Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 3, 11.1 tasmād vaiśvāsikājjanād rahasi prayogāñchāstram ekadeśaṃ vā strī gṛhṇīyāt //
KāSū, 1, 5, 18.6 kāryāntarābhāvād etāsām api pūrvāsvevopalakṣaṇam tasmāccatasra eva nāyikā iti vātsyāyanaḥ /
KāSū, 2, 1, 14.4 tasmāt saṃdigdhatvād alakṣaṇam iti //
KāSū, 2, 1, 19.4 tasmād anākṣepaḥ //
KāSū, 2, 1, 21.1 tasmāt puruṣavad eva yoṣito 'pi rasavyaktir draṣṭavyā //
KāSū, 2, 1, 23.4 tasmāccopāyavailakṣaṇyāt sargād abhimānavailakṣaṇyam api bhavati /
KāSū, 2, 1, 26.2 tasmāt tathopacaryā strī yathāgre prāpnuyād ratim //
KāSū, 2, 5, 14.1 tasmān mālādvayam api galakakṣavaṅkṣaṇapradeśeṣu //
KāSū, 2, 7, 2.1 tasmāt prahaṇanasthānam aṅgam /
KāSū, 2, 7, 33.1 tasmān mṛdutvaṃ caṇḍatvaṃ yuvatyā balam eva ca /
KāSū, 2, 9, 21.1 tasmād yāstvaupariṣṭakam ācaranti na tābhiḥ saha saṃsṛjyante prācyāḥ //
KāSū, 2, 9, 32.1 tasmād guṇavatastyaktvā caturāṃstyāgino narān /
KāSū, 2, 9, 38.1 tasmād deśaṃ ca kālaṃ ca prayogaṃ śāstram eva ca /
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 1, 13.1 tasmāt pradānasamaye kanyām udāraveṣāṃ sthāpayeyuḥ /
KāSū, 3, 2, 6.3 tasmāt sāmnaivopacaret //
KāSū, 3, 2, 22.2 siddhiṃ gacchati kanyāsu tasmān madhyena sādhayet //
KāSū, 3, 4, 31.3 tasmāt tatkālaṃ prayojayitavyā iti prāyovādaḥ //
KāSū, 4, 2, 34.1 guṇeṣu sopabhogeṣu sukhasākalyaṃ tasmāt tato viśeṣa iti gonardīyaḥ //
KāSū, 5, 6, 1.2 tasmāt tāni prayogata eva parasparaṃ rañjayeyuḥ //
KāSū, 5, 6, 18.2 te hi bhayena cārthena cānyaṃ prayojayeyustasmāt kāmabhayārthopadhāśuddhān iti goṇikāputraḥ /
KāSū, 6, 2, 4.27 tasmāt putrārthinī syāt /
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 6, 3.2 tasmāt tān ādita eva parijihīrṣed arthabhūyiṣṭhāṃścopekṣeta //