Occurrences

Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Carakasaṃhitā
Mahābhārata
Saundarānanda
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Amaraughaśāsana
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śāktavijñāna
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Tarkasaṃgraha

Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 12.3 prāṇāpānavyānodānasamānā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāhā /
Jaiminīyabrāhmaṇa
JB, 1, 111, 15.0 trayo vai prāṇāpānavyānās teṣāṃ saṃtatyai //
JB, 1, 111, 16.0 sam asmai prāṇāpānavyānās tāyante ya evaṃ veda //
JB, 1, 112, 7.0 yady ṛca iyāt prāṇāpānavyānān gāyet //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 300, 10.0 trayaḥ prāṇāpānavyānāḥ //
Kāṭhakasaṃhitā
KS, 21, 7, 80.0 prāṇadā apānadā ity avarohati //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 1, 10.1 prāṇadā apānadā vyānadā varcodhā varivodhāḥ /
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
Taittirīyasaṃhitā
TS, 5, 4, 5, 25.0 prāṇadā apānadā ity āha //
Carakasaṃhitā
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Mahābhārata
MBh, 3, 203, 23.1 apānodānayor madhye prāṇavyānau samāhitau /
MBh, 6, BhaGī 4, 29.2 prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ //
MBh, 6, BhaGī 15, 14.2 prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham //
MBh, 12, 178, 10.1 apānaprāṇayor madhye prāṇāpānasamāhitaḥ /
MBh, 12, 178, 10.1 apānaprāṇayor madhye prāṇāpānasamāhitaḥ /
MBh, 12, 206, 17.1 sparśanebhyastathā vāyuḥ prāṇāpānavyapāśrayaḥ /
MBh, 12, 228, 8.2 apānākṣaḥ prāṇayugaḥ prajñāyur jīvabandhanaḥ //
MBh, 12, 231, 7.2 prāṇāpānāśrayo vāyuḥ kheṣvākāśaṃ śarīriṇām //
MBh, 14, 20, 16.2 apānaprāṇayor madhye udāno vyāpya tiṣṭhati /
MBh, 14, 21, 7.2 tām apānaḥ patir bhūtvā tasmāt preṣyaty apānatām /
MBh, 14, 21, 14.1 prāṇāpānāntare devī vāg vai nityaṃ sma tiṣṭhati /
MBh, 14, 25, 14.3 prāṇastotro 'pānaśastraḥ sarvatyāgasudakṣiṇaḥ //
Saundarānanda
SaundĀ, 15, 64.2 ānāpānasmṛtiṃ saumya viṣayīkartumarhasi //
Vaiśeṣikasūtra
VaiśSū, 3, 2, 4.0 prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntaravikārāḥ sukhaduḥkhe icchādveṣau prayatnaścetyātmaliṅgāni //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 9.1 apāno 'pānagaḥ śroṇivastimeḍhrorugocaraḥ /
AHS, Śār., 4, 52.1 nābhiśaṅkhādhipāpānahṛcchṛṅgāṭakavastayaḥ /
AHS, Śār., 4, 61.2 apānavastihṛnnābhinīlāḥ sīmantamātṛkāḥ //
AHS, Nidānasthāna, 7, 2.2 māṃsāṅkurān apānādau kurvantyarśāṃsi tān jaguḥ //
AHS, Utt., 31, 22.1 vegasaṃdhāraṇād vāyurapāno 'pānasaṃśrayam /
Liṅgapurāṇa
LiPur, 1, 8, 46.1 prāṇāpānanirodhastu prāṇāyāmaḥ prakīrtitaḥ /
LiPur, 1, 96, 85.2 mahāghrāṇāya jihvāya prāṇāpānapravartine //
Matsyapurāṇa
MPur, 166, 5.2 prāṇāpānasamānādyān vāyūn ākarṣate hariḥ //
Suśrutasaṃhitā
Su, Sū., 35, 28.1 prāṇāpānasamānaistu sarvataḥ pavanaistribhiḥ /
Su, Nid., 1, 20.2 śukradoṣapramehāstu vyānāpānaprakopajāḥ //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Cik., 35, 26.2 pratyeti vīryaṃ tvanilair apānādyair vinīyate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.9 prāṇādyā vāyavaḥ pañca prāṇāpānasamānodānavyānā iti pañca vāyavaḥ sarvendriyāṇāṃ sāmānyā vṛttiḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 1.0 prāṇāpānanimeṣonmeṣā manogatiśca prayatnakāryatvādātmano liṅgam jīvanamadṛṣṭakāryatvāt indriyāntaravikārāḥ smṛtiprabhavatvāt sukhādayo guṇatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
Viṣṇupurāṇa
ViPur, 3, 11, 93.1 prāṇāpānasamānānām udānavyānayostathā /
Amaraughaśāsana
AmarŚās, 1, 21.1 prāṇāpānasamānodānavyānā nāgakūrmakṛkaradevadattadhanaṃjayāś ceti daśa vātāḥ //
Bhāratamañjarī
BhāMañj, 13, 778.2 prāṇāpānādirūpeṇa vāyunā sahito 'nalaḥ //
Garuḍapurāṇa
GarPur, 1, 156, 3.1 māṃsāṃkurān apānādau kurvantyarśāṃsi tāñjaguḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 21.1 prāṇāpānādayaste tu bhinnā vṛtterna vastutaḥ /
MṛgT, Vidyāpāda, 11, 24.2 kurvannapānaśabdena gīyate tattvadarśibhiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.1, 1.0 prāṇāpānādayo ye pañca vāyavaste vṛttervyāpārabhedādbhinnāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 24.2, 1.0 apanayanamadhaḥprāpaṇaṃ bhuktapītaviṇmūtraretasāṃ yat karoti atastattvajñairapānākhyayoktaḥ //
Narmamālā
KṣNarm, 3, 40.2 rātrau raṇḍābhagāpānakṣībāya brahmacāriṇe //
Rājanighaṇṭu
RājNigh, Śat., 186.2 apānāvartaśamanī jaṭharāmayahāriṇī //
Tantrasāra
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
TantraS, 6, 15.0 tatra kṛṣṇapakṣe prāṇārke apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ candramāḥ prāṇārka eva līyate //
TantraS, 6, 20.0 tataḥ praviśati prāṇe cidarka ekaikayā kalayā apānacandram āpūrayati yāvat pañcadaśī tuṭiḥ pūrṇimā tadanantaraṃ pakṣasaṃdhiḥ grahaṇaṃ ca iti prāgvat etat tu aihikaphalapradam iti māsodayaḥ //
Tantrāloka
TĀ, 5, 45.2 tatrānantaprameyāṃśapūraṇāpānanirvṛtaḥ //
TĀ, 5, 46.1 parānandagatastiṣṭhedapānaśaśiśobhitaḥ /
TĀ, 6, 194.2 atrāpānodaye prāgvatṣaṣṭyabdodayayojanām //
TĀ, 16, 44.2 āpyāyayannapānākhyacandracakrahṛdambuje //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
Ānandakanda
ĀK, 1, 20, 67.2 prāṇāpānavaśo jīvaḥ pradhāvati na dṛśyate //
ĀK, 1, 20, 68.2 prāṇāpānaparikṣiptastathā jīvo'pi na sthiraḥ //
ĀK, 1, 20, 69.1 prāṇāpānasamākarṣe tathā prāṇamapānataḥ /
ĀK, 1, 20, 78.2 dṛḍhaṃ gudamukhaṃ gāḍham ākuñcyāpānarandhrakam //
ĀK, 1, 20, 174.2 apānameḍhrau nābhiśca hṛdayaṃ ghaṇṭikā tathā //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 74.2, 15.0 atraivodāhṛtāśca prāṇāpānādayo na bhūtamātre bhavanti nirātmakeṣviṣṭakāmṛtaśarīrādiṣvadarśanāt //
ĀVDīp zu Ca, Śār., 1, 85.2, 3.0 bhūtānāmadhiṣṭhātā ātmā bhūtātmā ayaṃ bhūtātmā eko bhūtavyatirikto na lakṣaṇaiḥ prāṇāpānādibhiruktair upalabhyate //
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 5.0 madhyamaṃ prāṇam āśritya prāṇāpānapathāntaram //
Śāktavijñāna
ŚāktaVij, 1, 5.1 prāṇāpānanirodhena manastatraiva niḥkṣipet /
Gheraṇḍasaṃhitā
GherS, 1, 43.1 apānakrūratā tāvad yāvan mūlaṃ na śodhayet /
Gorakṣaśataka
GorŚ, 1, 37.2 prāṇāpānasamākṣiptas tathā jīvo na tiṣṭhati //
GorŚ, 1, 38.1 prāṇāpānavaśo jīvo hy adhaś cordhvaṃ ca dhāvati /
GorŚ, 1, 81.1 apānaprāṇayor aikyāt kṣayān mūtrapurīṣayoḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 65.1 apānaprāṇayor aikyaṃ kṣayo mūtrapurīṣayoḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 142.0 apānadā apānaṃ me dehīty apānam evātman dadhate //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 13.10 sa caiko 'py upādhibhedāt prāṇāpānādisaṃjñā labhate //