Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 15, 141.1 annaprado 'nnarūpī ca hyannādo 'nnapravartakaḥ /
GarPur, 1, 15, 141.1 annaprado 'nnarūpī ca hyannādo 'nnapravartakaḥ /
GarPur, 1, 15, 141.1 annaprado 'nnarūpī ca hyannādo 'nnapravartakaḥ /
GarPur, 1, 15, 141.1 annaprado 'nnarūpī ca hyannādo 'nnapravartakaḥ /
GarPur, 1, 30, 10.2 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ pradakṣiṇam //
GarPur, 1, 50, 72.2 dadyādbhūmau bahistvannaṃ pakṣibhyaśca dvijottamaḥ //
GarPur, 1, 50, 74.1 uddhṛtya vā yathāśakti kiṃcid annaṃ samāhitaḥ /
GarPur, 1, 50, 76.1 bhikṣāmāhurgrāsamātramannaṃ tatsyāccaturguṇam /
GarPur, 1, 50, 78.2 dadyādannaṃ yathāśakti arthibhyo lobhavarjitaḥ //
GarPur, 1, 50, 79.1 bhuñjati bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan /
GarPur, 1, 51, 15.2 ghṛtānnamudakaṃ caiva vaiśākhyāṃ ca viśeṣataḥ //
GarPur, 1, 51, 22.1 vāridastṛptimāpnoti sukhamakṣayyamannadaḥ /
GarPur, 1, 52, 5.1 dattvā cānnaṃ ca viduṣe brahmahatyāṃ vyapohati /
GarPur, 1, 60, 3.2 vibhūtidā somadaśā sukhamiṣṭānnadā tathā //
GarPur, 1, 69, 35.1 ādāya tatsakalameva tato 'nnabhāṇḍaṃ jambīrajātarasayojanayā vipakvam /
GarPur, 1, 83, 58.2 gayāstho yo dadātyannaṃ pitarastena putriṇaḥ //
GarPur, 1, 86, 15.2 alaṅkārādikaṃ piṇḍamannadānādikaṃ tathā //
GarPur, 1, 86, 38.2 śrāddhena piṇḍadānena annadānena vāridaḥ //
GarPur, 1, 88, 6.2 vibhajatyannadānena bhṛtyādyānatithīnapi //
GarPur, 1, 89, 22.2 svakarmābhiratair nityaṃ puṣpadhūpānnavāribhiḥ //
GarPur, 1, 89, 31.2 tṛpyantu te 'sminpitaro 'nnatoyairgandhādinā puṣṭimito vrajantu //
GarPur, 1, 89, 32.2 ye piṇḍadānena mudaṃ prayānti tṛpyantu te 'sminpitaro 'nnatoyaiḥ //
GarPur, 1, 94, 17.2 āpośānakriyāpūrvaṃ satkṛtyānnamakutsayan //
GarPur, 1, 94, 18.1 brahmacāryāsthito naikamannamadyādanāpadi /
GarPur, 1, 96, 14.1 annaṃ bhūmau śvacāṇḍālavāyasebhyaśca niḥkṣipet /
GarPur, 1, 96, 14.2 annaṃ pitṛmanuṣyebhyo deyamapyanvahaṃ jalam //
GarPur, 1, 96, 15.1 svādhyāyamanvahaṃ kuryānna paceccānnamātmane /
GarPur, 1, 96, 16.2 prāṇāgnihotravidhināśnīyād annam akutsayan //
GarPur, 1, 96, 18.1 anagnamamṛtaṃ caiva kāryamannaṃ dvijanmanā /
GarPur, 1, 96, 30.2 traivārṣikādhikānno yaḥ sa somaṃ pātumarhati //
GarPur, 1, 96, 31.1 syādannaṃ vārṣikaṃ yasya kuryāt prakasaumikīṃ kriyām /
GarPur, 1, 96, 64.1 bandināṃ svarṇakārāṇāmannameṣāṃ kadācana /
GarPur, 1, 96, 67.1 bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet /
GarPur, 1, 96, 67.2 annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃbhṛtam //
GarPur, 1, 97, 4.2 goghrāte 'nne tathā keśamakṣikākīṭadūṣite //
GarPur, 1, 98, 12.2 bhūdīpāṃścānnavastrāṇi sarpirdattvā vrajecchiyam //
GarPur, 1, 99, 11.2 yavairannaṃ vikīryātha bhājane sapavitrake //
GarPur, 1, 99, 16.2 agnau kariṣya ādāya pṛcchatyannaṃ ghṛplutam //
GarPur, 1, 99, 18.2 dattvānnaṃ pṛthivīpātramiti pātrābhimantraṇam //
GarPur, 1, 99, 20.2 annamiṣṭaṃ haviṣyaṃ ca dadyād akrodhanotvaraḥ //
GarPur, 1, 99, 21.2 annamādāya tṛptāḥ sthaḥ śeṣaṃ caivānumantrya ca //
GarPur, 1, 99, 22.1 tadannaṃ vikiredbhūmau dadyāccāpaḥ sakṛtsakṛt /
GarPur, 1, 99, 22.2 sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ //
GarPur, 1, 99, 31.2 ekoddiṣṭaṃ daivahīnaṃ ekānnaikapavitrakam //
GarPur, 1, 99, 36.1 tasyāpyannaṃ sodakumbhaṃ dadyātsaṃvatsaraṃ dvijaḥ /
GarPur, 1, 99, 37.1 haviṣyānnena vai māsaṃ pāyasena tu vatsaram /
GarPur, 1, 100, 13.2 dadhi pāyasamannaṃ ca guḍapiṣṭaṃ samodakam //
GarPur, 1, 101, 8.1 bṛhaspater paridīyeti sarve annāt parisutam /
GarPur, 1, 104, 3.2 annahartā māyāvī syānmūko vāgapahārakaḥ //
GarPur, 1, 106, 11.2 piṇḍayajñakṛtā deyaṃ pretāyānnaṃ dinatrayam //
GarPur, 1, 113, 36.1 annārtho yāni duḥkhāni karoti kṛpaṇo janaḥ /
GarPur, 1, 113, 37.1 sarveṣāmeva śaucānāmannaśaucaṃ viśiṣyate /
GarPur, 1, 113, 37.2 yo 'nnārthaiḥ śuciḥ śaucānna mṛdā vāriṇā śuciḥ //
GarPur, 1, 115, 5.1 parānnaṃ ca parasvaṃ ca paraśayyāḥ parastriyaḥ /
GarPur, 1, 115, 7.2 gāvo dvarapracāreṇa śūdrānnena dvijottamaḥ //
GarPur, 1, 120, 7.1 tilāśo bilvapatraiśca kṣīrānnavaṭakapradaḥ /
GarPur, 1, 121, 7.2 śvetadvīpaṃ trirātrāttu vrajetṣaṣṭhānnakṛnnaraḥ //
GarPur, 1, 124, 9.1 prātargṛhāgato bhāryādattānnaṃ bhuktavānsa ca /
GarPur, 1, 128, 5.2 śākaṃ madhu parānnaṃ ca varjayed upavāsavān //
GarPur, 1, 129, 6.2 haviṣyam annaṃ naivedyaṃ deyaṃ damanakaṃ tathā //
GarPur, 1, 132, 13.2 sa tā gatvā yayāce 'nnaṃ sānujo 'haṃ bubhukṣitaḥ //
GarPur, 1, 132, 15.1 puṭadvayaṃ gṛhītvānnaṃ bubhujāte pradattakam /
GarPur, 1, 134, 7.1 dvijātīnatha pāṣaṇḍānannadānena pūjayet /
GarPur, 1, 146, 7.2 auṣadhānnavihārāṇāmupayogaṃ sukhāvaham //
GarPur, 1, 146, 19.1 pracchardanādyayogena bhuktānnasyāpyajīrṇake /
GarPur, 1, 146, 22.1 doṣatrayakaraistaistaistathānnaparivartataḥ /
GarPur, 1, 146, 23.1 duṣṭāmānnair atiślaiṣmagrahair janmarkṣapīḍanāt /
GarPur, 1, 147, 86.2 svedaḥ kṣuvaḥ prakṛtiyogimano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
GarPur, 1, 150, 4.1 prāṇodakānnavāhīni duṣṭasrotāṃsi dūṣayan /
GarPur, 1, 151, 3.1 rūkṣatīkṣṇakharāśāntairannapānaiḥ prapīḍitaḥ /
GarPur, 1, 151, 4.1 samaṃ sandhyānnapānena yā prayāti ca sānnajā /
GarPur, 1, 151, 4.1 samaṃ sandhyānnapānena yā prayāti ca sānnajā /
GarPur, 1, 152, 5.1 annapānavidhityāgaś catvāras tasya hetavaḥ /
GarPur, 1, 152, 8.2 laulyabhāvo 'nnapānādau śucāvaśucivīkṣaṇam //
GarPur, 1, 152, 9.1 makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ /
GarPur, 1, 152, 21.1 pacyate koṣṭha evānnamamlayuktai rasairyutam /
GarPur, 1, 152, 21.2 prāyo 'sya kṣayabhāgānāṃ naivānnaṃ cāṅgapuṣṭaye //
GarPur, 1, 153, 10.2 vātādinaiva saṃkruddhakṛmiduṣṭānnaje gade /
GarPur, 1, 154, 11.1 mukhaśoṣo jalātṛptirannadveṣaḥ svarakṣayaḥ /
GarPur, 1, 157, 2.2 viśuṣkānnavasāsnehatilapiṣṭavirūḍhakaiḥ //
GarPur, 1, 157, 4.2 vyāpāryānnaśakṛtkoṣṭhapurīṣadravatādayaḥ //
GarPur, 1, 159, 14.1 annasya kaphasaṃśleṣātprāyastatra pravartanam /
GarPur, 1, 160, 35.1 yaḥ pibatyannapānāni laṅghanaplāvanādikam /
GarPur, 1, 161, 6.2 jīrṇānnaṃ yo na jānāti so 'pathyaṃ sevate naraḥ //
GarPur, 1, 165, 4.2 madhurānnaguḍakṣīradadhimatsyanavaudanaiḥ //
GarPur, 1, 166, 30.1 jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā /
GarPur, 1, 167, 26.1 apāno rūkṣagurvannavegāghātātivāhanaiḥ /
GarPur, 1, 168, 3.2 vāyuḥ kupyati parjanye jīrṇānne dinasaṃkṣaye //
GarPur, 1, 168, 6.2 navānnapicchilānūpamāṃsādeḥ sevanādapi //
GarPur, 1, 168, 45.2 ahitānnai rogarāśirahitānnaṃ tatastyajet //
GarPur, 1, 168, 45.2 ahitānnai rogarāśirahitānnaṃ tatastyajet //