Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.1 dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṃ satām /
BhāgPur, 1, 9, 2.1 tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ /
BhāgPur, 1, 10, 11.1 satsaṅgān muktaduḥsaṅgo hātuṃ notsahate budhaḥ /
BhāgPur, 1, 10, 24.1 sa vā ayaṃ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ /
BhāgPur, 1, 11, 7.2 tvaṃ sadgururnaḥ paramaṃ ca daivataṃ yasyānuvṛttyā kṛtino babhūvima //
BhāgPur, 1, 11, 39.2 na yujyate sadātmasthairyathā buddhistadāśrayā //
BhāgPur, 1, 12, 25.1 sarvasadguṇamāhātmye eṣa kṛṣṇam anuvrataḥ /
BhāgPur, 1, 12, 26.1 hṛtyā balisamaḥ kṛṣṇe prahrāda iva sadgrahaḥ /
BhāgPur, 1, 15, 36.1 yadā mukundo bhagavān imāṃ mahīṃ jahau svatanvā śravaṇīyasatkathaḥ /
BhāgPur, 1, 19, 8.2 prāyeṇa tīrthābhigamāpadeśaiḥ svayaṃ hi tīrthāni punanti santaḥ //
BhāgPur, 1, 19, 32.2 aho adya vayaṃ brahman satsevyāḥ kṣatrabandhavaḥ /
BhāgPur, 2, 2, 37.1 pibanti ye bhagavata ātmanaḥ satāṃ kathāmṛtaṃ śravaṇapuṭeṣu saṃbhṛtam /
BhāgPur, 2, 3, 14.2 kathā harikathodarkāḥ satāṃ syuḥ sadasi dhruvam //
BhāgPur, 2, 3, 16.2 urugāyaguṇodārāḥ satāṃ syurhi samāgame //
BhāgPur, 2, 4, 1.3 upadhārya matiṃ kṛṣṇe auttareyaḥ satīṃ vyadhāt //
BhāgPur, 2, 4, 12.2 namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā /
BhāgPur, 2, 4, 13.1 bhūyo namaḥ sadvṛjinacchide 'satām asambhavāyākhilasattvamūrtaye /
BhāgPur, 2, 4, 20.2 patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ //
BhāgPur, 2, 4, 22.1 pracoditā yena purā sarasvatī vitanvatājasya satīṃ smṛtiṃ hṛdi /
BhāgPur, 2, 7, 38.1 yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ /
BhāgPur, 2, 8, 27.2 sa upāmantrito rājñā kathāyām iti satpateḥ /
BhāgPur, 2, 10, 4.2 manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ //
BhāgPur, 3, 1, 14.2 asatkṛtaḥ satspṛhaṇīyaśīlaḥ kṣattā sakarṇānujasaubalena //
BhāgPur, 3, 22, 33.2 saṃgīyamānasatkīrtiḥ śastrībhiḥ suragāyakaiḥ /
BhāgPur, 3, 28, 1.3 mano yenaiva vidhinā prasannaṃ yāti satpatham //
BhāgPur, 4, 1, 30.3 satsaṅkalpasya te brahman yad vai dhyāyati te vayam //
BhāgPur, 4, 2, 10.2 sadbhir ācaritaḥ panthā yena stabdhena dūṣitaḥ //
BhāgPur, 4, 2, 28.2 pāṣaṇḍinas te bhavantu sacchāstraparipanthinaḥ //
BhāgPur, 4, 2, 32.1 tad brahma paramaṃ śuddhaṃ satāṃ vartma sanātanam /
BhāgPur, 4, 3, 17.1 vidyātapovittavapurvayaḥkulaiḥ satāṃ guṇaiḥ ṣaḍbhir asattametaraiḥ /
BhāgPur, 4, 4, 3.2 pitror agāt straiṇavimūḍhadhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ //
BhāgPur, 4, 6, 37.2 nāradāya pravocantaṃ pṛcchate śṛṇvatāṃ satām //
BhāgPur, 4, 6, 46.1 na vai satāṃ tvaccaraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava /
BhāgPur, 4, 7, 47.1 sa prasīda tvam asmākam ākāṅkṣatāṃ darśanaṃ te paribhraṣṭasatkarmaṇām /
BhāgPur, 4, 8, 39.3 prītaḥ pratyāha taṃ bālaṃ sadvākyam anukampayā //
BhāgPur, 4, 9, 18.2 athābhiṣṭuta evaṃ vai satsaṅkalpena dhīmatā /
BhāgPur, 4, 9, 39.1 sadaśvaṃ ratham āruhya kārtasvarapariṣkṛtam /
BhāgPur, 4, 9, 45.2 nanāma mātarau śīrṣṇā satkṛtaḥ sajjanāgraṇīḥ //
BhāgPur, 4, 9, 59.1 upajahruḥ prayuñjānā vātsalyād āśiṣaḥ satīḥ /
BhāgPur, 4, 12, 44.3 dhruvasyoddāmayaśasaścaritaṃ saṃmataṃ satām //
BhāgPur, 4, 12, 51.1 jñānamajñātatattvāya yo dadyātsatpathe 'mṛtam /
BhāgPur, 4, 13, 46.1 kadapatyaṃ varaṃ manye sadapatyācchucāṃ padāt /
BhāgPur, 4, 14, 36.2 hutvāgnīnsatkathāścakrurupaviṣṭāḥ sarittaṭe //
BhāgPur, 4, 18, 6.2 bhujyamānā mayā dṛṣṭā asadbhiradhṛtavrataiḥ //
BhāgPur, 4, 20, 20.2 paśyanpadmapalāśākṣo na pratasthe suhṛtsatām //
BhāgPur, 4, 20, 29.2 bhavatpadānusmaraṇādṛte satāṃ nimittamanyadbhagavanna vidmahe //
BhāgPur, 4, 21, 21.3 satsu jijñāsubhirdharmamāvedyaṃ svamanīṣitam //
BhāgPur, 4, 22, 39.1 yatpādapaṅkajapalāśavilāsabhaktyā karmāśayaṃ grathitamudgrathayanti santaḥ /
BhāgPur, 4, 22, 63.2 praviṣṭaḥ karṇarandhreṣu strīṇāṃ rāmaḥ satāmiva //
BhāgPur, 4, 23, 2.1 jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām /
BhāgPur, 4, 24, 55.1 taṃ durārādhyamārādhya satāmapi durāpayā /
BhāgPur, 8, 8, 15.1 tato 'bhiṣiṣicurdevīṃ śriyaṃ padmakarāṃ satīm /
BhāgPur, 8, 8, 20.1 vilokayantī niravadyamātmanaḥ padaṃ dhruvaṃ cāvyabhicārisadguṇam /
BhāgPur, 8, 8, 24.1 evaṃ vimṛśyāvyabhicārisadguṇair varaṃ nijaikāśrayatayāguṇāśrayam /
BhāgPur, 10, 2, 29.2 sattvopapannāni sukhāvahāni satāmabhadrāṇi muhuḥ khalānām //
BhāgPur, 10, 2, 31.2 bhavatpadāmbhoruhanāvamatra te nidhāya yātāḥ sadanugraho bhavān //
BhāgPur, 10, 3, 3.2 dvijālikulasannādastavakā vanarājayaḥ //
BhāgPur, 10, 4, 45.2 satāṃ vidveṣamācerur ārād āgatamṛtyavaḥ //
BhāgPur, 11, 2, 30.2 saṃsāre 'smin kṣaṇārdho 'pi satsaṅgaḥ śevadhir nṛṇām //
BhāgPur, 11, 6, 22.1 dharmaś ca sthāpitaḥ satsu satyasaṃdheṣu vai tvayā /
BhāgPur, 11, 11, 24.1 satsaṅgalabdhayā bhaktyā mayi māṃ sa upāsitā /
BhāgPur, 11, 11, 47.1 prāyeṇa bhaktiyogena satsaṅgena vinoddhava /
BhāgPur, 11, 12, 2.2 yathāvarundhe satsaṅgaḥ sarvasaṅgāpaho hi mām //
BhāgPur, 11, 12, 3.1 satsaṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ /