Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4098
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yogāntaraṃ āha athavetyādi // (1) Par.?
athaveti samuccaye ekārthaniṣṭhatvāt // (2) Par.?
balinā gandhena saha vaṅgaṃ yantrayogena kṛṣṇaṃ jāyeta // (3) Par.?
kevalaṃ vaṅgaṃ punarnāgābhidhānena saha nāgavidhānamapyevaṃ syāditi vyaktiḥ // (4) Par.?
nāgābhidhāneneti nāganāmnā ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca ityamaraḥ // (5) Par.?
evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam // (6) Par.?
caśabdājjarati niḥśeṣatvamāpnoti // (7) Par.?
Duration=0.020670890808105 secs.