Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Saddharmapuṇḍarīkasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 6.2 mṛtaprajāṃ pañcadaśe sadyas tv apriyavādinīm //
Chāndogyopaniṣad
ChU, 8, 10, 2.5 apriyavetteva bhavati /
ChU, 8, 10, 4.5 apriyavetteva bhavati /
Arthaśāstra
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
Aṣṭasāhasrikā
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Buddhacarita
BCar, 8, 75.2 guṇapriyo yena vane sa me priyaḥ priyo 'pi sannapriyavatpraveritaḥ //
BCar, 9, 59.1 yadindriyāṇāṃ niyataḥ pracāraḥ priyāpriyatvaṃ viṣayeṣu caiva /
Carakasaṃhitā
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Śār., 1, 119.1 paruṣodbhīṣaṇāśastāpriyavyasanasūcakaiḥ /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Mahābhārata
MBh, 1, 145, 20.3 duḥkhamūlaṃ parādhīnaṃ bhṛśam apriyabhāgi ca //
MBh, 2, 58, 14.3 anarhatā rājaputreṇa tena tvayā dīvyāmyapriyavat priyeṇa //
MBh, 3, 154, 33.1 priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam /
MBh, 3, 281, 17.2 nirviceṣṭaṃ śarīraṃ tad babhūvāpriyadarśanam //
MBh, 5, 33, 68.1 arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm /
MBh, 8, 29, 25.1 duryodhanārthaṃ tava cāpriyārthaṃ yaśo'rtham ātmārtham apīśvarārtham /
MBh, 12, 57, 45.1 arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm /
MBh, 12, 80, 3.1 ye tvekaratayo nityaṃ dhīrā nāpriyavādinaḥ /
MBh, 12, 121, 10.2 supraṇītena daṇḍena priyāpriyasamātmanā /
MBh, 12, 139, 42.2 paribhinnasvaro rūkṣa uvācāpriyadarśanaḥ //
MBh, 12, 237, 36.2 apetanindāstutir apriyāpriyaś carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 14, 15, 15.1 adharmarucayo lubdhāḥ sadā cāpriyavādinaḥ /
Manusmṛti
ManuS, 7, 204.1 ādānam apriyakaraṃ dānaṃ ca priyakārakam /
ManuS, 9, 80.2 ekādaśe strījananī sadyas tv apriyavādinī //
Rāmāyaṇa
Rām, Ay, 16, 60.2 praviveśātmavān veśma mātur apriyaśaṃsivān //
Rām, Ay, 66, 32.1 tac chrutvā viṣasādaiva dvitīyāpriyaśaṃsanāt /
Rām, Ār, 16, 10.1 nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā /
Rām, Su, 26, 1.1 sā rākṣasendrasya vaco niśamya tad rāvaṇasyāpriyam apriyārtā /
Rām, Su, 26, 5.1 naivāsti nūnaṃ mama doṣam atra vadhyāham asyāpriyadarśanasya /
Rām, Su, 39, 15.2 cūrṇitaiḥ parvatāgraiśca babhūvāpriyadarśanam //
Saundarānanda
SaundĀ, 16, 27.1 yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 71.2 apriyām apriyācārāṃ duṣṭasaṃkīrṇamehanām //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.4 sūkṣmātidūrāntikasthātibhāsvadbhairavāpriyavikṛtādidarśanam /
Bodhicaryāvatāra
BoCA, 2, 35.1 priyāpriyanimittena pāpaṃ kṛtamanekadhā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 556.1 tasmād apriyarāgo 'pi bhagavān anukampayā /
BKŚS, 24, 32.2 anāyāte sadaḥ sarvam idam apriyadarśanam //
Nāradasmṛti
NāSmṛ, 2, 12, 93.1 anarthaśīlāṃ satataṃ tathaivāpriyavādinīm /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.6 mānasaṃ priyaviyogāpriyasaṃyogādi /
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 64.1 bhavo jātisahasreṣu priyāpriyaviparyayaḥ /
Śatakatraya
ŚTr, 1, 104.1 apriyavacanadaridraiḥ priyavacanadhanāḍhyaiḥ svadāraparituṣṭaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 6.1 yasya kṣaṇaviyogena loko hyapriyadarśanaḥ /
Bhāratamañjarī
BhāMañj, 6, 65.2 rāgadveṣau parityajya priyāpriyasamudbhavau //
Garuḍapurāṇa
GarPur, 1, 115, 16.2 varāṅganā cāpriyavādinī ca na te ca karmāṇi samārabhante //
GarPur, 1, 115, 64.2 ekādaśe strījananīṃ sadyaś cāpriyavādinīm //
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 45.1 na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ //