Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 7, 7.2 athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu //
AVŚ, 1, 14, 4.2 antaḥkośam iva jāmayo 'pi nahyāmi te bhagam //
AVŚ, 1, 27, 1.2 tāsām jarāyubhir vayam akṣyāv api vyayāmasy aghāyoḥ paripanthinaḥ //
AVŚ, 2, 2, 3.1 anavadyābhiḥ sam u jagma ābhir apsarāsv api gandharva āsīt /
AVŚ, 2, 7, 5.2 cakṣurmantrasya durhārdaḥ pṛṣṭīr api śṛṇīmasi //
AVŚ, 2, 9, 2.1 āgād ud agād ayaṃ jīvānāṃ vrātam apy agāt /
AVŚ, 2, 10, 7.1 ahā arātim avidaḥ syonam apy abhūr bhadre sukṛtasya loke /
AVŚ, 2, 12, 8.2 agniḥ śarīraṃ veveṣṭv asuṃ vāg api gacchatu //
AVŚ, 2, 32, 2.2 śṛṇāmy asya pṛṣṭīr api vṛścāmi yacchiraḥ //
AVŚ, 2, 34, 2.2 upākṛtaṃ śaśamānaṃ yad asthāt priyam devānām apy etu pāthaḥ //
AVŚ, 3, 13, 4.1 ekaḥ vo devo 'py atiṣṭhat syandamānā yathāvaśam /
AVŚ, 4, 12, 3.2 saṃ te māṃsasya visrastaṃ sam asthy api rohatu //
AVŚ, 4, 34, 2.1 anasthāḥ pūtāḥ pavanena śuddhāḥ śucayaḥ śucim api yanti lokam /
AVŚ, 4, 36, 2.2 vaiśvānarasya daṃṣṭrayor agner api dadhāmi tam //
AVŚ, 4, 37, 7.2 bhinadmi muṣkāv api yāmi śepaḥ //
AVŚ, 5, 2, 3.1 tve kratum api pṛñcanti bhūri dvir yad ete trir bhavanty ūmāḥ /
AVŚ, 5, 8, 4.2 aviṃ vṛka iva mathnīta sa vo jīvan mā moci prāṇam asyāpi nahyata //
AVŚ, 5, 13, 5.2 mā me sakhyuḥ stāmānam api ṣṭhātāśrāvayanto ni viṣe ramadhvam //
AVŚ, 5, 18, 13.2 yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇam apy eti lokam //
AVŚ, 5, 23, 9.2 śṛṇāmy asya pṛṣṭīr api vṛścāmi yacchiraḥ //
AVŚ, 5, 30, 15.1 mā te prāṇa upa dasan mo apāno 'pi dhāyi te /
AVŚ, 6, 32, 2.1 rudro vo grīvā aśarait piśācāḥ pṛṣṭīr vo 'pi śṛṇātu yātudhānāḥ /
AVŚ, 6, 45, 3.1 yad indra brahmaṇaspate 'pi mṛṣā carāmasi /
AVŚ, 6, 50, 1.1 hataṃ tardaṃ samaṅkam ākhum aśvinā chintaṃ śiro api pṛṣṭīḥ śṛṇītam /
AVŚ, 6, 50, 1.2 yavān ned adān api nahyataṃ mukham athābhayaṃ kṛṇutaṃ dhānyāya //
AVŚ, 6, 55, 3.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
AVŚ, 6, 77, 2.2 āvartanam nivartanaṃ yo gopā api taṃ huve //
AVŚ, 7, 20, 3.2 tasya vayaṃ heḍasi māpi bhūma sumṛḍīke asya sumatau syāma //
AVŚ, 7, 35, 2.2 tāsāṃ te sarvāsām aham aśmanā bilam apy adhām //
AVŚ, 7, 49, 1.2 yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchantu //
AVŚ, 7, 57, 2.1 sapta kṣaranti śiśave marutvate pitre putrāso apy avīvṛtann ṛtāni /
AVŚ, 7, 90, 1.1 api vṛśca purāṇavad vratater iva guṣpitam /
AVŚ, 7, 92, 1.2 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma //
AVŚ, 7, 95, 3.2 api nahyāmy asya meḍhraṃ ya itaḥ strī pumān jabhāra //
AVŚ, 8, 3, 2.2 ā jihvayā mūradevān rabhasva kravyādo vṛṣṭvāpi dhatsvāsan //
AVŚ, 8, 3, 15.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
AVŚ, 8, 4, 14.1 yadi vāham anṛtadevo asmi moghaṃ vā devāṁ apyūhe agne /
AVŚ, 9, 4, 2.2 pitā vatsānāṃ patir aghnyānāṃ sāhasre poṣe api naḥ kṛṇotu //
AVŚ, 9, 5, 1.1 ā nayaitam ā rabhasva sukṛtāṃ lokam api gachatu prajānan /
AVŚ, 9, 5, 14.1 amotaṃ vāso dadyāddhiraṇyam api dakṣiṇām /
AVŚ, 9, 9, 7.2 vi yas tastambha ṣaṭ imā rajāṃsy ajasya rūpe kiṃ api svid ekam //
AVŚ, 10, 1, 21.1 grīvās te kṛtye pādau cāpi kartsyāmi nir drava /
AVŚ, 10, 3, 9.2 asūrtaṃ rajo apy agus te yantv adhamaṃ tamaḥ //
AVŚ, 10, 4, 26.1 āre abhūd viṣam araud viṣe viṣam aprāg api /
AVŚ, 10, 6, 1.2 api vṛścāmy ojasā //
AVŚ, 10, 9, 1.1 aghāyatām api nahyā mukhāni sapatneṣu vajram arpayaitam /
AVŚ, 10, 10, 6.2 vaśā parjanyapatnī devāṁ apy eti brahmaṇā //
AVŚ, 10, 10, 33.2 ṛtaṃ hy asyām ārpitam api brahmātho tapaḥ //
AVŚ, 11, 1, 33.1 ārṣeyeṣu ni dadha odana tvā nānārṣeyāṇām apy asty atra /
AVŚ, 11, 7, 3.2 laukyā ucchiṣṭa āyattā vraś ca draś cāpi śrīr mayi //
AVŚ, 11, 7, 12.2 sāhnātirātrāv ucchiṣṭe dvādaśāho 'pi tan mayi //
AVŚ, 11, 7, 14.2 ā sūryo bhāty ucchiṣṭe 'horātre api tan mayi //
AVŚ, 12, 1, 4.2 yā bibharti bahudhā prāṇad ejat sā no bhūmir goṣv apy anne dadhātu //
AVŚ, 12, 1, 25.3 kanyāyāṃ varco yad bhūme tenāsmāṁ api saṃsṛja mā no dvikṣata kaścana //
AVŚ, 12, 2, 4.2 taṃ māṣājyaṃ kṛtvā prahiṇomi dūraṃ sa gacchatv apsuṣado 'py agnīn //
AVŚ, 12, 2, 9.2 ni taṃ śāsmi gārhapatyena vidvān pitṝṇāṃ loke 'pi bhāgo astu //
AVŚ, 12, 2, 45.1 jīvānām āyuḥ pratira tvam agne pitṝṇāṃ lokam api gacchantu ye mṛtāḥ /
AVŚ, 12, 2, 53.1 aviḥ kṛṣṇā bhāgadheyaṃ paśūnāṃ sīsaṃ kravyād api candraṃ ta āhuḥ /
AVŚ, 12, 3, 22.2 yadyad dyuttaṃ likhitam arpaṇena tena mā susror brahmaṇāpi tad vapāmi //
AVŚ, 12, 4, 38.2 apy asya putrān pautrāṃś ca yācayate bṛhaspatiḥ //
AVŚ, 12, 4, 39.1 mahad eṣāvatapati carantī goṣu gaur api /
AVŚ, 13, 4, 16.0 na dvitīyo na tṛtīyaś caturtho nāpy ucyate //
AVŚ, 13, 4, 17.0 na pañcamo na ṣaṣṭhaḥ saptamo nāpy ucyate //
AVŚ, 13, 4, 18.0 nāṣṭamo na navamo daśamo nāpy ucyate //
AVŚ, 14, 2, 29.1 yā durhārdo yuvatayo yāś ceha jaratīr api /
AVŚ, 18, 1, 33.2 mitraś ciddhi ṣmā juhurāṇo devāṁ chloko na yātām api vājo asti //
AVŚ, 18, 1, 58.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
AVŚ, 18, 2, 14.2 yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt //
AVŚ, 18, 2, 15.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //
AVŚ, 18, 2, 16.2 tapo ye cakrire mahas tāṃś cid evāpi gacchatāt //
AVŚ, 18, 2, 17.2 ye vā sahasradakṣiṇās tāṃścid evāpi gacchatāt //
AVŚ, 18, 2, 18.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //