Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, vānaprastha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7634
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
evaṃ gṛhāśrame sthitvā dvitīyaṃ bhāgamāyuṣaḥ / (1.2) Par.?
vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca // (1.3) Par.?
nikṣipya bhāryāṃ putreṣu gacched vanamathāpi vā / (2.1) Par.?
dṛṣṭvāpatyasya cāpatyaṃ jarjarīkṛtavigrahaḥ // (2.2) Par.?
śuklapakṣasya pūrvāhne praśaste cottarāyaṇe / (3.1) Par.?
gatvāraṇyaṃ niyamavāṃstapaḥ kuryāt samāhitaḥ // (3.2) Par.?
phalamūlāni pūtāni nityamāhāramāharet / (4.1) Par.?
yatāhāro bhavet tena pūjayet pitṛdevatāḥ // (4.2) Par.?
pūjayitvātithiṃ nityaṃ snātvā cābhyarcayet surān / (5.1) Par.?
gṛhādāhṛtya cāśnīyādaṣṭau grāsān samāhitaḥ // (5.2) Par.?
jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet / (6.1) Par.?
svādhyāyaṃ sarvadā kuryānniyacched vācamanyataḥ // (6.2) Par.?
agnihotraṃ ca juhuyāt pañcayajñān samācaret / (7.1) Par.?
munyannair vividhairmedhyaiḥ śākamūlaphalena vā // (7.2) Par.?
cīravāsā bhavennityaṃ snāyāt triṣavaṇaṃ śuciḥ / (8.1) Par.?
sarvabhūtānukampī syāt pratigrahavivarjitaḥ // (8.2) Par.?
darśena paurṇamāsena yajet niyataṃ dvijaḥ / (9.1) Par.?
ṛkṣeṣvāgrayaṇe caiva cāturmāsyāni cāharet / (9.2) Par.?
uttarāyaṇaṃ ca kramaśo dakṣasyāyanameva ca // (9.3) Par.?
vāsantaiḥ śāradairmedhyair munyannaiḥ svayamāhṛtaiḥ / (10.1) Par.?
puroḍāśāṃścarūṃścaiva vidhivannirvapet pṛthak // (10.2) Par.?
devatābhyaśca taddhutvā vanyaṃ medhyataraṃ haviḥ / (11.1) Par.?
śeṣaṃ samupabhuñjīta lavaṇaṃ ca svayaṃ kṛtam // (11.2) Par.?
varjayenmadhumāṃsāni bhaumāni kavakāni ca / (12.1) Par.?
bhūstṛṇaṃ śigrukaṃ caiva śleṣmātakaphalāni ca // (12.2) Par.?
na phālakṛṣṭamaśnīyādutsṛṣṭamapi kenacit / (13.1) Par.?
na grāmajātānyārto 'pi puṣpāṇi ca phalāni ca // (13.2) Par.?
śrāvaṇenaiva vidhinā vahniṃ paricaret sadā / (14.1) Par.?
na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet // (14.2) Par.?
na naktaṃ kiṃcid aśnīyād rātrau dhyānaparo bhavet / (15.1) Par.?
jitendriyo jitakrodhastattvajñānavicintakaḥ / (15.2) Par.?
brahmacārī bhavennityaṃ na patnīmapi saṃśrayet // (15.3) Par.?
yastu patnyā vanaṃ gatvā maithunaṃ kāmataścaret / (16.1) Par.?
tad vrataṃ tasya lupyeta prāyaścittīyate dvijaḥ // (16.2) Par.?
tatra yo jāyate garbho na saṃspṛśyo dvijātibhiḥ / (17.1) Par.?
na hi vede 'dhikāro 'sya tadvaṃśe 'pyevameva hi // (17.2) Par.?
adhaḥ śayīta satataṃ sāvitrījāpyatatparaḥ / (18.1) Par.?
śaraṇyaḥ sarvabhūtānāṃ saṃvibhāgaparaḥ sadā // (18.2) Par.?
parivādaṃ mṛṣāvādaṃ nidrālasyaṃ vivarjayet / (19.1) Par.?
ekāgniraniketaḥ syāt prokṣitāṃ bhūmimāśrayet // (19.2) Par.?
mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset / (20.1) Par.?
śilāyāṃ śarkarāyāṃ vā śayīta susamāhitaḥ // (20.2) Par.?
sadyaḥ prakṣālako vā syānmāsasaṃcayiko 'pi vā / (21.1) Par.?
ṣaṇmāsanicayo vā syāt samānicaya eva vā // (21.2) Par.?
tyajedāśvayuje māsi sampannaṃ pūrvasaṃcitam / (22.1) Par.?
jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca // (22.2) Par.?
dantolūkhaliko vā syāt kāpotīṃ vṛttimāśrayet / (23.1) Par.?
aśmakuṭṭo bhaved vāpi kālapakvabhugeva vā // (23.2) Par.?
naktaṃ cānnaṃ samaśnīyād divā cāhṛtya śaktitaḥ / (24.1) Par.?
caturthakāliko vā syāt syādvāpyaṣṭamakālikaḥ // (24.2) Par.?
cāndrāyaṇavidhānairvā śukle kṛṣṇe ca vartayet / (25.1) Par.?
pakṣe pakṣe samaśnīyād yavāgūṃ kvathitāṃ sakṛt // (25.2) Par.?
puṣpamūlaphalair vāpi kevalairvartayet sadā / (26.1) Par.?
svābhāvikaiḥ svayaṃ śīrṇairvaikhānasamate sthitaḥ // (26.2) Par.?
bhūmau vā parivarteta tiṣṭhed vā prapadairdinam / (27.1) Par.?
sthānāsanābhyāṃ viharenna kvacid dhairyamutsṛjet // (27.2) Par.?
grīṣme pañcatapāśca syād varṣāsv abhrāvakāśakaḥ / (28.1) Par.?
ārdravāsāstu hemante kramaśo vardhayaṃstapaḥ // (28.2) Par.?
upaspṛśya triṣavaṇaṃ pitṛdevāṃśca tarpayet / (29.1) Par.?
ekapādena tiṣṭheta marīcīn vā pibet tadā // (29.2) Par.?
pañcāgnirdhūmapo vā syād uṣmapaḥ somapo 'pi vā / (30.1) Par.?
payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam / (30.2) Par.?
śīrṇaparṇāśano vā syāt kṛcchrair vā vartayet sadā // (30.3) Par.?
yogābhyāsarataśca syād rudrādhyāyī bhavet sadā / (31.1) Par.?
atharvaśiraso 'dhyetā vedāntābhyāsatatparaḥ // (31.2) Par.?
yamān seveta satataṃ niyamāṃścāpyatandritaḥ / (32.1) Par.?
kṛṣṇājinī sottarīyaḥ śuklayajñopavītavān // (32.2) Par.?
atha cāgnīn samāropya svātmani dhyānatatparaḥ / (33.1) Par.?
anagniraniketaḥ syānmunirmokṣaparo bhavet // (33.2) Par.?
tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet / (34.1) Par.?
gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu // (34.2) Par.?
grāmādāhṛtya vāśnīyādaṣṭau grāsān vane vasan / (35.1) Par.?
pratigṛhya puṭenaiva pāṇinā śakalena vā // (35.2) Par.?
vividhāścopaniṣada ātmasaṃsiddhaye japet / (36.1) Par.?
vidyāviśeṣān sāvitrīṃ rudrādhyāyaṃ tathaiva ca // (36.2) Par.?
mahāprāsthānikaṃ cāsau kuryādanaśanaṃ tu vā / (37.1) Par.?
agnipraveśamanyad vā brahmārpaṇavidhau sthitaḥ // (37.2) Par.?
yastu samyagimamāśramaṃ śivaṃ saṃśrayedaśivapuñjanāśanam / (38.1) Par.?
tāpasaḥ sa paramaiśvaraṃ padaṃ yāti yatra jagato 'sya saṃsthitiḥ // (38.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge saptaviṃśo 'dhyāyaḥ // (39.1) Par.?
Duration=0.13885688781738 secs.