Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 2, 33.0 devas tvā savitot punātu //
KauśS, 1, 2, 34.0 acchidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvot punāmi iti tṛtīyam //
KauśS, 1, 2, 37.0 abhighāryodañcam udvāsayati ud vāsayāgneḥ śṛtam akarma havyam ā sīda pṛṣṭham amṛtasya dhāma iti //
KauśS, 1, 2, 40.0 ut tiṣṭhata ityaindram //
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 3, 5.0 prapadya paścāt stīrṇasya darbhān āstīrya ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 1, 4, 9.0 ud enam uttaraṃ naya iti purastāddhomasaṃhatāṃ pūrvām //
KauśS, 2, 7, 21.0 ye bāhav ut tiṣṭhata iti yathāliṅgaṃ sampreṣyati //
KauśS, 3, 1, 25.0 śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti //
KauśS, 3, 7, 31.0 navabhiḥ śantivā iti daśamyā ud āyuṣety upottiṣṭhati //
KauśS, 3, 7, 32.0 ud vayaṃ ity utkrāmati //
KauśS, 4, 7, 8.0 ut sūrya iti śamībimbaśīrṇaparṇyāvadhi //
KauśS, 6, 2, 40.0 ud asya śyāvāv itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkam apanudatyabhinyubjati //
KauśS, 7, 9, 22.1 ud asya ketavo mūrdhāhaṃ viṣāsahiṃ ity udyantam upatiṣṭhate //
KauśS, 7, 10, 7.0 ud enam uttaraṃ naya yo 'smān indraḥ sutrāmā iti grāmakāmaḥ //
KauśS, 8, 5, 16.0 ut krāmāta iti paścād agner darbheṣūddharantam //
KauśS, 9, 3, 24.1 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
KauśS, 10, 3, 15.0 ud va ūrmir iti yānaṃ samprokṣya vimocayati //
KauśS, 11, 1, 31.0 athobhayor ut tiṣṭhety utthāpayati //
KauśS, 11, 1, 35.0 ut tiṣṭha prehi pra cyavasvodanvatīta ete 'gnīṣomā idaṃ pūrvam iti hariṇībhir hareyur ati dravety aṣṭabhiḥ //
KauśS, 11, 1, 43.0 ud īratām ity uddhatyābhyukṣya lakṣaṇaṃ kṛtvā punar abhyukṣya prāgdakṣiṇam edhaś cinvanti //
KauśS, 11, 1, 45.0 ud īrṣvety utthāpayati //
KauśS, 11, 2, 29.0 ajo bhāga ut tvā vahantv iti dakṣiṇato 'jaṃ badhnāti //
KauśS, 11, 3, 8.1 ud uttamam iti jyeṣṭhaḥ //
KauśS, 11, 7, 8.0 ut te stabhnāmīti logān yathāparu //
KauśS, 11, 7, 27.0 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
KauśS, 11, 8, 14.0 bāhyenopaniṣkramya yajñopavītī dakṣiṇapūrvam antardeśam abhimukha ud īratām iti karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim //
KauśS, 11, 8, 29.0 ud īratām iti tisṛbhir udapātrāṇyanvṛcaṃ ninayet //
KauśS, 14, 1, 37.1 ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //