Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 18.3 svādvādiṣu ca niryāse pārade'pi raso viṣe /
MuA zu RHT, 1, 1.2, 25.3 anuktamapi vijñeyaṃ tatra tatrāṅgaśāntaye //
MuA zu RHT, 1, 2.2, 10.0 kathaṃ yuktaḥ tamarthe spaṣṭayatyanena sūtarājenāpi catvāri vāsāṃsi dhṛtāni viprādivarṇabhedāt //
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 3.2, 11.3 yutastataḥ ṣaḍguṇagandhacūrṇaiḥ sa bījabaddhe 'pyadhikaprabhāvaḥ //
MuA zu RHT, 1, 3.2, 27.2 ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu ghātayet /
MuA zu RHT, 1, 3.2, 30.2 chede'pi candanataruḥ surabhayati mukhaṃ kuṭhārasya iti //
MuA zu RHT, 1, 4.2, 2.0 tasmāt sūtarājāt anyo dvitīya pavitratara atiśayena pavitraḥ kaḥ kila śrūyate na ko 'pi //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 9.2, 3.0 apīti niścayena //
MuA zu RHT, 1, 11.2, 2.0 apīti niścayena //
MuA zu RHT, 1, 13.2, 2.0 kāṣṭhauṣadhyaḥ kumārikādayaḥ nāge līyante tannāgaṃ vaṅge līyate tadvaṅgamapi śulbe tāmre līyate tacchulbaṃ tāre līyate tattāraṃ rūpyaṃ kanake suvarṇe līyate tatkanakaṃ sūte pārade līyate iti //
MuA zu RHT, 1, 13.2, 3.0 kathaṃ līyate vidhānata ekaikena yuktaṃ samudāyenāpi ca //
MuA zu RHT, 1, 13.2, 4.0 dhātūnām arivargatvān mahārasoparasānām api yogam apiśabdāśca //
MuA zu RHT, 1, 13.2, 4.0 dhātūnām arivargatvān mahārasoparasānām api yogam apiśabdāśca //
MuA zu RHT, 1, 13.2, 13.0 tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ //
MuA zu RHT, 1, 13.2, 14.0 svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ //
MuA zu RHT, 1, 17.2, 2.0 ubhayoḥ sādhakatvāt tādṛśadehavyatiriktaṃ kathaṃcidapi kiṃcin na sidhyatītyarthaḥ //
MuA zu RHT, 1, 18.2, 2.0 dehasiddheḥ śarīravibhūteḥ nāmāpyabhidhānamapi ko gṛhṇīyānna ko 'pītyarthaḥ //
MuA zu RHT, 1, 18.2, 2.0 dehasiddheḥ śarīravibhūteḥ nāmāpyabhidhānamapi ko gṛhṇīyānna ko 'pītyarthaḥ //
MuA zu RHT, 1, 18.2, 2.0 dehasiddheḥ śarīravibhūteḥ nāmāpyabhidhānamapi ko gṛhṇīyānna ko 'pītyarthaḥ //
MuA zu RHT, 1, 18.2, 3.0 kena vinā śarīreṇa śarīramantareṇa siddhirastu paraṃ tannāma kenāpi na gṛhyate śarīranāmagrahaṇamiti tātparyārthaḥ //
MuA zu RHT, 1, 18.2, 5.0 tattattvaṃ manaso'pi na gocaraṃ cittenāpi na gamyam ityarthaḥ //
MuA zu RHT, 1, 18.2, 5.0 tattattvaṃ manaso'pi na gocaraṃ cittenāpi na gamyam ityarthaḥ //
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
MuA zu RHT, 1, 20.2, 8.0 pṛcchati ca hasati ca roditi pramattavan mānavo'pi tallīna iti //
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
MuA zu RHT, 1, 30.2, 10.0 tadā vṛddho'kṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivalyaṃ katham āpnuyāt na kathamapītyartho vayasyupaplavabhāvāt //
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
MuA zu RHT, 1, 32.2, 4.0 te 'pi kiṃviśiṣṭāḥ kalpāntasthāyinaḥ pralayānte'pi tiṣṭhantīti bhāvaḥ //
MuA zu RHT, 1, 32.2, 4.0 te 'pi kiṃviśiṣṭāḥ kalpāntasthāyinaḥ pralayānte'pi tiṣṭhantīti bhāvaḥ //
MuA zu RHT, 1, 34.2, 3.0 puṃsyapi garbhādhānādayaḥ ṣoḍaśa saṃskārā vartante ata eva saṃskārair ubhayoḥ sāmyaṃ doṣābhāvatvaṃ guṇavattvaṃ ca syāt //
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
MuA zu RHT, 2, 3.2, 13.1 kṣārāmlair oṣadhair vāpi dolāyantre sthitasya hi /
MuA zu RHT, 2, 4.2, 8.1 uddiṣṭair oṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 2, 6.2, 7.0 naisargikagrahaṇād vaikārikāṇām api grahaṇaṃ syāt //
MuA zu RHT, 2, 6.2, 20.2 ekenāpyatha saṃmardyo yāmamekaṃ tu pāradaḥ //
MuA zu RHT, 2, 7.2, 6.0 anena vidhinā hiṅgulasthasya sūtasyāpi utthāpanaṃ bhavati //
MuA zu RHT, 2, 8.2, 9.2 sutarāṃ bhavati rasendro jīrṇagrāso'pi pātyo'sau //
MuA zu RHT, 3, 1.2, 7.0 śāstrasamudrayor guṇaratnaiḥ sāmyaṃ varāṭikādalādirdravyayoḥ sāmyaṃ tucchatayā yata ubhāv api nikṛṣṭāv eva //
MuA zu RHT, 3, 4.2, 24.0 ayamoṣadhīgaṇaḥ saṃdhāne 'pi yojyaḥ //
MuA zu RHT, 3, 5.2, 12.0 rasaḥ pāradaḥ nirmukho'pi evaṃvidhaṃ gaganaṃ carati grāsīkaroti //
MuA zu RHT, 3, 5.2, 14.1 śatadhā puṭitaṃ cāpi jāyate padmarāgavat /
MuA zu RHT, 3, 9.2, 11.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣaṇe //
MuA zu RHT, 3, 9.2, 19.0 āsyām āryāyāṃ svarṇādhikāre'nuktamapi nāgaṃ granthāntarāt samāyojyam iti viśeṣārthaḥ //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 9.2, 27.0 ādiśabdād uparasānām api grahaṇam //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 3, 10.2, 10.1 tāre'pi viśeṣaḥ /
MuA zu RHT, 3, 10.2, 12.0 tāramapi pūrvavarṇaṃ cāryam //
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 3, 15.2, 4.2 evaṃvidham api gaganaṃ dolanavidhinā cāraṇāyāṃ yojyamiti bhāvaḥ //
MuA zu RHT, 3, 15.2, 9.0 dolāyantre'pi tāpena piṣṭikā bhavati kṣaṇāt //
MuA zu RHT, 3, 15.2, 11.0 eva śulbapiṣṭyapi jāyate //
MuA zu RHT, 3, 24.1, 6.3 bhāvyam ebhiḥ kramād gandhaṃ śiśumāravasāpi vā //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 4, 1.2, 4.0 vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca tāstārakāśca tābhī rahitaḥ dalasamuccayarūpāḥ sthūlatārakāḥ //
MuA zu RHT, 4, 1.2, 4.0 vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca tāstārakāśca tābhī rahitaḥ dalasamuccayarūpāḥ sthūlatārakāḥ //
MuA zu RHT, 4, 1.2, 5.0 anukto'pi śvetavarṇo ghanaḥ śvetakarmaṇi yojyaḥ granthāntarasāmyād ayam abhiprāyaḥ //
MuA zu RHT, 4, 1.2, 8.0 abhre 'pi vṛttikṛdviśeṣamāha kadācid girijā devī haraṃ dṛṣṭvā manoharam //
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 4, 2.2, 3.0 atra cāraṇe sattvaṃ yatnataḥ prayatnāt kathaṃ prabhavet kathamapi samarthībhavet sattvaṃ yatnataḥ samarthībhavedityarthaḥ //
MuA zu RHT, 4, 8.2, 1.0 deyamabhramāha sūte'pītyādi //
MuA zu RHT, 4, 8.2, 3.0 abhrasatvaṃ sūte'pi pārade'pi paramamutkṛṣṭaṃ pakṣacchedanasamarthaṃ baladaṃ ca //
MuA zu RHT, 4, 8.2, 3.0 abhrasatvaṃ sūte'pi pārade'pi paramamutkṛṣṭaṃ pakṣacchedanasamarthaṃ baladaṃ ca //
MuA zu RHT, 4, 8.2, 4.0 punastrividhaṃ gaganam abhakṣyam abhojyaṃ rasāyanināṃ sūte'pi //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 17.2, 6.0 lohasya trayo daśabhedānāṃ madhyāt kenāpi bhedena sahayogaḥ kārya iti lohaśabdena dhvanitam //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 3.2, 2.0 bījānāṃ śulbābhrādīnāṃ ko'pyanirvacanīyaḥ saṃskāro garbhe drutikārakaḥ prathamaṃ kartavyaḥ saṃskriyata iti saṃskāraḥ //
MuA zu RHT, 5, 3.2, 3.0 kiṃviśiṣṭaḥ tādṛśaḥ taiḥ bījaiḥ sadṛśaḥ yathā bījāni śaktimanti santi tathā saṃskāro 'pi śaktimān kartavya ityarthaḥ //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 6.2, 3.0 punarasau raso drutvā dravarūpaṃ śīghraṃ prāpto jīryati dhātūnapi vidhāneneti śeṣaḥ //
MuA zu RHT, 5, 7.2, 4.0 na kevalaṃ biḍaiḥ kiṃtu kṣārairapi na kṣāraiḥ svarjikāyavakṣāraṭaṅkaṇādyaiḥ //
MuA zu RHT, 5, 7.2, 5.1 na kevalaṃ kṣāraiḥ kiṃtu snehairapi na snehāni yathā /
MuA zu RHT, 5, 7.2, 6.1 tailairapi na dravati /
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
MuA zu RHT, 5, 14.2, 4.0 kevalaṃ vaṅgaṃ punarnāgābhidhānena saha nāgavidhānamapyevaṃ syāditi vyaktiḥ //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 6.0 etadauṣadhasyāṃśabhāgena saha puṭanādvaṅgaṃ nirjīvatāṃ yāti pañcatvamāpnoti etadapi bījaṃ siddhaṃ garbhadrāvaṇe jāraṇārthe ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 27.2, 4.0 punaḥ kṣārāmlalavaṇāni kṣārā yavakṣārādayaḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etānyapi samabhāgāni //
MuA zu RHT, 5, 28.2, 3.0 kiṃ kṛtvā suvarṇapiṣṭīṃ kanakapiṣṭīṃ vā anyasyāpi dhātoḥ suvarṇapiṣṭīṃ śobhanavarṇāṃ piṣṭīṃ kṛtvā //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 41.2, 2.0 nāgaṃ sīsakaṃ truṭitaṃ buddhvā punarapi nāgaṃ dahyāt pūrvoktavidhānena pārade iti śeṣaḥ //
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //
MuA zu RHT, 5, 58.2, 16.0 punarapi piṣṭīrdolātapte auṣadhapiṇḍe dolayottapte uṣṇatāṃ nīte krāmaṇauṣadhānāṃ piṇḍe kṣepya madhye sthāpya kasyopari kharpare mṛnmayapātropari //
MuA zu RHT, 7, 2.2, 2.0 tāmradalānyapi jārayati buddhimān iti śeṣaḥ svarṇabījādīnāṃ kā katheti bhāvaḥ //
MuA zu RHT, 7, 3.2, 3.3 bhāvyam ebhiḥ kramādgandhaṃ śiśumāravasāpi vā //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
MuA zu RHT, 8, 6.2, 1.0 tīkṣṇasya hiṅgulayogena guṇādhikyamāha tadapītyādi //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 18.2, 4.0 punaḥ paṭusahitaṃ lavaṇamiśritaṃ punar haṇḍikayā bhājanena pakvaṃ vahnipuṭitaṃ tadapi pūrvavat //
MuA zu RHT, 9, 1.2, 5.0 ityuktavidhānena rakto'pi rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ //
MuA zu RHT, 9, 11.2, 2.0 sasyakamapi capalamapi raktagaṇairdāḍimakiṃśukabandhūkādibhiḥ subhāvitaṃ kuryāt //
MuA zu RHT, 9, 11.2, 2.0 sasyakamapi capalamapi raktagaṇairdāḍimakiṃśukabandhūkādibhiḥ subhāvitaṃ kuryāt //
MuA zu RHT, 9, 12.2, 3.0 tathā tenaiva vidhinā rasakaṃ kharparakaṃ śudhyati daradaṃ hiṅgulaṃ caivaṃ mākṣikamapyeva śudhyati //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 9, 14.2, 3.0 evaṃ raviṇā tāmreṇa saha ghoṣo'pi kāṃsyamapi śudhyati //
MuA zu RHT, 9, 14.2, 3.0 evaṃ raviṇā tāmreṇa saha ghoṣo'pi kāṃsyamapi śudhyati //
MuA zu RHT, 9, 16.2, 4.0 vā śulbaṃ tāmraṃ mākṣikadaradavāpena suragopasannibhaṃ syāt vā gandhena gandhakavāpena mṛtamapyeva syādityarthaḥ //
MuA zu RHT, 10, 1.3, 3.0 vaikrāntakāntasasyakamākṣikavimalādayaḥ śuddhā api dvandve na milanti //
MuA zu RHT, 10, 1.3, 6.0 punastān śuddhānapi rasaḥ sūto na grasati //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 10.2, 4.0 lavaṇāmlena gandhakamapi mṛdu syāt //
MuA zu RHT, 10, 12.2, 3.0 tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca //
MuA zu RHT, 10, 13.2, 4.0 evaṃ rasakaṃ kharparakamapi satvaṃ muñcatīti //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 12, 4.2, 4.0 kiṃviśiṣṭaiḥ nārīpayasā strīdugdhena piṣṭaiḥ kalkitaiḥ trayo'pi dvandvamelāpakayogā iti //
MuA zu RHT, 12, 10.1, 4.0 rambhākandena ca kadalīkandenāpītyarthaḥ //
MuA zu RHT, 12, 11.2, 2.0 saṅkarabījānāmapi vidhānaṃ kartavyārthopadeśa iti yāvat //
MuA zu RHT, 13, 1.2, 1.2 vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām //
MuA zu RHT, 13, 2.2, 2.0 mākṣīkakāntaśulbaṃ mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ etadapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 2.2, 3.0 punaḥ śulbābhrakamākṣīkaṃ punaḥ kāntābhrakamākṣīkaṃ kāntaṃ kāntapāṣāṇaṃ abhrakaṃ gaganaṃ mākṣīkaṃ tāpyaṃ tathā tāpyakaśulbābhrakaṃ etadapi ca mahābījaṃ jñeyamiti //
MuA zu RHT, 13, 4.2, 3.0 punastārāruṇamākṣikaṃ evamuktavidhānena idamapi tāraṃ rūpyaṃ aruṇaṃ tāmraṃ mākṣīkaṃ tāpyam //
MuA zu RHT, 13, 4.2, 5.0 apīti niścayena //
MuA zu RHT, 13, 4.2, 6.0 śulbābhratāpyakāñcanaṃ vā śulbaṃ tāmraṃ abhraṃ gaganaṃ tāpyaṃ svarṇamākṣikaṃ kāñcanaṃ hema etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 5.2, 3.0 punaḥ kāntābhrakatīkṣṇamākṣikaṃ tathā hemābhraśulbatāpyaṃ punarhemābhrakaśulbamākṣikaṃ vā hema kanakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ mākṣīkaṃ tāpyaṃ etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 6, 2.0 kāntābhraśulbatāpyaṃ kāntaṃ cumbakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ tāpyaṃ mākṣikaṃ ityapi mahābījam //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 16.2, 3.0 tasyāpi bhasmanaḥ sattvaṃ ca nipatatītyarthaḥ //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 16, 1.2, 1.2 arcīva śobhāṃ labhate parātparāṃ parāpavādādapi saṃnivṛttaḥ //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //
MuA zu RHT, 16, 8.2, 10.0 pītādivarṇakathanenāpi kartuṃ sūcitam //
MuA zu RHT, 16, 16.2, 3.0 mūṣāpi adho vilagnā nalikāyāstalabhāge mūṣā vilagnā saṃlagnā kāryā //
MuA zu RHT, 16, 16.2, 5.0 punarapi aparā sūkṣmā nālikā saptāṅgulā saptāṅgulaparimāṇā sudṛḍhā manoharakaṭhinā kāryā yathā madhye ṣaḍaṅgulanālikāntaḥ praviśati tadvattathā kāryā //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 32.2, 4.0 evaṃ svecchātisvacchavṛddhau vedhasyāpi vṛddhiḥ syāditi rahasyam //
MuA zu RHT, 17, 1.2, 6.0 evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 17, 8.2, 2.0 mākṣikasattvaṃ tāpyasāraṃ nāgaḥ sīsakaḥ taṃ vihāya nānyatkimapyasti krāmaṇaṃ na krāmaṇamiti bhāvaḥ //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 46.2, 2.0 prāgapīti pūrvādhyāye'pi proktaṃ iti śeṣaḥ //
MuA zu RHT, 18, 46.2, 2.0 prāgapīti pūrvādhyāye'pi proktaṃ iti śeṣaḥ //
MuA zu RHT, 19, 1.2, 3.0 adhunā proktānapi api śabdādanubhūtānapi rasāyane jarāvyādhināśanavidhau yogān dravyasamudāyātkān vakṣyāmi kathayāmītyarthaḥ //
MuA zu RHT, 19, 1.2, 3.0 adhunā proktānapi api śabdādanubhūtānapi rasāyane jarāvyādhināśanavidhau yogān dravyasamudāyātkān vakṣyāmi kathayāmītyarthaḥ //
MuA zu RHT, 19, 1.2, 3.0 adhunā proktānapi api śabdādanubhūtānapi rasāyane jarāvyādhināśanavidhau yogān dravyasamudāyātkān vakṣyāmi kathayāmītyarthaḥ //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 7.2, 1.0 vidhyantaramāha punarapītyādi //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
MuA zu RHT, 19, 18.1, 8.0 athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 26.2, 2.0 jaṭharāgniṃ vināpi pumān naśyati nāśaṃ prāpnoti //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 41.2, 6.0 śatavedhinaḥ sūtasya guñjāpramāṇā mātrā jñeyā tathā tena prakāreṇa sahasraikavedhinaḥ sūtasyāpi guñjāmānameva lakṣavedhinaḥ sūtāt ardhā raktikā punaḥ koṭivedhinaḥ sūtāt siddhārthaḥ sarṣapamānā //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 48.2, 4.0 punarmātṛdevīṃśca mātaraḥ saptamātaraḥ devyo dakṣiṇyādayaḥ tā api noccāṭayet //
MuA zu RHT, 19, 52.2, 1.0 ajīrṇe'pyupāyamāha jñātvetyādi //
MuA zu RHT, 19, 55.2, 1.0 nāgādiyuktarasabhuktopāyam āha katham apītyādi //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 57.2, 3.0 punarapi madhuraiḥ ikṣurasādibhiḥ satatabhuktaiḥ jaṭharavahniḥ koṣṭhāgniḥ vinaśyati abhyāśrayo vinaśyatītyabhiprāyaḥ //
MuA zu RHT, 19, 64.2, 9.0 so'pi pumān iha bhuvanatritaye svargamṛtyupātāle sraṣṭā sarjako bhavati //
MuA zu RHT, 19, 66.2, 10.0 anuktamapi mānaṃ pañcaniṣkapramāṇaṃ jñeyamityarthaḥ //
MuA zu RHT, 19, 66.2, 12.0 hemnā vā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvalāḥ //
MuA zu RHT, 19, 77.2, 4.0 kena kṛtvā rasavādo'nantaḥ dravagolakakalkānāṃ pratyekamanantatvāt rasavādo'pyanantaḥ //