Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 203, 18.2 vahan mūtraṃ purīṣaṃ cāpyapānaḥ parivartate //
MBh, 3, 203, 23.1 apānodānayor madhye prāṇavyānau samāhitau /
MBh, 3, 203, 28.3 evaṃ sarveṣu vitatau prāṇāpānau hi dehiṣu //
MBh, 5, 45, 13.1 apānaṃ girati prāṇaḥ prāṇaṃ girati candramāḥ /
MBh, 6, BhaGī 4, 29.1 apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare /
MBh, 6, BhaGī 4, 29.1 apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare /
MBh, 6, BhaGī 4, 29.2 prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ //
MBh, 6, BhaGī 5, 27.2 prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau //
MBh, 6, BhaGī 15, 14.2 prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham //
MBh, 12, 177, 24.2 gacchatyapāno 'vāk caiva samāno hṛdyavasthitaḥ //
MBh, 12, 178, 6.2 vahanmūtraṃ purīṣaṃ cāpyapānaḥ parivartate //
MBh, 12, 178, 10.1 apānaprāṇayor madhye prāṇāpānasamāhitaḥ /
MBh, 12, 178, 10.1 apānaprāṇayor madhye prāṇāpānasamāhitaḥ /
MBh, 12, 178, 17.1 evaṃ sarveṣu vihitaḥ prāṇāpāneṣu dehinām /
MBh, 12, 193, 16.1 prāṇāpānau tathodānaṃ samānaṃ vyānam eva ca /
MBh, 12, 206, 17.1 sparśanebhyastathā vāyuḥ prāṇāpānavyapāśrayaḥ /
MBh, 12, 212, 9.2 prāṇāpānau vikāraśca dhātavaścātra niḥsṛtāḥ //
MBh, 12, 228, 8.2 apānākṣaḥ prāṇayugaḥ prajñāyur jīvabandhanaḥ //
MBh, 12, 231, 7.2 prāṇāpānāśrayo vāyuḥ kheṣvākāśaṃ śarīriṇām //
MBh, 12, 231, 13.2 prāṇāpānau ca jīvaśca nityaṃ deheṣu dehinām //
MBh, 12, 244, 4.1 caraṇaṃ mārutātmeti prāṇāpānau ca tanmayau /
MBh, 12, 290, 26.2 prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ //
MBh, 12, 315, 33.2 apānaśca tato jñeyaḥ prāṇaścāpi tataḥ param //
MBh, 13, 146, 20.2 sa ca vāyuḥ śarīreṣu prāṇo 'pānaḥ śarīriṇām //
MBh, 14, 17, 21.1 yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ /
MBh, 14, 20, 14.2 prāṇo 'pānaḥ samānaśca vyānaścodāna eva ca //
MBh, 14, 20, 15.2 samānavyānayor madhye prāṇāpānau viceratuḥ //
MBh, 14, 20, 16.2 apānaprāṇayor madhye udāno vyāpya tiṣṭhati /
MBh, 14, 20, 16.3 tasmācchayānaṃ puruṣaṃ prāṇāpānau na muñcataḥ //
MBh, 14, 21, 7.2 tām apānaḥ patir bhūtvā tasmāt preṣyaty apānatām /
MBh, 14, 21, 7.2 tām apānaḥ patir bhūtvā tasmāt preṣyaty apānatām /
MBh, 14, 21, 14.1 prāṇāpānāntare devī vāg vai nityaṃ sma tiṣṭhati /
MBh, 14, 21, 20.1 prāṇena yā saṃbhavate śarīre prāṇād apānaṃ pratipadyate ca /
MBh, 14, 23, 2.1 prāṇāpānāvudānaśca samāno vyāna eva ca /
MBh, 14, 23, 4.2 prāṇena saṃbhṛto vāyur apāno jāyate tataḥ /
MBh, 14, 23, 4.3 apāne saṃbhṛto vāyustato vyānaḥ pravartate //
MBh, 14, 23, 10.2 na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava /
MBh, 14, 23, 10.3 pracacāra punaḥ prāṇastam apāno 'bhyabhāṣata //
MBh, 14, 23, 12.2 apāna na tvaṃ śreṣṭho 'si prāṇo hi vaśagastava //
MBh, 14, 23, 13.1 apānaḥ pracacārātha vyānastaṃ punar abravīt /
MBh, 14, 23, 15.2 prāṇāpānāvudānaśca samānaśca tam abruvan /
MBh, 14, 23, 18.2 prāṇāpānāvudānaśca vyānaścaiva tam abruvan /
MBh, 14, 23, 21.2 prāṇāpānau samānaśca vyānaścaiva tam abruvan /
MBh, 14, 24, 2.3 prāṇo 'pānaḥ samāno vā vyāno vodāna eva ca //
MBh, 14, 24, 8.2 prāṇena vikṛte śukre tato 'pānaḥ pravartate //
MBh, 14, 24, 9.1 prāṇāpānāvidaṃ dvaṃdvam avāk cordhvaṃ ca gacchataḥ /
MBh, 14, 24, 12.2 prāṇāpānāv ājyabhāgau tayor madhye hutāśanaḥ /
MBh, 14, 25, 14.3 prāṇastotro 'pānaśastraḥ sarvatyāgasudakṣiṇaḥ //
MBh, 14, 28, 2.2 kāmadveṣāvudbhavataḥ svabhāvāt prāṇāpānau jantudehānniveśya //
MBh, 14, 39, 20.2 prāṇāpānāvudānaś cāpyeta eva trayo guṇāḥ //
MBh, 14, 42, 8.2 prāṇāpānāvudānaśca samāno vyāna eva ca //
MBh, 14, 42, 34.1 avāggatir apānaśca pāyur adhyātmam iṣyate /
MBh, 14, 57, 39.1 dhamasvāpānam etanme tatastvaṃ vipra lalpsyase /