Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 119.3 apramatto netum arhasīti //
MBh, 1, 55, 27.2 apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃstadā //
MBh, 1, 72, 15.3 apramattotthitā nityam ārādhaya guruṃ mama //
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 86, 2.3 mṛdur dānto dhṛtimān apramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MBh, 1, 87, 17.3 dharmādharmau suviniścitya samyak kāryākāryeṣvapramattaścared yaḥ /
MBh, 1, 100, 2.2 apramattā pratīkṣainaṃ niśīthe āgamiṣyati //
MBh, 1, 109, 17.2 pramattam apramattaṃ vā vivṛtaṃ ghnanti caujasā /
MBh, 1, 116, 30.1 dārakeṣvapramattā ca bhavethāśca hitā mama /
MBh, 1, 119, 38.100 bhrātṛbhiḥ sahitaḥ sarvair apramatto 'bhavat tadā /
MBh, 1, 143, 11.11 apramattā pramatteṣu śuśrūṣur anahaṃvadā //
MBh, 1, 143, 19.6 eṣa te samayo bhadre śuśrūṣyaścāpramattayā /
MBh, 1, 173, 12.2 apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ /
MBh, 2, 11, 70.2 apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe /
MBh, 2, 38, 34.2 sa haṃsaḥ saṃpramattānām apramattaḥ svakarmaṇi //
MBh, 2, 42, 58.1 apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate /
MBh, 2, 50, 8.2 apramatto vinītātmā nityaṃ bhadrāṇi paśyati //
MBh, 3, 6, 22.2 evaṃ kariṣyāmi yathā bravīṣi parāṃ buddhim upagamyāpramattaḥ /
MBh, 3, 33, 51.1 apramattena tat kāryam upadeṣṭā parākramaḥ /
MBh, 3, 140, 17.2 uvāca tau bāṣpakalaṃ sa rājā mā bhaiṣṭam āgacchatam apramattau //
MBh, 3, 165, 4.1 apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ /
MBh, 3, 184, 5.2 yo brahma jānāti yathāpradeśaṃ svādhyāyanityaḥ śucir apramattaḥ /
MBh, 3, 197, 36.2 svādhyāye cāpramatto vai taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 202, 21.2 tair apramattaḥ kuśalī sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 3, 213, 50.3 apramattasya devasya na cāpaśyad aninditā //
MBh, 4, 4, 20.2 apramattaśca yattaśca hitaṃ kuryāt priyaṃ ca yat //
MBh, 4, 4, 26.2 apramatto bhaved rājñaḥ priyeṣu ca hiteṣu ca //
MBh, 5, 1, 24.1 tasmād ito gacchatu dharmaśīlaḥ śuciḥ kulīnaḥ puruṣo 'pramattaḥ /
MBh, 5, 29, 12.2 satyaṃ dharmaṃ pālayann apramatto damaṃ titikṣāṃ samatāṃ priyaṃ ca /
MBh, 5, 29, 22.1 tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāpramatto 'tha dattvā /
MBh, 5, 29, 23.1 vaiśyo 'dhītya kṛṣigorakṣapaṇyair vittaṃ cinvan pālayann apramattaḥ /
MBh, 5, 29, 25.1 etān rājā pālayann apramatto niyojayan sarvavarṇān svadharme /
MBh, 5, 29, 44.2 gadāhasto bhīmaseno 'pramatto duryodhanaṃ smārayitvā hi kāle //
MBh, 5, 30, 32.2 susaṃguptāḥ surabhayo 'navadyāḥ kaccid gṛhān āvasathāpramattāḥ //
MBh, 5, 33, 35.2 viśvasatyapramatteṣu mūḍhacetā narādhamaḥ //
MBh, 5, 33, 88.1 prāpyāpadaṃ na vyathate kadācid udyogam anvicchati cāpramattaḥ /
MBh, 5, 34, 57.2 tair apramattaḥ kuśalaḥ sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 5, 38, 7.2 vane vasann atithiṣvapramatto dhuraṃdharaḥ puṇyakṛd eṣa tāpasaḥ //
MBh, 5, 44, 8.1 guruṃ śiṣyo nityam abhimanyamānaḥ svādhyāyam icchecchucir apramattaḥ /
MBh, 5, 47, 95.1 ahaṃ ca jānāmi bhaviṣyarūpaṃ paśyāmi buddhyā svayam apramattaḥ /
MBh, 5, 147, 32.1 sa satyasaṃdhaḥ satatāpramattaḥ śāstre sthito bandhujanasya sādhuḥ /
MBh, 7, 2, 32.1 taṃ cenmṛtyuḥ sarvaharo 'bhirakṣet sadāpramattaḥ samare kirīṭinam /
MBh, 7, 86, 11.1 adya mādhava rājānam apramatto 'nupālaya /
MBh, 7, 87, 45.1 apramattā mahārāja mām eva pratyupasthitāḥ /
MBh, 7, 155, 28.1 eko hi yogo 'sya bhaved vadhāya chidre hyenaṃ svapramattaḥ pramattam /
MBh, 8, 26, 59.1 taṃ cen mṛtyuḥ sarvaharo 'bhirakṣate sadāpramattaḥ samare pāṇḍuputram /
MBh, 10, 10, 14.2 nirjitair apramattair hi vijitā jitakāśinaḥ //
MBh, 12, 21, 19.3 apramattāstataḥ svargaṃ prāptāḥ puṇyaiḥ svakarmabhiḥ //
MBh, 12, 41, 17.2 sarvaṃ bhavadbhiḥ kartavyam apramattair yathātatham //
MBh, 12, 61, 12.1 dānto vidheyo havyakavye 'pramatto 'nnasya dātā satataṃ dvijebhyaḥ /
MBh, 12, 64, 20.2 asainiko 'dharmaparaścarethāḥ parāṃ gatiṃ lapsyase cāpramattaḥ /
MBh, 12, 78, 15.2 apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ //
MBh, 12, 88, 37.2 dayāvān apramattaśca karān sampraṇayanmṛdūn //
MBh, 12, 90, 21.1 etebhyaścāpramattaḥ syāt sadā yatto yudhiṣṭhira /
MBh, 12, 92, 51.1 apramatto bhaved rājā chidradarśī parātmanoḥ /
MBh, 12, 104, 28.2 yukto 'sya vadham anvicched apramattaḥ pramādyataḥ //
MBh, 12, 136, 25.2 kadācit tatra mārjārastvapramatto 'pyabadhyata //
MBh, 12, 136, 197.2 na hyapramattaścalati calito vā vinaśyati //
MBh, 12, 136, 199.2 abhiyukto 'pramattaśca prāg bhayād bhītavaccaret //
MBh, 12, 136, 200.2 bhayād utpadyate buddhir apramattābhiyogajā //
MBh, 12, 137, 95.2 rājā mūlaṃ trivargasya apramatto 'nupālayan //
MBh, 12, 138, 60.1 nāsamyak kṛtakārī syād apramattaḥ sadā bhavet /
MBh, 12, 152, 32.1 sukhapriyaistān sumahāpratāpān yatto 'pramattaśca samarthayethāḥ /
MBh, 12, 157, 4.1 ete pramattaṃ puruṣam apramattā nudanti hi /
MBh, 12, 173, 41.1 svādhyāyam agnisaṃskāram apramatto 'nupālaya /
MBh, 12, 173, 49.1 saṃtuṣṭaścāpramattaśca yajñadānataporatiḥ /
MBh, 12, 212, 3.2 apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati //
MBh, 12, 212, 44.1 imāṃ tu yo veda vimokṣabuddhim ātmānam anvicchati cāpramattaḥ /
MBh, 12, 218, 15.2 apramattena dhāryāsmi tapasā vikrameṇa ca //
MBh, 12, 220, 94.1 anīśasyāpramattasya bhūtāni pacataḥ sadā /
MBh, 12, 220, 95.1 apramattaḥ pramatteṣu kālo jāgarti dehiṣu /
MBh, 12, 223, 20.2 niyamastho 'pramattaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 227, 6.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 227, 28.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 261, 24.2 satyavrato mitabhāṣo 'pramattas tathāsya vāgdvāram atho suguptam //
MBh, 12, 289, 31.1 apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ /
MBh, 12, 309, 7.1 apramatteṣu jāgratsu nityayukteṣu śatruṣu /
MBh, 12, 318, 39.2 apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate //
MBh, 13, 14, 23.3 ariṣṭaṃ gaccha panthānam apramatto bhavānagha //
MBh, 13, 36, 6.2 pramatteṣvapramatto 'smi sadā supteṣu jāgṛmi //
MBh, 13, 40, 23.1 apramattena te bhāvyaṃ sadā prati puraṃdaram /
MBh, 13, 105, 39.2 śatavarṣajīvī yaśca śūro manuṣyo vedādhyāyī yaśca yajvāpramattaḥ /
MBh, 13, 110, 136.2 niyateṣvapramatteṣu śaucavatsu mahātmasu //
MBh, 13, 124, 9.2 apramattā ca bhartāraṃ kadācinnāham abruvam //
MBh, 13, 124, 10.2 apramattā sadāyuktā śvaśrūśvaśuravartinī //
MBh, 13, 125, 31.1 suhṛdām apramattānām apramokṣyārthahānijam /
MBh, 13, 135, 48.2 apāṃ nidhir adhiṣṭhānam apramattaḥ pratiṣṭhitaḥ //
MBh, 14, 1, 13.2 dyūtasaṃpātam apyeṣām apramatto nivāraya //
MBh, 14, 56, 24.2 devarākṣasanāgānām apramattena dhāryate //