Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Divyāvadāna
Rājanighaṇṭu

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 12.0 nyūne vai retaḥ sicyate nyūne prāṇā nyūne 'nnādyaṃ pratiṣṭhitam eteṣāṃ kāmānām avaruddhyai //
AĀ, 1, 2, 3, 7.0 audumbare syātām ūrg vā annādyam udumbara ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 4, 5.0 muṣṭimātre syād etāvatā vai sarvam annādyaṃ kriyata etāvatā sarvam annādyam abhipannaṃ tasmān muṣṭimātra eva syāt //
AĀ, 1, 2, 4, 5.0 muṣṭimātre syād etāvatā vai sarvam annādyaṃ kriyata etāvatā sarvam annādyam abhipannaṃ tasmān muṣṭimātra eva syāt //
AĀ, 1, 3, 7, 4.0 nyūnākṣare prathame pade viharati nyūne vai retaḥ sicyate nyūne prāṇā nyūne 'nnādyaṃ pratiṣṭhitam eteṣāṃ kāmānām avaruddhyai //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
Aitareyabrāhmaṇa
AB, 3, 2, 2.0 anyad anyad asyānnādyaṃ graheṣu dhriyate ya evaṃ veda //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 4, 16, 5.0 pañcamaṃ ṣaᄆaham upayanti triṃśad ahāni bhavanti triṃśadakṣarā vai virāḍ virāᄆ annādyaṃ virājam eva tan māsi māsy abhisaṃpādayanto yanti //
AB, 5, 3, 5.0 annaṃ vai nyūṅkho yadelavā abhigeṣṇāś caranty athānnādyam prajāyate tad yaccaturtham ahar nyūṅkhayanty annam eva tat prajanayanty annādyasya prajātyai tasmāccaturtham ahar jātavad bhavati //
AB, 5, 24, 3.0 ūrg vā annādyam udumbaraḥ //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 9, 1.0 athodumbaraśākhām abhi pratyavarohaty ūrg vā annādyam udumbara ūrjam eva tad annādyam abhi pratyavarohati //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
Atharvaprāyaścittāni
AVPr, 2, 7, 17.0 atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti //
Atharvaveda (Śaunaka)
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 13, 4, 14.0 kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 15, 7, 4.0 taṃ śraddhā ca yajñaś ca lokaś cānnaṃ cānnādyaṃ ca bhūtvābhiparyāvartanta //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 37.1 athāpa upaspṛśya sarvābhir aṅgulībhiḥ samudāyutya prāśnāti yan madhuno madhavyaṃ paramamannādyaṃ vīryam /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 28, 6.0 atriṃ śraddhādevaṃ yajamānaṃ catvāri vīryāṇi nopānaman teja indriyaṃ brahmavarcasam annādyam iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 24, 6.1 tat pratimantrayate yan madhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇānnādyena rūpeṇa paramo 'nnādo madhavyo bhūyāsam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 17.1 athātmane 'nnādyam āgāyat /
Chāndogyopaniṣad
ChU, 3, 1, 3.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 2, 2.2 tasya abhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 3, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 4, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 5, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 13, 1.5 tad etat tejo 'nnādyam ity upāsīta /
ChU, 3, 13, 3.4 tad etad brahmavarcasam annādyam ity upāsīta /
Gopathabrāhmaṇa
GB, 1, 5, 4, 24.0 virāḍ annādyam //
GB, 1, 5, 20, 5.0 yaśo 'nnādyam //
GB, 2, 6, 15, 15.0 yaśo 'nnādyam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 8.3 yanmadhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇa rūpeṇa paramo madhavyo 'nnādo bhūyāsam /
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 3, 14, 6.2 yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
JUB, 3, 14, 7.2 tasyordhvam annādyam utsīdati stanāv abhi /
Jaiminīyabrāhmaṇa
JB, 1, 88, 12.0 sa yaddhiṃkṛtya noṃkuryāt parāṅ evānnādyam iyāt //
JB, 1, 112, 20.0 etad vai sāmno 'nnādyaṃ yat svaraḥ //
JB, 1, 124, 6.0 pavamānena vai devebhyo 'nnādyaṃ pradīyate //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 127, 17.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 165, 8.0 paśavaḥ kṛtsnam annādyam //
JB, 1, 166, 23.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 178, 9.0 gaur vai kṛtsnam annādyam //
JB, 1, 185, 10.0 tāṃs tredhānnādyam anuvyait //
JB, 1, 237, 2.0 tad apām evaiśvaryam āsīd apāṃ rājyam apām annādyam //
JB, 1, 237, 3.0 tad agnir abhyadhyāyan mamedam aiśvaryaṃ mama rājyaṃ mamānnādyaṃ syād iti //
JB, 1, 238, 3.0 taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 246, 14.0 etaddhi devānāṃ pratyakṣam annādyaṃ yac candramāḥ //
JB, 1, 246, 20.0 hiṃkāreṇa hy eva devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 246, 30.0 na hy etad ekapuruṣāyānnādyaṃ yad etāsu //
JB, 1, 286, 23.0 samānaṃ nāv annādyaṃ bhaviṣyati puras tvā dhāsya iti //
JB, 1, 287, 3.0 tad etad brahmaṇā ca kṣatreṇa cobhayato 'nnādyaṃ parigṛhītam //
JB, 1, 287, 4.0 brahmaṇā ca ha vā enaṃ kṣatreṇa cobhayato 'nnādyaṃ parigṛhītam upatiṣṭhate ya evaṃ veda //
JB, 1, 287, 6.0 samānaṃ hy enayor annādyam //
JB, 1, 297, 21.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 305, 18.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 306, 39.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 351, 6.0 tad āhuḥ kṛtsnaṃ vā etad amṛtam annādyam imaṃ lokam āgacchati yad āpaḥ //
JB, 1, 351, 7.0 kṛtsnaṃ vāvedam amṛtam annādyam imaṃ lokam āgād ity eva manyamāno bhakṣayet //
JB, 2, 1, 15.0 sā ṣaṣṭham ahaḥ prāpya revatī bhavati yayānnādyaṃ pradīyate //
JB, 3, 346, 13.0 dvitīyaṃ jyāyo 'nnādyam ajāyata //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 19.0 śrīr virāḍ annādyam //
KauṣB, 2, 4, 9.0 śrīr virāḍ annādyam //
KauṣB, 3, 4, 22.0 varṣābhir hi īḍitam annādyam uttiṣṭhati //
KauṣB, 9, 5, 30.0 yaśo vai somo rājānnādyam //
KauṣB, 11, 6, 7.0 yan nyūnaṃ tad annādyam //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 13.1 yan madhuno madhavyasya paramasyānnādyasya paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyasya paramasyānnādyasya paramo 'nnādo madhavyo bhūyāsaṃ /
Kāṭhakasaṃhitā
KS, 14, 6, 20.0 paramam etan manuṣyāṇām annādyaṃ yat surā //
KS, 14, 9, 2.0 yad eva param annādyam anavaruddhaṃ tasyāvaruddhyai //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 9, 2.0 yad evādaḥ paramannādyam anavaruddhaṃ tasyaite 'varuddhyai gṛhyante //
MS, 2, 4, 8, 1.0 vṛṣṭir vai devebhyo 'nnādyam apākrāmat //
MS, 2, 4, 8, 7.0 vṛṣṭir vā etebhyo 'nnādyam apakrāmati yatra parjanyo na varṣati //
Pañcaviṃśabrāhmaṇa
PB, 7, 3, 26.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 9, 10, 2.0 asuryaṃ vā etasmād varṇaṃ kṛtvā teja indriyaṃ vīryam annādyaṃ prajāḥ paśavo 'pakrāmanti yasya yūpo virohati sa īśvaraḥ pāpīyān bhavitoḥ //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 8, 12.0 annādyaṃ vāva tad ebhyo lokebhyo 'pākrāmat tad ayāsya āyāsyābhyām acyāvayat cyāvayaty annādyam āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 11, 7.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca samānaṃ vadantīṣu kriyata idam ittham asad iti //
PB, 13, 11, 17.0 paramasyānnādyasyāvaruddhyai paramaṃ vā etad annādyaṃ yan madhu //
PB, 15, 9, 5.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca kᄆptiṃ caivaitenānnādyaṃ cābhyuttiṣṭhanti //
PB, 15, 9, 13.0 paśavo 'nnādyaṃ yajñāyajñīyaṃ paśūn eva tad annādyam utsedhaniṣedhābhyāṃ parigṛhṇāti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 20.1 tasya triḥ prāśnāti yanmadhuno madhavyaṃ paramaṃ rūpamannādyam /
Taittirīyasaṃhitā
TS, 1, 5, 4, 8.1 atho pūtam eva pṛthivīm annādyaṃ nopānamat //
TS, 1, 5, 4, 10.1 tato vai tām annādyam upānamat //
TS, 2, 1, 9, 1.1 varuṇaṃ suṣuvāṇam annādyaṃ nopānamat /
TS, 2, 1, 9, 1.3 tāṃ svāyai devatāyā ālabhata tato vai tam annādyam upānamat /
TS, 2, 1, 9, 1.4 yam alam annādyāya santam annādyaṃ nopanamet sa etāṃ vāruṇīṃ kṛṣṇāṃ vaśām ālabheta /
Taittirīyāraṇyaka
TĀ, 5, 9, 7.9 ūrg vā annādyaṃ dadhi /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 3.5 tasmād yademaṃ lokam āpa āgacchanty athehānnādyaṃ jāyate /
ŚBM, 4, 6, 4, 2.1 sa saṃhitaiḥ parvabhir idam annādyam abhyuttasthau yad idam prajāpater annādyam /
ŚBM, 4, 6, 9, 1.2 tebhya etad annādyam abhijitam apācikramiṣat /
ŚBM, 4, 6, 9, 2.5 tathaibhya etad annādyam abhijitaṃ nāpākrāmat //
ŚBM, 4, 6, 9, 3.2 tebhya etad annādyam abhijitam apacikramiṣati /
ŚBM, 4, 6, 9, 4.5 tathaibhya etad annādyam abhijitaṃ nāpakrāmati //
ŚBM, 4, 6, 9, 5.1 tatho evaitasmād etad annādyam upāhṛtam apacikramiṣati /
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 2.0 ūrg vā annādyam udumbara ūrjo 'nnādyasyopāptyai //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 7, 3.2 janaṃ vā etasmād annādyaṃ krāmati /
Mahābhārata
MBh, 3, 4, 3.2 caturvidhaṃ tadannādyam akṣayyaṃ te bhaviṣyati /
Divyāvadāna
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 46.1 tena khalu punaḥ samayena sarvajambudvīpādannādyaṃ parikṣīṇamanyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 1.1 dhānyaṃ bhogyaṃ ca bhogārhamannādyaṃ jīvasādhanam /
RājNigh, Rogādivarga, 71.2 andho bhissādanaṃ bhojyam annādyam aśanaṃ tathā //