Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 32.1 yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam /
TĀ, 1, 35.1 yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam /
TĀ, 1, 96.2 savimarśatayā ravarūpataśca saṃsārabhīruhitakṛcca //
TĀ, 1, 106.1 iti yajjñeyasatattvaṃ darśyate tacchivājñayā /
TĀ, 1, 177.2 jaḍena yaḥ samāveśaḥ sapraticchandakākṛtiḥ //
TĀ, 1, 191.2 viduścatuṣṭaye cātra sāvakāśe tadāsthitim //
TĀ, 1, 205.1 tathopacārasyātraitannimitaṃ saprayojanam /
TĀ, 1, 214.2 savikalpatayā māyāmayamicchādi vastutaḥ //
TĀ, 1, 231.1 ante jñāne 'tra sopāye samastaḥ karmavistaraḥ /
TĀ, 1, 289.1 vikalpasaṃskriyā tarkatattvaṃ gurusatattvakam /
TĀ, 1, 303.1 viśeṣanyāsavaicitryaṃ saviśeṣārghabhājanam /
TĀ, 3, 18.2 nahyādarśe saṃsthito 'sau taddṛṣṭau sa upāyakaḥ //
TĀ, 3, 31.2 vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktravat //
TĀ, 3, 35.1 itthaṃ pradarśite 'mutra pratibimbasatattvake /
TĀ, 3, 36.1 śabdo nabhasi sānande sparśadhāmani sundaraḥ /
TĀ, 3, 69.2 tatsāraṃ tacca hṛdayaṃ sa visargaḥ paraḥ prabhuḥ //
TĀ, 3, 90.1 kṣobhyakṣobhakabhāvasya satattvaṃ darśitaṃ mayā /
TĀ, 3, 149.1 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
TĀ, 3, 159.1 sajātīyakaśaktīnāmicchādyānāṃ ca yojanam /
TĀ, 3, 171.2 nirañjanaṃ paraṃ dhāma tattvaṃ tasya tu sāñjanam //
TĀ, 3, 216.2 dvitīyaḥ sa visargastu cittasaṃbodhalakṣaṇaḥ //
TĀ, 3, 231.1 yajñādikeṣu tadvṛṣṭau sauṣadhīṣvatha tāḥ punaḥ /
TĀ, 4, 30.2 sa savedyāpavedyātmapralayākalatāmayaḥ //
TĀ, 4, 62.2 anena svātmavijñānaṃ sasphuratvaprasādhakam //
TĀ, 4, 63.1 uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ /
TĀ, 4, 137.2 pañcāre savikāro 'tha bhūtvā somasrutāmṛtāt //
TĀ, 4, 146.1 na vyākhyātaṃ tu nirbhajya yato 'tisarahasyakam /
TĀ, 4, 148.1 tataśca prāgiyaṃ śuddhā tathābhāsanasotsukā /
TĀ, 4, 215.1 saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ /
TĀ, 4, 220.1 na saṃspṛśyeta doṣaiḥ sa padmapatramivāmbhasā /
TĀ, 5, 3.2 upāyāntarasāpekṣyaviyogenaiva jāyate //
TĀ, 5, 21.1 kadalīsaṃpuṭākāraṃ sabāhyābhyantarāntaram /
TĀ, 5, 123.1 atra bhairavanāthasya sasaṃkocavikāsikā /
TĀ, 6, 3.1 maṇḍalaṃ sthaṇḍilaṃ pātramakṣasūtraṃ sapustakam /
TĀ, 6, 52.2 satadanyatamāvātmaprāṇau yatnavidhāyinau //
TĀ, 6, 64.1 tuṭiḥ sapādāṅgulayukprāṇastāḥ ṣoḍaśocchvasan /
TĀ, 6, 64.2 niḥśvasaṃścātra caṣakaḥ sapañcāṃśe 'ṅgule 'ṅgule //
TĀ, 6, 77.2 sapāde dvyaṅgule tithyā ahorātro vibhajyate //
TĀ, 6, 126.2 sapañcāṃśāṅgule 'bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ //
TĀ, 6, 168.1 daśaśatasahasramayutaṃ lakṣaniyutakoṭi sārbudaṃ vṛndam /
TĀ, 6, 200.2 viṣuvadvāsare prātaḥ sāṃśāṃ nālīṃ sa madhyagaḥ //
TĀ, 6, 222.2 evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ //
TĀ, 6, 222.2 evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ //
TĀ, 6, 234.2 kṣakārastryardhamātrātmā mātrikaḥ satathāntarā //
TĀ, 6, 244.2 satribhāgaiva saṃkrāntirvarge pratyekamucyate //
TĀ, 6, 248.2 sapañcamāṃśā nāḍī ca bahirvarṇodayaḥ smṛtaḥ //
TĀ, 7, 12.2 trayodaśaśatī sārdhā ṣoḍaśārṇe tu kathyate //
TĀ, 7, 13.1 śatadvādaśikā saptadaśārṇe saikasaptatiḥ /
TĀ, 7, 15.2 dvicaturviṃśake cakre sārdhāṃ śatacatuṣṭayīm //
TĀ, 7, 18.2 cakre tu ṣaṇṇavatyākhye sapādā dviśatī bhavet //
TĀ, 7, 48.2 udayastaddhi sacatuścatvāriṃśacchataṃ bhavet //
TĀ, 7, 52.1 udayaḥ saptaśatikā sāṣṭā ṣaṣṭiryato hi saḥ /
TĀ, 8, 70.2 sahasradaśakāyustatsapañcakulaparvatam //
TĀ, 8, 108.1 lokālokadigaṣṭakasaṃsthaṃ rudrāṣṭakaṃ salokeśam /
TĀ, 8, 119.2 vyāptaḥ piśācarakṣogandharvāṇāṃ sayakṣāṇām //
TĀ, 8, 181.1 śīghro nidhīśo vidyeśaḥ śambhuḥ savīrabhadrakaḥ /
TĀ, 8, 219.1 ugraścetyeṣu patayastebhyo 'rkendū sayājakau /
TĀ, 8, 221.2 agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ //
TĀ, 8, 246.2 ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate //
TĀ, 8, 313.1 sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ /
TĀ, 8, 328.2 pañcārthaguhyarudrāṅkuśahṛdayalakṣaṇaṃ ca savyūham //
TĀ, 8, 335.1 satpathaṃ tānparityājya sotpathaṃ nayati dhruvam /
TĀ, 8, 344.1 mukhyamantreśvarāṇāṃ yat sārdhaṃ koṭitrayaṃ sthitam /
TĀ, 8, 408.1 rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt /
TĀ, 8, 408.1 rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt /
TĀ, 8, 431.2 pañcamaṃ sendriye garve buddhau devāṣṭakaṃ guṇe //
TĀ, 8, 432.1 yogāṣṭakaṃ krodhasaṃjñaṃ mūle kāle sanaiyate /
TĀ, 8, 439.1 laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati /
TĀ, 8, 441.1 prabhāsasureśāviti salile pratyātmakaṃ saparivāre /
TĀ, 8, 443.1 atiguhyāṣṭakametanmaruti ca satanmātrake ca sākṣe ca /
TĀ, 8, 443.1 atiguhyāṣṭakametanmaruti ca satanmātrake ca sākṣe ca /
TĀ, 8, 449.1 samahātejā vāmo bhavodbhavaścaikapiṅgaleśānau /
TĀ, 8, 450.2 hālāhalarudrakrudambikāghorikāḥ savāmāḥ syuḥ //
TĀ, 9, 13.1 bījamaṅkura ityasmin satattve hetutadvatoḥ /
TĀ, 11, 76.1 vākyādivarṇapuñje sve sa pramātā vaśībhavet /
TĀ, 12, 18.1 niṣkampatve sakampastu kampaṃ nirhrāsayedbalāt /
TĀ, 16, 105.2 sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret //
TĀ, 16, 118.1 sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule /
TĀ, 16, 187.2 sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā //
TĀ, 16, 191.1 mantrāṇāṃ sakaletarasāṅganiraṅgādibhedasaṃkalanāt /
TĀ, 16, 200.2 mokṣe 'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ //
TĀ, 16, 202.2 yasmāt sabījadīkṣāsaṃskṛtapuruṣasya samayalopādye //
TĀ, 16, 258.1 prākkutaḥ sa vimarśāccetkutaḥ so 'pi nirūpaṇe /
TĀ, 16, 290.2 sabījayogasaṃsiddhyai mantralakṣaṇamapyalam //
TĀ, 17, 56.1 sakarmapadayā dadyāditi kecittu manvate /
TĀ, 17, 94.2 dīkṣā sā syāt sabījatvanirbījātmatayā dvidhā //
TĀ, 17, 96.1 nirbījāyāṃ sāmayāṃstu pāśānapi viśodhayet /
TĀ, 17, 99.2 sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet //
TĀ, 17, 120.2 ekatattve śataṃ prāhurāhutīnāṃ tu sāṣṭakam //
TĀ, 20, 8.2 jñātvā dīkṣāṃ carettasya dīkṣā sapratyayā smṛtā //
TĀ, 20, 9.2 sācāraiḥ kriyate dīkṣā yā dṛṣṭapratyayānvitā //
TĀ, 21, 30.1 sthāvarādidaśāś citrās tatsalokasamīpatāḥ /
TĀ, 21, 41.1 sapratyayā tviyaṃ yatra spandate darbhajā tanuḥ /
TĀ, 21, 42.1 sābhyāsasya tadapyuktaṃ balāśvāsi na tatkṛte /
TĀ, 21, 51.1 agniś ciṭiciṭāśabdaṃ sadhūmaṃ pratimuñcati /
TĀ, 26, 3.2 anusaṃdhivaśādyā ca sākṣānmoktrī sabījikā //