpriyamapathyaṃ ca niyataṃ tanna lakṣayet //
Mahābhārata
MBh, 1, 3, 53.3 sa niyataṃ kupitaḥ /
MBh, 2, 14, 20.2 jayed yaśca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet //
MBh, 4, 28, 9.2 niyataṃ sarvamitreṣu balavatsvabaleṣu ca //
MBh, 5, 50, 27.2 niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ //
MBh, 6, BhaGī 1, 44.2 narake niyataṃ vāso bhavatītyanuśuśruma //
MBh, 6, BhaGī 18, 9.1 kāryamityeva yatkarma niyataṃ kriyate 'rjuna /
MBh, 12, 205, 20.1 yatheha niyataṃ kālo darśayatyārtavān guṇān /
MBh, 12, 210, 22.2 parapratyayasarge tu niyataṃ nātivartate //
MBh, 12, 287, 43.1 sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ garbhāt sampratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam /
MBh, 13, 27, 87.1 iyaṃ gaṅgeti niyataṃ pratiṣṭhā guhasya rukmasya ca garbhayoṣā /
MBh, 13, 57, 16.2 agnipraveśe niyataṃ brahmaloko vidhīyate //
MBh, 13, 70, 54.1 guruṃ śiṣyo varayed gopradāne sa vai vaktā niyataṃ svargadātā /
MBh, 13, 83, 3.1 pūyante te 'tra niyataṃ prayacchanto vasuṃdharām /
MBh, 13, 106, 14.1 aptoryāmeṣu niyatam ekaikasmin daśādadam /
MBh, 13, 115, 11.3 tathā śāstreṣu niyataṃ rāgo hyāsvāditād bhavet //
MBh, 13, 116, 14.2 nāradaḥ prāha dharmātmā niyataṃ so 'vasīdati //
MBh, 13, 121, 20.2 dṛśyate hi mahāprājña niyataṃ vai svabhāvataḥ //
MBh, 18, 5, 31.2 kṛṣṇena muninā vipra niyataṃ satyavādinā //
Rāmāyaṇa
Rām, Ay, 26, 10.2 prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ //
Saundarānanda
SaundĀ, 3, 36.1 niyataṃ bhaviṣyati paratra bhavadapi ca bhūtamapyatho /
SaundĀ, 4, 27.2 kāścinna buddhaṃ dadṛśuryuvatyo buddhasya vaiṣā niyataṃ manīṣā //
SaundĀ, 5, 29.1 avaśyabhāvī priyaviprayogastasmācca śoko niyataṃ niṣevyaḥ /
SaundĀ, 6, 16.1 rūpeṇa bhāvena ca madviśiṣṭā priyeṇa dṛṣṭā niyataṃ tato 'nyā /
SaundĀ, 8, 3.1 dvividhā samudeti vedanā niyataṃ cetasi deha eva ca /
SaundĀ, 8, 51.2 yadi sā tava sundarī bhavenniyataṃ te 'dya na sundarī bhavet //
SaundĀ, 10, 63.2 ahaṃ ca te 'tra pratibhūḥ sthire vrate yathā tvamābhirniyataṃ sameṣyasi //
SaundĀ, 16, 92.2 tataḥ padaṃ prāpsyasi tairavāptaṃ sukhāvṛtaistvaṃ niyataṃ yaśaśca //
SaundĀ, 16, 95.1 alabdhasyālābho niyatamupalabdhasya vigamastathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ /
SaundĀ, 18, 64.2 tadbuddhvā śāmikaṃ yattadavahitamito grāhyaṃ na lalitaṃ pāṃsubhyo dhātujebhyo niyatam upakaraṃ cāmīkaramiti //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amaruśataka
AmaruŚ, 1, 66.1 purābhūdasmākaṃ niyatamavibhinnā tanuriyaṃ tato nu tvaṃ preyānvayamapi hatāśāḥ priyatamāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 94.2 bālā dūrvādalaśyāmā niyataṃ rājadārikā //
Daśakumāracarita
DKCar, 2, 2, 183.1 rājā ca niyatamevaṃ vakṣyati bhadra prīto 'smi //
DKCar, 2, 2, 248.1 bhūyobhūyaśca nirbaddhayā tvayā niyatamasmi tadāgatitvenāham apadeśyaḥ //
DKCar, 2, 2, 256.1 rājñaśca nirbandhād dviśtriścaturnihnutyāpi niyatamāgatirapadeśyaiva coritasya tvayi //
DKCar, 2, 2, 282.1 madenasā ca tau prorṇutau śvo niyataṃ nigrahīṣyete //
DKCar, 2, 3, 47.1 nītāṃ caināṃ nirvarṇya sā niyatamevaṃ vakṣyati //
DKCar, 2, 3, 145.1 sa niyatamabhyupaiṣyati //
DKCar, 2, 4, 93.0 sa eva nivedito niyatamanujñāsyati //
DKCar, 2, 5, 98.1 sa evamukto niyatamabhimanāyamānaḥ svaduhitṛsaṃnidhau māṃ vāsayiṣyati //
DKCar, 2, 6, 142.1 avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti //
DKCar, 2, 6, 206.1 sa tathokto niyatamunmukhībhūya tāmeva priyasakhīṃ manyamāno māṃ baddhāñjali yācamānāyai mahyaṃ bhūyastvatprārthitaḥ sābhilāṣamarpayiṣyati //
DKCar, 2, 7, 37.0 nirastadhairyastāṃ sa rājā niyataṃ saṃjighṛkṣet //
Divyāvadāna
Divyāv, 1, 26.0 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati //
Divyāv, 8, 106.0 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati //
Divyāv, 9, 35.0 sa yadīhāgamiṣyati niyatamito 'pi nirvāsayiṣyati //
Divyāv, 10, 35.1 dṛṣṭvā ca punaḥ saṃlakṣayati etadapyahaṃ parityajya niyataṃ prāṇairviyokṣye yannvahaṃ svapratyaṃśamasmai pravrajitāya dadyāmiti //
Divyāv, 13, 281.1 niyataṃ mamānartho bhavati //
Kāmasūtra
KāSū, 1, 4, 7.4 dvitīye ahani tebhyaḥ pūjā niyataṃ labheran /
Kūrmapurāṇa
KūPur, 1, 15, 122.2 strīrūpadhārī niyataṃ sevate sma maheśvarīm //
KūPur, 1, 17, 19.3 manvantareṣu niyataṃ tulyaiḥ kāryaiḥ svanāmabhiḥ //
KūPur, 1, 31, 15.1 dhyāyatāmatra niyataṃ yogināṃ śāntacetasām /
KūPur, 2, 11, 105.2 dharmaṃ samāśrayet tasmānmuktaye niyataṃ dvijāḥ //
KūPur, 2, 14, 46.1 yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ /
KūPur, 2, 16, 8.2 naikasmādeva niyatam ananujñāya kevalam //
KūPur, 2, 27, 9.1 darśena paurṇamāsena yajet niyataṃ dvijaḥ /
KūPur, 2, 29, 44.1 tasmād yateta niyataṃ yatiḥ saṃyatamānasaḥ /
KūPur, 2, 44, 50.2 talliṅgadhārī niyataṃ tadbhaktastadapāśrayaḥ /
Liṅgapurāṇa
LiPur, 2, 7, 19.1 vāsudeveti niyatam aitareyo vadatyasau /
LiPur, 2, 52, 13.1 kunaṭyā niyataṃ vidyātpūjayetparameśvarīm /
Nāradasmṛti
NāSmṛ, 2, 15/16, 10.1 pūrvam ākṣārayed yas tu niyataṃ syāt sa doṣabhāk /
Suśrutasaṃhitā
Su, Śār., 3, 9.1 niyataṃ divase 'tīte saṃkucatyambujaṃ yathā /
Sāṃkhyakārikā
SāṃKār, 1, 40.1 pūrvotpannam asaktaṃ niyatam mahadādi sūkṣmaparyantam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 40.2, 1.6 niyataṃ nityam /
Viṣṇupurāṇa
ViPur, 1, 4, 28.2 śvāsānilārtāḥ paritaḥ prayānti siddhā jane ye niyataṃ vasanti //
Garuḍapurāṇa
GarPur, 1, 64, 3.2 bhartā ca mriyate tasyā niyataṃ duḥkhabhāginī //
GarPur, 1, 147, 81.2 śarīre niyataṃ vātājjvaraḥ syāt paurvarātrikaḥ //
Hitopadeśa
Hitop, 2, 26.3 dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Kathāsaritsāgara
KSS, 2, 3, 9.1 tatkathaṃ nāma jāmātā vaśyaśca niyataṃ bhavet /
KSS, 2, 3, 12.1 evaṃ sa mama jāmātā vaśyaś ca niyataṃ bhavet /
KSS, 2, 3, 56.2 suptotthitaśca niyataṃ tvayi pāpaṃ samācaret //
KSS, 2, 3, 59.2 tataśca niyataṃ sa tvāṃ pṛcchedudvegakāraṇam //
KSS, 5, 2, 32.1 jānāmyahaṃ ca niyataṃ davīyasi tayā kvacit /
Kṛṣiparāśara
KṛṣiPar, 1, 59.3 naikasyāṃ śasyahānirvaruṇadiśi jalaṃ vāyunā vāyukopaḥ kauberyāṃ śasyapūrṇāṃ prathayati niyataṃ medinīṃ śambhunā ca //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 16.1 anyathā vāhayan rājan niyataṃ yāti rauravam /
Rasahṛdayatantra
RHT, 4, 15.2 niyataṃ garbhadrāvī sa rajyate badhyate caivam //
Rasaprakāśasudhākara
RPSudh, 2, 9.1 kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram /
RPSudh, 2, 74.2 piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi //
RPSudh, 3, 33.1 amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet /
RPSudh, 3, 65.2 loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //
Rasendracintāmaṇi
RCint, 8, 97.2 kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam //
RCint, 8, 187.2 raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam //
Āryāsaptaśatī
Āsapt, 2, 195.1 gurur api laghūpanīto na nimajjati niyatam āśaye mahataḥ /
Āsapt, 2, 310.1 nihitān nihitān ujhati niyataṃ mama pārthivān api prema /
Āsapt, 2, 323.1 na nirūpito 'si sakhyā niyataṃ netratribhāgamātreṇa /
Āsapt, 2, 658.1 satyaṃ madhuro niyataṃ vakro nūnaṃ kalādharo dayitaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
Caurapañcaśikā
CauP, 1, 42.2 prāpnomy ahaṃ yadi punaḥ surataikatīrthaṃ prāṇāṃs tyajāmi niyataṃ tadavāptihetoḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 88.2 tapas taptvā tu niyataṃ kāṣṭhabhūtā vane 'vasan //
Kokilasaṃdeśa
KokSam, 1, 6.2 tvatsamparkaṃ subhaga niyataṃ kāṅkṣate 'sau vilolā lolambākṣī calakisalayairāhvayantī sarāgā //
KokSam, 1, 12.1 tatra drakṣyasyakhilamahilāmaulimālāyamānāṃ bālāmenāṃ niyatamadhunā madviyogena dīnām /
KokSam, 1, 23.2 tanvaṅgīnāṃ śravaṇasubhagairnūpurāṇāṃ virāvair vācālāḥ syurniyatamabhitaḥ kūlamārāmasīmāḥ //
KokSam, 2, 26.2 tasmin asyā bhavati niyataṃ hanta cintākulāyā gaṇḍanyastaḥ karakisalayaḥ karṇajāhe 'vataṃsaḥ //
KokSam, 2, 59.1 jātaṃ ceto madanasubhaṭasyādya yogyaṃ śaravyaṃ naikacchidraṃ niyatamamutaḥ subhru vibhraṃśi dhairyam /
Mugdhāvabodhinī
MuA zu RHT, 4, 15.2, 4.0 niyataṃ niścitam //
MuA zu RHT, 13, 8.2, 3.0 garbhadrutibāhyadrutibhyāṃ sūto badhyate niyatamityabhiprāyaḥ //
MuA zu RHT, 16, 16.2, 9.0 iti kṛte sati rasaḥ sarati hemnā milati na saṃdehaḥ niyatamityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 82.2 adhyetavyaṃ prayatnena niyataṃ svargagāminā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 2.2 amareśvaramāsādya sa svarge niyataṃ vaset //
SkPur (Rkh), Revākhaṇḍa, 51, 58.1 tārayenniyataṃ dattā kulānām ekaviṃśatim /
SkPur (Rkh), Revākhaṇḍa, 232, 15.2 tattadāpnoti niyataṃ śraddhayāśraddhayāpi ca //
Uḍḍāmareśvaratantra
UḍḍT, 2, 49.2 niyataṃ kiṃkaro bhūtvā yāvajjīvaṃ sa tiṣṭhati //
UḍḍT, 9, 34.3 tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti //
UḍḍT, 9, 36.4 tato 'rdharātrasamaye niyatam āgacchati paraṃ tv anyāḥ striyo varjanīyāḥ //
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 9, 40.4 tataḥ prabhātasamaye niyatam āgacchati āgatā sā sarvakāmapradā bhavati divyarasāyanāni dadāti pratyahaṃ ca dīnārāṇāṃ sahasraṃ dadāti /