Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5565
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaśo vṛṣo 'śva iti liṅgato nāyakaviśeṣāḥ / (1.1) Par.?
nāyikā punarmṛgī vaḍavā hastinī ceti // (1.2) Par.?
tatra sadṛśasaṃprayoge samaratāni trīṇi // (2.1) Par.?
viparyayeṇa viṣamāṇi ṣaṭ / (3.1) Par.?
viṣameṣvapi puruṣādhikyaṃ ced anantarasaṃprayoge dve uccarate / (3.2) Par.?
vyavahitam ekam uccatararatam / (3.3) Par.?
viparyaye punar dve nīcarate / (3.4) Par.?
vyavahitam ekaṃ nīcatararataṃ ca / (3.5) Par.?
teṣu samāni śreṣṭhāni / (3.6) Par.?
taraśabdāṅkite dve kaniṣṭhe / (3.7) Par.?
śeṣāṇi madhyamāni // (3.8) Par.?
sāmye apyuccāṅkaṃ nīcāṅkājjyāyaḥ / (4.1) Par.?
iti pramāṇato navaratāni // (4.2) Par.?
yasya saṃprayogakāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa mandavegaḥ // (5.1) Par.?
tadviparyayau madhyamacaṇḍavegau bhavatastathā nāyikāpi // (6.1) Par.?
tatrāpi pramāṇavad eva navaratāni // (7.1) Par.?
tadvat kālato 'pi śīghramadhyacirakālā nāyakāḥ // (8.1) Par.?
tatra striyāṃ vivādaḥ // (9.1) Par.?
na strī puruṣavad eva bhāvam adhigacchati // (10.1) Par.?
sātatyāt tvasyāḥ puruṣeṇa kaṇḍūtir apanudyate // (11.1) Par.?
sā punar ābhimānikena sukhena saṃsṛṣṭā rasāntaraṃ janayati / (12.1) Par.?
tasmin sukhabuddhir asyāḥ / (12.2) Par.?
puruṣapratīteś cānabhijñatvāt kathaṃ te sukham iti praṣṭum aśakyatvāt / (12.3) Par.?
katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ // (12.4) Par.?
tatraitat syāt / (13.1) Par.?
ciravege nāyake striyo 'nurajyante śīghravegasya bhāvam anāsādyāvasāne 'bhyasūyinyo bhavanti / (13.2) Par.?
tat sarvaṃ bhāvaprāpter aprāpteśca lakṣaṇam // (13.3) Par.?
tacca na / (14.1) Par.?
kaṇḍūtipratīkāro 'pi hi dīrghakālaṃ priya iti / (14.2) Par.?
etad upapadyata eva / (14.3) Par.?
tasmāt saṃdigdhatvād alakṣaṇam iti // (14.4) Par.?
saṃyoge yoṣitaḥ puṃsā kaṇḍūtir apanudyate / (15.1) Par.?
tacca abhimānasaṃsṛṣṭaṃ sukham ityabhidhīyate // (15.2) Par.?
sātatyād yuvatir ārambhāt prabhṛti bhāvam adhigacchati / (16.1) Par.?
puruṣaḥ punar anta eva / (16.2) Par.?
etad upapannataram / (16.3) Par.?
na hyasatyāṃ bhāvaprāptau garbhasaṃbhava iti bābhravīyāḥ // (16.4) Par.?
atrāpi tāvevāśaṅkāparihārau bhūyaḥ // (17.1) Par.?
tatraitat syāt / (18.1) Par.?
sātatyena rasaprāptāvārambhakāle madhyasthacittatā nātisahiṣṇutā ca / (18.2) Par.?
tataḥ krameṇādhiko rāgayogaḥ śarīre nirapekṣatvam / (18.3) Par.?
ante ca virāmābhīpsetyetad upapannam iti // (18.4) Par.?
tacca na / (19.1) Par.?
sāmānye api bhrāntisaṃskāre kulālacakrasya bhramarakasya vā bhrāntāv eva vartamānasya prārambhe mandavegatā tataśca krameṇa pūraṇam vegasyetyupapadyate / (19.2) Par.?
dhātukṣayācca virāmābhīpseti / (19.3) Par.?
tasmād anākṣepaḥ // (19.4) Par.?
suratānte sukhaṃ puṃsāṃ strīṇāṃ tu satataṃ sukham / (20.1) Par.?
dhātukṣayanimittā ca virāmecchopajāyate // (20.2) Par.?
tasmāt puruṣavad eva yoṣito 'pi rasavyaktir draṣṭavyā // (21.1) Par.?
kathaṃ hi samānāyām evākṛtāvekārtham abhiprapannayoḥ kāryavailakṣaṇyaṃ syād upāyavailakṣaṇyād abhimānavailakṣaṇyācca // (22.1) Par.?
katham upāyavailakṣaṇyaṃ tu sargāt / (23.1) Par.?
kartā hi puruṣo 'dhikaraṇaṃ yuvatiḥ / (23.2) Par.?
anyathā hi kartā kriyāṃ pratipadyate anyathā cādhāraḥ / (23.3) Par.?
tasmāccopāyavailakṣaṇyāt sargād abhimānavailakṣaṇyam api bhavati / (23.4) Par.?
abhiyoktāham iti puruṣo 'nurajyate / (23.5) Par.?
abhiyuktāham aneneti yuvatir iti vātsyāyanaḥ // (23.6) Par.?
tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti / (24.1) Par.?
tacca na / (24.2) Par.?
hetumad upāyavailakṣaṇyam / (24.3) Par.?
tatra kartrādhārayor bhinnalakṣaṇatvād ahetumat kāryavailakṣaṇyam anyāyyaṃ syāt / (24.4) Par.?
ākṛter abhedād iti / (24.5) Par.?
tatraitat syāt / (24.6) Par.?
saṃhatya kārakair eko 'rtho 'bhinirvartyate / (24.7) Par.?
pṛthak pṛthak svārthasādhakau punar imau tad ayuktam iti // (24.8) Par.?
tacca na / (25.1) Par.?
yugapad anekārthasiddhir api dṛśyate / (25.2) Par.?
yathā meṣayor abhighāte kapitthayor bhede mallayor yuddha iti / (25.3) Par.?
na tatra kārakabheda iti ced ihāpi na vastubheda iti / (25.4) Par.?
upāyavailakṣaṇyaṃ tu sargād iti tad abhihitaṃ purastāt / (25.5) Par.?
tenobhayor api sadṛśī sukhapratipattir iti // (25.6) Par.?
jāter abhedād daṃpatyoḥ sadṛśaṃ sukham iṣyate / (26.1) Par.?
tasmāt tathopacaryā strī yathāgre prāpnuyād ratim // (26.2) Par.?
sadṛśatvasya siddhatvāt kālayogīnyapi bhāvato 'pi kālataḥ pramāṇavad eva nava ratāni // (27.1) Par.?
raso ratiḥ prītir bhāvo rāgo vegaḥ samāptir iti ratiparyāyāḥ / (28.1) Par.?
saṃprayogo rataṃ rahaḥ śayanaṃ mohanaṃ surataparyāyāḥ // (28.2) Par.?
pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum / (29.1) Par.?
atibahutvāt // (29.2) Par.?
teṣu tarkād upacārān prayojayed iti vātsyāyanaḥ // (30.1) Par.?
prathamarate caṇḍavegatā śīghrakālatā ca puruṣasya tad viparītam uttareṣu / (31.1) Par.?
yoṣitaḥ punar etad eva viparītam / (31.2) Par.?
ā dhātukṣayāt / (31.3) Par.?
prāk ca strīdhātukṣayāt puruṣadhātukṣaya iti prāyovādaḥ // (31.4) Par.?
mṛdutvād upamṛdyatvān nisargāccaiva yoṣitaḥ / (32.1) Par.?
prāpnuvantyāśu tāḥ prītim ityācāryā vyavasthitāḥ // (32.2) Par.?
etāvad eva yuktānāṃ vyākhyātaṃ sāṃprayogikam / (33.1) Par.?
mandānām avabodhārthaṃ vistaro 'taḥ pravakṣyate // (33.2) Par.?
abhyāsād abhimānācca tathā saṃpratyayād api / (34.1) Par.?
viṣayebhyaśca tantrajñāḥ prītim āhuścaturvidhām // (34.2) Par.?
śabdādibhyo bahirbhūtā yā karmābhyāsalakṣaṇā / (35.1) Par.?
prītiḥ sābhyāsikī jñeyā mṛgayādiṣu karmasu // (35.2) Par.?
anabhyasteṣvapi purā karmasv aviṣayātmikā / (36.1) Par.?
saṃkalpājjāyate prītir yā sā syād ābhimānikī // (36.2) Par.?
prakṛter yā tṛtīyasyāḥ striyāś caivopariṣṭake / (37.1) Par.?
teṣu teṣu ca vijñeyā cumbanādiṣu karmasu // (37.2) Par.?
nānyo 'yam iti yatra syād anyasmin prītikāraṇe / (38.1) Par.?
tantrajñaiḥ kathyate sāpi prītiḥ saṃpratyayātmikā // (38.2) Par.?
pratyakṣā lokataḥ siddhā yā prītir viṣayātmikā / (39.1) Par.?
pradhānaphalavattvāt sā tadarthāś cetarā api // (39.2) Par.?
prītīr etāḥ parāmṛśya śāstrataḥ śāstralakṣaṇāḥ / (40.1) Par.?
yo yathā vartate bhāvastaṃ tathaiva prayojayet // (40.2) Par.?
Duration=0.14812302589417 secs.