Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 16162
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tiṣṭhantīr eke sravantīr eke // (1) Par.?
sa evam etā apo vyūhya vinudyāsmin loke 'nnam atti // (2) Par.?
taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate // (3) Par.?
evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda // (4) Par.?
tam etam annaṃ jigīvāṃsaṃ sarve devā abhisamagacchanta // (5) Par.?
te vai taṃ nāvindanta // (6) Par.?
yā hy asau yajñāyajñīyasyaikaviṃśī tām āsu bahiṣpavamānīṣu navasu pratyupadhāya śaye 'nanto bhūtvā parigṛhyaitad annādyam // (7) Par.?
atho yathā pātre 'ṅgārā optāḥ syur evam evaiṣu lokeṣu dṛśe 'nanta āsa // (8) Par.?
tān avindamānān abravīt stuta meti // (9) Par.?
Duration=0.031005144119263 secs.