Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 35.1 anayaiva jagatsarvaṃ sadevāsuramānuṣam /
KūPur, 1, 1, 84.2 uvāca sasmitaṃ vākyamaśeṣajagato hitam //
KūPur, 1, 2, 11.2 devīdamakhilaṃ viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 2, 94.1 trailokyamakhilaṃ sraṣṭuṃ sadevāsuramānuṣam /
KūPur, 1, 4, 41.1 tasminnaṇḍe 'bhavad viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 4, 41.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
KūPur, 1, 4, 41.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
KūPur, 1, 5, 13.1 tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā /
KūPur, 1, 7, 53.1 padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān /
KūPur, 1, 7, 57.2 anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt //
KūPur, 1, 9, 17.2 saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam //
KūPur, 1, 9, 19.2 pratyuvācāmbujābhākṣaṃ sasmitaṃ ślakṣṇayā girā //
KūPur, 1, 9, 22.1 trailokyametat sakalaṃ sadevāsuramānuṣam /
KūPur, 1, 9, 52.1 divyāṃ viśālāṃ grathitāṃ grahaiḥ sārkendutārakaiḥ /
KūPur, 1, 9, 86.3 pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 11, 14.1 tasyāḥ prabhāvamatulaṃ sarve devāḥ savāsavāḥ /
KūPur, 1, 11, 55.2 sabhāryaḥ śaraṇaṃ yātaḥ pārvatīṃ parameśvarīm //
KūPur, 1, 11, 59.2 nirguṇāṃ saguṇāṃ sākṣāt sadasadvyaktivarjitām //
KūPur, 1, 11, 219.2 adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
KūPur, 1, 11, 219.2 adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
KūPur, 1, 11, 257.2 sasmitaṃ prāha pitaraṃ smṛtvā paśupatiṃ patim //
KūPur, 1, 11, 317.1 tatsaṃbandhācca te rājan sarve devāḥ savāsavāḥ /
KūPur, 1, 13, 35.1 aho me sumahadbhāgyaṃ tapāṃsi saphalāni me /
KūPur, 1, 14, 46.1 sarve vṛṣāsanārūḍhāḥ sabhāryāś cātibhīṣaṇāḥ /
KūPur, 1, 14, 56.1 tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ /
KūPur, 1, 14, 56.1 tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ /
KūPur, 1, 14, 64.1 tathā viṣṇuṃ sagaruḍaṃ samāyāntaṃ mahābalaḥ /
KūPur, 1, 14, 69.2 saṃstūya bhagavānīśaḥ sāmbastatrāgamat svayam //
KūPur, 1, 14, 70.1 vīkṣya devādhidevaṃ taṃ sāmbaṃ sarvagaṇairvṛtam /
KūPur, 1, 14, 78.1 evamuktvā sa bhagavān sapatnīkaḥ sahānugaḥ /
KūPur, 1, 15, 29.1 kimarthaṃ sumahāvīryāḥ saprajāpatikāḥ surāḥ /
KūPur, 1, 15, 39.2 saṃnaddhaiḥ sāyudhaiḥ putraiḥ prahrādādyaistadā yayau //
KūPur, 1, 15, 74.1 devāñjitvā sadevendrān baddhvā ca dharaṇīmimām /
KūPur, 1, 15, 75.1 tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ /
KūPur, 1, 15, 174.2 yuyodha śakreṇa samātṛkābhir gaṇairaśeṣair amarapradhānaiḥ //
KūPur, 1, 15, 208.2 sakeśavaḥ sahāndhako jagāma śaṅkarāntikam //
KūPur, 1, 15, 209.2 samādhavaṃ samātṛkaṃ jagāma nirvṛtiṃ haraḥ //
KūPur, 1, 15, 209.2 samādhavaṃ samātṛkaṃ jagāma nirvṛtiṃ haraḥ //
KūPur, 1, 15, 224.2 bhakṣayāṃcakrire sarvaṃ trailokyaṃ sacarācaram //
KūPur, 1, 16, 2.1 devāñjitvā sadevendrān bahūn varṣān mahāsuraḥ /
KūPur, 1, 16, 2.2 pālayāmāsa dharmeṇa trailokyaṃ sacarācaram //
KūPur, 1, 20, 30.2 yayau vanaṃ sapatnīkaḥ kṛtvā samayamātmavān //
KūPur, 1, 20, 46.1 sapatnīkaṃ ca sasutaṃ sabhrātṛkam ariṃdamaḥ /
KūPur, 1, 20, 46.1 sapatnīkaṃ ca sasutaṃ sabhrātṛkam ariṃdamaḥ /
KūPur, 1, 20, 46.1 sapatnīkaṃ ca sasutaṃ sabhrātṛkam ariṃdamaḥ /
KūPur, 1, 20, 53.2 sanandī sagaṇo rudrastatraivāntaradhīyata //
KūPur, 1, 20, 53.2 sanandī sagaṇo rudrastatraivāntaradhīyata //
KūPur, 1, 21, 44.2 manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ //
KūPur, 1, 23, 59.1 putraiḥ pautraiḥ sapatnīko rājā gānaviśāradaḥ /
KūPur, 1, 24, 29.1 svāgataṃ te hṛṣīkeśa saphalāni tapāṃsi naḥ /
KūPur, 1, 24, 36.1 iha devaḥ sapatnīko bhagavān vṛṣabhadhvajaḥ /
KūPur, 1, 24, 51.1 tato bahutithe kāle somaḥ somārdhabhūṣaṇaḥ /
KūPur, 1, 24, 58.2 trilokabhartuḥ purato 'nvapaśyat kumāram agnipratimaṃ saśākham //
KūPur, 1, 24, 60.2 praṇamya devyā giriśaṃ sabhaktyā svātmanyathātmānamasau vicintya //
KūPur, 1, 24, 79.1 utthāpya bhagavān somaḥ kṛṣṇaṃ keśiniṣūdanam /
KūPur, 1, 25, 1.3 rarāma bhagavān somaḥ keśavena maheśvaraḥ //
KūPur, 1, 25, 12.1 kāścid bhūṣaṇavaryāṇi svāṅgādādāya sādaram /
KūPur, 1, 28, 15.1 duḥkhapracuratālpāyurdehotsādaḥ sarogatā /
KūPur, 1, 28, 44.3 namaḥ somāya rudrāya mahāgrāsāya hetave //
KūPur, 1, 29, 64.1 tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 1, 29, 64.1 tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 1, 31, 32.2 savālakhilyādibhireṣa devo yathodaye bhānuraśeṣadevaḥ //
KūPur, 1, 31, 41.1 yaṃ yoginastyaktasabījayogā labdhvā samādhiṃ paramārthabhūtāḥ /
KūPur, 1, 31, 43.1 yad vedavādābhiratā videhaṃ sabrahmavijñānamabhedamekam /
KūPur, 1, 31, 43.2 paśyantyanekaṃ bhavataḥ svarūpaṃ sabrahmapāraṃ praṇato 'smi nityam //
KūPur, 1, 35, 9.1 tatra brahmādayo devā diśaśca sadigīśvarāḥ /
KūPur, 1, 35, 38.1 akāmo vā sakāmo vā gaṅgāyāṃ yo vipadyate /
KūPur, 1, 39, 41.2 bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 40, 21.1 ete sahaiva sūryeṇa bhramanti divi sānugāḥ /
KūPur, 1, 43, 5.1 pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā /
KūPur, 1, 45, 8.2 dhyāne manaḥ samādhāya sādaraṃ bhaktisaṃyutāḥ //
KūPur, 1, 48, 2.2 yojanānāṃ sahasrāṇi sārdhaṃ pañcāśaducchritaḥ /
KūPur, 1, 49, 38.2 caturdhā saṃsthito vyāpī saguṇo nirguṇo 'pi ca //
KūPur, 1, 49, 44.2 tayā saṃmohayed viśvaṃ sadevāsuramānuṣam //
KūPur, 1, 50, 11.1 ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam /
KūPur, 2, 1, 51.2 savāsudevamāsīnaṃ tamīśaṃ dadṛśuḥ kila //
KūPur, 2, 8, 18.2 hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sabuddhimān buddhimatītya tiṣṭhati //
KūPur, 2, 11, 30.1 yamāḥ saniyamāḥ proktāḥ prāṇāyāmaṃ nibodhata /
KūPur, 2, 11, 31.2 sa eva dvividhaḥ proktaḥ sagarbho 'garbha eva ca //
KūPur, 2, 11, 34.1 sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ /
KūPur, 2, 11, 34.1 sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ /
KūPur, 2, 11, 35.1 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
KūPur, 2, 11, 35.1 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
KūPur, 2, 11, 48.2 saśabde sabhaye vāpi caityavalmīkasaṃcaye //
KūPur, 2, 11, 48.2 saśabde sabhaye vāpi caityavalmīkasaṃcaye //
KūPur, 2, 11, 52.1 namaskṛtya tu yogīndrān saśiṣyāṃśca vināyakam /
KūPur, 2, 11, 134.2 prapadyadhvaṃ sapatnīkāḥ saputrāḥ śaraṇaṃ śivam //
KūPur, 2, 11, 134.2 prapadyadhvaṃ sapatnīkāḥ saputrāḥ śaraṇaṃ śivam //
KūPur, 2, 12, 45.2 brāhmaṇaḥ kṣatriyādyaiśca śrīkāmaiḥ sādaraṃ sadā //
KūPur, 2, 13, 10.1 sopānatko jalastho vā noṣṇīṣī vācamed budhaḥ /
KūPur, 2, 13, 38.2 na sasattveṣu garteṣu na gacchan vā samācaret //
KūPur, 2, 13, 40.2 na sopānatpāduko vā chattrī vā nāntarikṣake //
KūPur, 2, 14, 84.2 sasānvayaḥ śūdrakalpaḥ pātratāṃ na prapadyate //
KūPur, 2, 14, 84.2 sasānvayaḥ śūdrakalpaḥ pātratāṃ na prapadyate //
KūPur, 2, 15, 2.2 cīrṇavrato 'tha yuktātmā saśaktaḥ snātumarhati //
KūPur, 2, 15, 3.2 yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum //
KūPur, 2, 16, 39.1 nindayed vai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam /
KūPur, 2, 17, 14.2 avajñātaṃ cāvadhūtaṃ saroṣaṃ vismayānvitam /
KūPur, 2, 17, 26.1 keśakīṭāvapannaṃ ca sahṛllekhaṃ ca nityaśaḥ /
KūPur, 2, 17, 29.1 na rajasvalayā dattaṃ na puṃścalyā saroṣayā /
KūPur, 2, 17, 36.1 matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca /
KūPur, 2, 18, 13.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 14.2 yattu sātapavarṣeṇa snānaṃ tad divyamucyate //
KūPur, 2, 18, 19.1 satvacaṃ dantakāṣṭhaṃ syāt tadagreṇa tu dhāvayet /
KūPur, 2, 18, 23.1 saṃmārjya mantrairātmānaṃ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 64.1 procya sauṃkāram ādityaṃ trirnimajjejjalāśaye /
KūPur, 2, 19, 19.2 sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tadāsuram //
KūPur, 2, 19, 27.2 sabhṛtyabāndhavajanaḥ svapecchuṣkapado niśi //
KūPur, 2, 20, 38.1 āmrān pāne ratānikṣūn mṛdvīkāṃśca sadāḍimān /
KūPur, 2, 22, 13.2 samūlānāhared vāri dakṣiṇāgrān sunirmalān //
KūPur, 2, 22, 98.1 pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ /
KūPur, 2, 23, 33.1 prete rājani sajyotiryasya syād viṣaye sthitiḥ /
KūPur, 2, 23, 53.2 snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
KūPur, 2, 23, 56.2 anyathā caiva sajyotirbrāhmaṇe snānameva tu //
KūPur, 2, 23, 57.2 snānenaiva bhavecchuddhiḥ sacailena na saṃśayaḥ //
KūPur, 2, 23, 81.1 dvitīye 'hani kartavyaṃ kṣurakarma sabāndhavaiḥ /
KūPur, 2, 24, 19.1 dharmeṇābhigato yaistu vedaḥ saparibṛṃhaṇaḥ /
KūPur, 2, 27, 1.3 vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca //
KūPur, 2, 27, 1.3 vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca //
KūPur, 2, 27, 32.2 kṛṣṇājinī sottarīyaḥ śuklayajñopavītavān //
KūPur, 2, 31, 29.1 śrutvā sagarvavacanaṃ padmayoneratheśvaraḥ /
KūPur, 2, 31, 46.2 somaḥ sa dṛśyate devaḥ somo yasya vibhūṣaṇam //
KūPur, 2, 31, 50.2 toṣayāmāsa varadaṃ somaṃ somavibhūṣaṇam //
KūPur, 2, 31, 64.1 ayaṃ ca yajño bhagavān sagarvo bhavatānagha /
KūPur, 2, 31, 78.2 sasmitaṃ prekṣya vadanaṃ cakrurbhrūbhaṅgameva ca //
KūPur, 2, 31, 85.2 tamāpatantaṃ sāvajñam ālokayad amitrajit //
KūPur, 2, 31, 100.2 sasmito 'nantayogātmā nṛtyati sma punaḥ punaḥ //
KūPur, 2, 31, 101.1 atha sānucaro rudraḥ saharirdharmavāhanaḥ /
KūPur, 2, 31, 101.1 atha sānucaro rudraḥ saharirdharmavāhanaḥ /
KūPur, 2, 31, 102.2 hā hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥkhitā //
KūPur, 2, 31, 104.2 uktvā sajīvamastvīśo viṣṇave sa ghṛṇānidhiḥ //
KūPur, 2, 32, 45.2 gosahasraṃ sapādaṃ ca dadyād brahmahaṇo vratam /
KūPur, 2, 32, 58.1 anyeṣāṃ caiva vṛkṣāṇāṃ sarasānāṃ ca sarvaśaḥ /
KūPur, 2, 33, 76.2 sacailo jalamāplutya gāmālabhya viśudhyati //
KūPur, 2, 33, 98.1 trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam /
KūPur, 2, 34, 41.1 tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 2, 34, 41.1 tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 2, 34, 49.1 so 'nvīkṣya bhagavānīśaḥ sagarvaṃ garvaśāntaye /
KūPur, 2, 34, 51.1 yat sagarvaṃ hi bhavatā nartitaṃ munipuṅgava /
KūPur, 2, 34, 55.1 sasmitaṃ prekṣya viśveśaṃ tiṣṭhantīmamitadyutim /
KūPur, 2, 35, 26.2 sāvajñaṃ vai vāmapādena mṛtyuṃ śvetasyainaṃ paśyato vyājaghāna //
KūPur, 2, 35, 28.2 nanāma sāmbamavyayaṃ sa rājapuṅgavastadā //
KūPur, 2, 35, 34.1 sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ /
KūPur, 2, 35, 34.1 sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ /
KūPur, 2, 35, 35.2 ayācata varaṃ rudraṃ sajīvo 'yaṃ bhavatviti //
KūPur, 2, 36, 40.1 tatra snātvā divaṃ yānti saśarīrā dvijātayaḥ /
KūPur, 2, 37, 2.3 saputradārā munayastapaśceruḥ sahasraśaḥ //
KūPur, 2, 37, 8.2 dadhāno bhagavānīśaḥ samāgacchati sasmitaḥ //
KūPur, 2, 37, 16.2 dṛṣṭvā sapatnīkam atīva kāntam icchantyathāliṅganam ācaranti //
KūPur, 2, 37, 55.1 antarhitaśca bhagavān sabhāryo liṅgameva ca /
KūPur, 2, 37, 88.1 pūjayadhvaṃ sapatnīkāḥ sādaraṃ putrasaṃyutāḥ /
KūPur, 2, 37, 88.1 pūjayadhvaṃ sapatnīkāḥ sādaraṃ putrasaṃyutāḥ /
KūPur, 2, 37, 90.1 samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ /
KūPur, 2, 37, 121.1 teṣāṃ saṃstavamākarṇya somaḥ momavibhūṣaṇaḥ /
KūPur, 2, 37, 150.1 ityuktvā bhagavān somastatraivāntaradhīyata /
KūPur, 2, 38, 10.1 sadevāsuragandharvā ṛṣayaśca tapodhanāḥ /
KūPur, 2, 38, 16.2 sāpsarogaṇasaṃkīrṇo divyastrīparivāritaḥ //
KūPur, 2, 39, 29.1 tatra devāḥ sagandharvā bhavātmajamanuttamam /
KūPur, 2, 39, 75.2 snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ //
KūPur, 2, 39, 89.1 ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet /
KūPur, 2, 39, 96.2 akāmo vā sakāmo vā tatra snātvā tu mānavaḥ /
KūPur, 2, 40, 3.2 upānahostathā yugmaṃ deyamannaṃ sakāñcanam /
KūPur, 2, 41, 10.1 atra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 2, 41, 10.1 atra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 2, 41, 19.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
KūPur, 2, 41, 29.2 āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha //
KūPur, 2, 41, 29.2 āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha //
KūPur, 2, 42, 22.1 sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ /
KūPur, 2, 43, 2.2 kathitā bhavatā dharmā mokṣajñānaṃ savistaram /
KūPur, 2, 43, 10.1 ātyantikaśca kathitaḥ pralayo 'tra sasādhanaḥ /
KūPur, 2, 43, 19.2 sādrinadyarṇavadvīpā niḥsnehā samapadyata //
KūPur, 2, 43, 31.1 gandharvāṃśca piśācāṃśca sayakṣoragarākṣasān /
KūPur, 2, 43, 44.1 sādridvīpā tathā pṛthvī jalaiḥ saṃchādyate śanaiḥ /
KūPur, 2, 44, 3.2 dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam //
KūPur, 2, 44, 15.1 sa vāritattvaṃ saguṇaṃ grasate havyavāhanaḥ /
KūPur, 2, 44, 16.1 ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt /
KūPur, 2, 44, 40.2 ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam //
KūPur, 2, 44, 41.2 ārurukṣustu saguṇaṃ pūjayet parameśvaram //
KūPur, 2, 44, 43.1 eṣa yogaḥ samuddiṣṭaḥ sabījo munisattamāḥ /
KūPur, 2, 44, 45.1 eṣa yogaḥ samuddiṣṭaḥ sabījo 'tyantabhāvane /
KūPur, 2, 44, 47.2 athāpi kathito yogo nirbījaśca sabījakaḥ //
KūPur, 2, 44, 48.2 viṣṇuṃ rudraṃ virañciṃ ca sabījaṃ bhāvayed budhaḥ /
KūPur, 2, 44, 96.2 varalābho mahādevaṃ dṛṣṭvā sāmbaṃ trilocanam //
KūPur, 2, 44, 103.1 antardhānaṃ ca liṅgasya sāmbotpattistataḥ param /
KūPur, 2, 44, 118.2 prākṛtaḥ pralayaścordhvaṃ sabījo yoga eva ca //
KūPur, 2, 44, 129.1 ekatastu purāṇāni setihāsāni kṛtsnaśaḥ /