Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 7.1 viśaṅkamāno bhavataḥ parābhavaṃ nṛpāsanastho 'pi vanādhivāsinaḥ /
Kir, 1, 8.1 tathāpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ /
Kir, 1, 8.2 samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ //
Kir, 1, 13.2 gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam //
Kir, 1, 23.1 pralīnabhūpālam api sthirāyati praśāsad āvāridhi maṇḍalaṃ bhuvaḥ /
Kir, 1, 28.2 tathāpi vaktuṃ vyavasāyayanti māṃ nirastanārīsamayā durādhayaḥ //
Kir, 1, 41.2 parair aparyāsitavīryasampadāṃ parābhavo 'py utsava eva māninām //
Kir, 2, 2.2 api vāgadhipasya durvacaṃ vacanaṃ tad vidadhīta vismayam //
Kir, 2, 3.1 viṣamo 'pi vigāhyate nayaḥ kṛtatīrthaḥ payasām ivāśayaḥ /
Kir, 2, 5.1 iyam iṣṭaguṇāya rocatāṃ rucirārthā bhavate 'pi bhāratī /
Kir, 2, 6.1 catasṛṣv api te vivekinī nṛpa vidyāsu nirūḍhim āgatā /
Kir, 2, 7.2 avasīdati yat surair api tvayi saṃbhāvitavṛtti pauruṣam //
Kir, 2, 8.2 na mahān api bhūtim icchatā phalasampatpravaṇaḥ parikṣayaḥ //
Kir, 2, 11.1 kṣayayuktam api svabhāvajaṃ dadhataṃ dhāma śivaṃ samṛddhaye /
Kir, 2, 29.1 avitṛptatayā tathāpi me hṛdayaṃ nirṇayam eva dhāvati /
Kir, 2, 34.2 vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ //
Kir, 2, 36.2 avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate //
Kir, 2, 37.1 balavān api kopajanmanas tamaso nābhibhavaṃ ruṇaddhi yaḥ /
Kir, 2, 41.1 śrutam apy adhigamya ye ripūn vinayante sma na śarīrajanmanaḥ /
Kir, 2, 47.2 sahate na jano 'py adhaḥkriyāṃ kimu lokādhikadhāma rājakam //
Kir, 2, 50.2 sukaras taruvat sahiṣṇunā ripur unmūlayituṃ mahān api //
Kir, 2, 51.1 aṇur apy upahanti vigrahaḥ prabhum antaḥprakṛtiprakopajaḥ /
Kir, 2, 55.1 madhurair avaśāni lambhayann api tiryañci śamaṃ nirīkṣitaiḥ /
Kir, 3, 2.2 prasahya cetaḥsu samāsajantam asaṃstutānām api bhāvam ārdram //
Kir, 3, 8.1 ścyotanmayūkhe 'pi himadyutau me nanirvṛtaṃ nirvṛtim eti cakṣuḥ /
Kir, 3, 9.2 tathāpi kalyāṇakarīṃ giraṃ te māṃ śrotum icchā mukharīkaroti //
Kir, 3, 12.1 tathāpi nighnaṃ nṛpa tāvakīnaiḥ prahvīkṛtaṃ me hṛdayaṃ guṇaughaiḥ /
Kir, 3, 12.2 vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ //
Kir, 3, 15.2 tvayā vipatsvapyavipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu //
Kir, 3, 19.1 yasminn anaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta ivāntako 'pi /
Kir, 3, 21.2 asaṃstuteṣu prasabhaṃ bhayeṣu jāyeta mṛtyor api pakṣapātaḥ //
Kir, 3, 33.2 tulyād vibhāgād iva tanmanobhir duḥkhātibhāro 'pi laghuḥ sa mene //
Kir, 3, 35.1 tān bhūridhāmnaścaturo 'pi dūraṃ vihāya yāmān iva vāsarasya /
Kir, 3, 36.2 agūḍhabhāvāpi vilokane sā na locane mīlayituṃ viṣehe //
Kir, 3, 53.1 mā gāś cirāyaikacaraḥ pramādaṃ vasann asaṃbādhaśive 'pi deśe /
Kir, 3, 53.2 mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣv api mānasāni //
Kir, 3, 56.2 babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm //
Kir, 4, 12.1 vimucyamānair api tasya mantharaṃ gavāṃ himānīviśadaiḥ kadambakaiḥ /
Kir, 4, 20.2 uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati //
Kir, 4, 23.2 tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam //
Kir, 4, 34.1 asāv anāsthāparayāvadhīritaḥ saroruhiṇyā śirasā namann api /
Kir, 5, 19.2 nayati saṃtatam utsukatām ayaṃ dhṛtimatīr upakāntam api striyaḥ //
Kir, 5, 21.1 akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām /
Kir, 5, 31.2 jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā //
Kir, 5, 43.1 samprati labdhajanma śanakaiḥ kathamapi laghuni kṣīṇapayasyupeyuṣi bhidāṃ jaladharapaṭale /
Kir, 5, 49.1 bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ /
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kir, 5, 51.2 sotkaṇṭhaṃ kimapi pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ //
Kir, 6, 7.2 adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān //
Kir, 6, 9.2 maṇijālam ambhasi nimagnam api sphuritaṃ manogatam ivākṛtayaḥ //
Kir, 6, 24.1 dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañśucibhiḥ /
Kir, 6, 35.2 śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ //
Kir, 6, 37.2 asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ //
Kir, 6, 39.1 praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ /
Kir, 7, 4.1 tiṣṭhadbhiḥ kathamapi devatānubhāvād ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ /
Kir, 7, 5.2 saṃpede śramasalilodgamo vibhūṣā ramyāṇāṃ vikṛtir api śriyaṃ tanoti //
Kir, 7, 13.2 yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ //
Kir, 7, 27.2 saṃsaktau kim asulabhaṃ mahodayānām ucchrāyaṃ nayati yadṛcchayāpi yogaḥ //
Kir, 7, 29.1 klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām /
Kir, 7, 34.1 āghrāya kṣaṇam atitṛṣyatāpi roṣād uttīraṃ nihitavivṛttalocanena /
Kir, 7, 34.2 saṃpṛktaṃ vanakarināṃ madāmbusekair nāceme himam api vāri vāraṇena //
Kir, 8, 13.1 svagocare saty api vittahāriṇā vilobhyamānāḥ prasavena śākhinām /
Kir, 8, 22.2 same 'pi yātuṃ caraṇān anīśvarān madād iva praskhalataḥ pade pade //
Kir, 8, 38.2 hṛte 'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam //
Kir, 8, 40.1 vipattralekhā niralaktakādharā nirañjanākṣīr api bibhratīḥ śriyam /
Kir, 8, 45.2 upāyayuḥ kampitapāṇipallavāḥ sakhījanasyāpi vilokanīyatām //
Kir, 8, 46.2 akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apīhitaiḥ //
Kir, 8, 54.2 janasya rūḍhapraṇayasya cetasaḥ kim apy amarṣo 'nunaye bhṛśāyate //
Kir, 9, 10.1 prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā /
Kir, 9, 12.1 ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe /
Kir, 9, 14.1 yacchati pratimukhaṃ dayitāyai vācam antikagate 'pi śakuntau /
Kir, 9, 28.1 preritaḥ śaśadhareṇa karaughaḥ saṃhatāny api nunoda tamāṃsi /
Kir, 9, 33.1 ojasāpi khalu nūnam anūnaṃ nāsahāyam upayāti jayaśrīḥ /
Kir, 9, 34.1 sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam /
Kir, 9, 34.2 saṃnikṛṣṭaratibhiḥ suradārair bhūṣitair api vibhūṣaṇam īṣe //
Kir, 9, 37.2 manmathena pariluptamatīnāṃ prāyaśaḥ skhalitam apy upakāri //
Kir, 9, 49.2 saukumāryaguṇasambhṛtakīrtir vāma eva surateṣv api kāmaḥ //
Kir, 9, 58.1 prāpyate guṇavatāpi guṇānāṃ vyaktam āśrayavaśena viśeṣaḥ /
Kir, 9, 62.1 kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ /
Kir, 9, 63.2 sarvagāpi dadṛśe vanitānāṃ darpaṇeṣv iva mukheṣu madaśrīḥ //
Kir, 9, 64.1 baddhakopavikṛtīr api rāmāś cārutābhimatatām upaninye /
Kir, 9, 68.1 yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam /
Kir, 9, 70.2 yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi //
Kir, 9, 71.2 saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām //
Kir, 9, 73.2 īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje //
Kir, 10, 8.1 atiśayitavanāntaradyutīnāṃ phalakusumāvacaye 'pi tadvidhānām /
Kir, 10, 9.2 bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām //
Kir, 10, 11.2 śikharanicayam ekasānusadmā sakalam ivāpi dadhan mahīdharasya //
Kir, 10, 14.1 ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā /
Kir, 10, 14.1 ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā /
Kir, 10, 14.2 sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ //
Kir, 10, 14.2 sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ //
Kir, 10, 22.1 vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā /
Kir, 10, 37.1 balavad api balaṃ mithovirodhi prabhavati naiva vipakṣanirjayāya /
Kir, 10, 45.2 cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya //
Kir, 10, 48.1 ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena /
Kir, 10, 50.2 punar api sulabhaṃ tapo 'nurāgī yuvatijanaḥ khalu nāpyate 'nurūpaḥ //
Kir, 10, 62.1 rucikaram api nārthavad babhūva stimitasamādhiśucau pṛthātanūje /
Kir, 11, 5.1 āsaktabharanīkāśair aṅgaiḥ parikṛśair api /
Kir, 11, 6.1 gūḍho 'pi vapuṣā rājan dhāmnā lokābhibhāvinā /
Kir, 11, 7.1 jaratīm api bibhrāṇas tanum aprākṛtākṛtiḥ /
Kir, 11, 8.2 avijñāte 'pi bandhau hi balāt prahlādate manaḥ //
Kir, 11, 10.2 hriyate viṣayaiḥ prāyo varṣīyān api mādṛśaḥ //
Kir, 11, 25.2 sādhuvṛttān api kṣudrā vikṣipanty eva sampadaḥ //
Kir, 11, 27.2 vipralambho 'pi lābhāya sati priyasamāgame //
Kir, 11, 35.2 sudustyajās tyajanto 'pi kāmāḥ kaṣṭā hi śatravaḥ //
Kir, 11, 44.1 śreyaso 'py asya te tāta vacaso nāsmi bhājanam /
Kir, 11, 54.1 sthityatikrāntibhīrūṇi svacchāny ākulitāny api /
Kir, 11, 58.2 anyonyasyāpi jihrīmaḥ kiṃ punaḥ sahavāsinām //
Kir, 11, 63.1 durāsadavanajyāyān gamyas tuṅgo 'pi bhūdharaḥ /
Kir, 11, 69.2 nirvāṇam api manye 'ham antarāyaṃ jayaśriyaḥ //
Kir, 11, 73.2 nāma yasyābhinandanti dviṣo 'pi sa pumān pumān //
Kir, 11, 81.1 prīte pinākini mayā saha lokapālair lokatraye 'pi vihitāprativāryavīryaḥ /
Kir, 12, 6.2 trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ //
Kir, 12, 12.1 rajanīṣu rājatanayasya bahulasamaye 'pi dhāmabhiḥ /
Kir, 12, 26.1 tarasaiva ko 'pi bhuvanaikapuruṣa puruṣas tapasyati /
Kir, 12, 26.2 jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ //
Kir, 12, 37.1 vivare 'pi nainam anigūḍham abhibhavitum eṣa pārayan /
Kir, 12, 46.2 ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ //
Kir, 12, 47.1 camarīgaṇair gaṇabalasya balavati bhaye 'py upasthite /
Kir, 12, 48.1 harasainikāḥ pratibhaye 'pi gajamadasugandhikesaraiḥ /
Kir, 13, 6.1 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me /
Kir, 13, 15.2 svabalavyasane 'pi pīḍyamānaṃ guṇavan mitram ivānatiṃ prapede //
Kir, 13, 22.1 nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ /
Kir, 13, 38.2 rājase munir apīha kārayann ādhipatyam iva śātamanyavam //
Kir, 13, 39.1 tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām /
Kir, 13, 40.1 vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī /
Kir, 13, 46.2 nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ //
Kir, 13, 47.2 kīrtitāni hasite 'pi tāni yaṃ vrīḍayanti caritāni māninam //
Kir, 13, 53.1 cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ /
Kir, 13, 56.1 sāvalepam upalipsate parair abhyupaiti vikṛtiṃ rajasy api /
Kir, 13, 65.2 dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ //
Kir, 13, 66.2 vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api //
Kir, 13, 68.2 bāṇam atrabhavate nijaṃ diśann āpnuhi tvam api sarvasampadaḥ //
Kir, 14, 1.2 jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ //
Kir, 14, 3.1 viviktavarṇābharaṇā sukhaśrutiḥ prasādayantī hṛdayāny api dviṣām /
Kir, 14, 4.2 nayanti teṣv apy upapannanaipuṇā gambhīram arthaṃ katicit prakāśatām //
Kir, 14, 6.2 pragalbham ātmā dhuri dhurya vāgmināṃ vanacareṇāpi satādhiropitaḥ //
Kir, 14, 10.2 anādṛtasyāmarasāyakeṣv api sthitā kathaṃ śailajanāśuge dhṛtiḥ //
Kir, 14, 14.1 na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā /
Kir, 14, 19.2 vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ //
Kir, 14, 37.2 alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim //
Kir, 14, 44.2 mahodayānām api saṃghavṛttitāṃ sahāyasādhyāḥ pradiśanti siddhayaḥ //
Kir, 14, 54.1 gaṇādhipānām avidhāya nirgataiḥ parāsutāṃ marmavidāraṇair api /
Kir, 14, 62.1 jayena kaccid viramed ayaṃ raṇād bhaved api svasti carācarāya vā /
Kir, 14, 65.2 katham api jayalakṣmīr bhūtabhūtā vihātuṃ viṣamanayanasenāpakṣapātaṃ viṣehe //
Kir, 15, 53.2 aṅgāny abhinnam api tattvavidāṃ munīnāṃ romāñcam añcitataraṃ bibharāṃbabhūvuḥ //
Kir, 16, 19.2 nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā //
Kir, 16, 23.2 bhīṣme 'py asaṃbhāvyam idaṃ gurau vā na sambhavaty eva vanecareṣu //
Kir, 16, 24.2 alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ //
Kir, 16, 43.1 pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni /
Kir, 16, 61.1 upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam /
Kir, 16, 64.1 vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm /
Kir, 17, 2.2 spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ //
Kir, 17, 14.2 ciraṃ viṣehe 'bhibhavas tadānīṃ sa kāraṇānām api kāraṇena //
Kir, 17, 28.2 chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ //
Kir, 17, 34.1 astraiḥ samānām atirekiṇīṃ vā paśyanīṣūṇām api tasya śaktim /
Kir, 17, 41.2 parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivāryaḥ //
Kir, 17, 47.1 acittatāyām api nāma yuktām anūrdhvatāṃ prāpya tadīyakṛcchre /
Kir, 17, 60.1 sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā /
Kir, 17, 64.2 janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ //
Kir, 18, 3.2 ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ //
Kir, 18, 16.2 nihitam api tathaiva paśyann asiṃ vṛṣabhagatir upāyayau vismayam //
Kir, 18, 27.2 rāgiṇāpi vihitā tava bhaktyā saṃsmṛtir bhava bhavaty abhavāya //
Kir, 18, 33.1 avigrahasyāpy atulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ /
Kir, 18, 34.2 tena sarvabhuvanātiga loke nopamānam asi nāpy upameyaḥ //
Kir, 18, 42.2 virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmanāpi //