Occurrences

Kāśikāvṛtti

Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.1 vṛddhiśabdaḥ saṃjñātvena vidhīyate pratyekam ādaicāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.2 taparakaraṇam aijartham tād api paraḥ taparaḥ iti khaṭvaiḍakādiṣu trimātracaturmātraprasaṅganivṛttaye /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.14 mṛjer ajādau saṃkrame vibhāṣā vṛddhir iṣyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.11 pragṛhyapradeśāḥ plutapragṛhyā aci nityam ity evamādayaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.1 ekaśca asāvacca ekāc nipāto ya ekāc āṅvarjitaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.1 ekaśca asāvacca ekāc nipāto ya ekāc āṅvarjitaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.1 ekaśca asāvacca ekāc nipāto ya ekāc āṅvarjitaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.9 ekāc iti kim pra agnaye vācam īraya /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.1 kṛd yo makārāntaḥ ejantaś ca tadantaṃ śabdarūpam avyayasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.1 acaḥ iti nirdhāraṇe ṣaṣṭhī /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.3 acāṃ saṃniviṣṭānām antyād acaḥ paro mid bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.3 acāṃ saṃniviṣṭānām antyād acaḥ paro mid bhavati /