Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6052
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
nityodyuktena vai rājñā bhavitavyaṃ yudhiṣṭhira / (1.2) Par.?
praśāmyate ca rājā hi nārīvodyamavarjitaḥ // (1.3) Par.?
bhagavān uśanā cāha ślokam atra viśāṃ pate / (2.1) Par.?
tam ihaikamanā rājan gadatastvaṃ nibodha me // (2.2) Par.?
dvāvetau grasate bhūmiḥ sarpo bilaśayān iva / (3.1) Par.?
rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam // (3.2) Par.?
tad etannaraśārdūla hṛdi tvaṃ kartum arhasi / (4.1) Par.?
saṃdheyān api saṃdhatsva virodhyāṃśca virodhaya // (4.2) Par.?
saptāṅge yaśca te rājye vaiparītyaṃ samācaret / (5.1) Par.?
gurur vā yadi vā mitraṃ pratihantavya eva saḥ // (5.2) Par.?
maruttena hi rājñāyaṃ gītaḥ ślokaḥ purātanaḥ / (6.1) Par.?
rājyādhikāre rājendra bṛhaspatimataḥ purā // (6.2) Par.?
guror apyavaliptasya kāryākāryam ajānataḥ / (7.1) Par.?
utpathapratipannasya parityāgo vidhīyate // (7.2) Par.?
bāhoḥ putreṇa rājñā ca sagareṇeha dhīmatā / (8.1) Par.?
asamañjāḥ suto jyeṣṭhastyaktaḥ paurahitaiṣiṇā // (8.2) Par.?
asamañjāḥ sarayvāṃ prāk paurāṇāṃ bālakānnṛpa / (9.1) Par.?
nyamajjayad ataḥ pitrā nirbhartsya sa vivāsitaḥ // (9.2) Par.?
ṛṣiṇoddālakenāpi śvetaketur mahātapāḥ / (10.1) Par.?
mithyā viprān upacaran saṃtyakto dayitaḥ sutaḥ // (10.2) Par.?
lokarañjanam evātra rājñāṃ dharmaḥ sanātanaḥ / (11.1) Par.?
satyasya rakṣaṇaṃ caiva vyavahārasya cārjavam // (11.2) Par.?
na hiṃsyāt paravittāni deyaṃ kāle ca dāpayet / (12.1) Par.?
vikrāntaḥ satyavāk kṣānto nṛpo na calate pathaḥ // (12.2) Par.?
guptamantro jitakrodhaḥ śāstrārthagataniścayaḥ / (13.1) Par.?
dharme cārthe ca kāme ca mokṣe ca satataṃ rataḥ // (13.2) Par.?
trayyā saṃvṛtarandhraśca rājā bhavitum arhati / (14.1) Par.?
vṛjinasya narendrāṇāṃ nānyat saṃvaraṇāt param // (14.2) Par.?
cāturvarṇyasya dharmāśca rakṣitavyā mahīkṣitā / (15.1) Par.?
dharmasaṃkararakṣā hi rājñāṃ dharmaḥ sanātanaḥ // (15.2) Par.?
na viśvasecca nṛpatir na cātyarthaṃ na viśvaset / (16.1) Par.?
ṣāḍguṇyaguṇadoṣāṃśca nityaṃ buddhyāvalokayet // (16.2) Par.?
dviṭchidradarśī nṛpatir nityam eva praśasyate / (17.1) Par.?
trivargaviditārthaśca yuktacāropadhiśca yaḥ // (17.2) Par.?
kośasyopārjanaratir yamavaiśravaṇopamaḥ / (18.1) Par.?
vettā ca daśavargasya sthānavṛddhikṣayātmanaḥ // (18.2) Par.?
abhṛtānāṃ bhaved bhartā bhṛtānāṃ cānvavekṣakaḥ / (19.1) Par.?
nṛpatiḥ sumukhaśca syāt smitapūrvābhibhāṣitā // (19.2) Par.?
upāsitā ca vṛddhānāṃ jitatandrīr alolupaḥ / (20.1) Par.?
satāṃ vṛtte sthitamatiḥ santo hyācāradarśinaḥ // (20.2) Par.?
na cādadīta vittāni satāṃ hastāt kadācana / (21.1) Par.?
asadbhyastu samādadyāt sadbhyaḥ saṃpratipādayet // (21.2) Par.?
svayaṃ prahartādātā ca vaśyātmā vaśyasādhanaḥ / (22.1) Par.?
kāle dātā ca bhoktā ca śuddhācārastathaiva ca // (22.2) Par.?
śūrān bhaktān asaṃhāryān kule jātān arogiṇaḥ / (23.1) Par.?
śiṣṭāñ śiṣṭābhisaṃbandhānmānino nāvamāninaḥ // (23.2) Par.?
vidyāvido lokavidaḥ paralokānvavekṣakān / (24.1) Par.?
dharmeṣu niratān sādhūn acalān acalān iva // (24.2) Par.?
sahāyān satataṃ kuryād rājā bhūtipuraskṛtaḥ / (25.1) Par.?
taistulyaśca bhaved bhogaiśchatramātrājñayādhikaḥ // (25.2) Par.?
pratyakṣā ca parokṣā ca vṛttiścāsya bhavet sadā / (26.1) Par.?
evaṃ kṛtvā narendro hi na khedam iha vindati // (26.2) Par.?
sarvātiśaṅkī nṛpatir yaśca sarvaharo bhavet / (27.1) Par.?
sa kṣipram anṛjur lubdhaḥ svajanenaiva bādhyate // (27.2) Par.?
śucistu pṛthivīpālo lokacittagrahe rataḥ / (28.1) Par.?
na patatyaribhir grastaḥ patitaścāvatiṣṭhate // (28.2) Par.?
akrodhano 'thāvyasanī mṛdudaṇḍo jitendriyaḥ / (29.1) Par.?
rājā bhavati bhūtānāṃ viśvāsyo himavān iva // (29.2) Par.?
prājño nyāyaguṇopetaḥ pararandhreṣu tatparaḥ / (30.1) Par.?
sudarśaḥ sarvavarṇānāṃ nayāpanayavit tathā // (30.2) Par.?
kṣiprakārī jitakrodhaḥ suprasādo mahāmanāḥ / (31.1) Par.?
arogaprakṛtir yuktaḥ kriyāvān avikatthanaḥ // (31.2) Par.?
ārabdhānyeva kāryāṇi na paryavasitāni ca / (32.1) Par.?
yasya rājñaḥ pradṛśyante sa rājā rājasattamaḥ // (32.2) Par.?
putrā iva pitur gehe viṣaye yasya mānavāḥ / (33.1) Par.?
nirbhayā vicariṣyanti sa rājā rājasattamaḥ // (33.2) Par.?
agūḍhavibhavā yasya paurā rāṣṭranivāsinaḥ / (34.1) Par.?
nayāpanayavettāraḥ sa rājā rājasattamaḥ // (34.2) Par.?
svakarmaniratā yasya janā viṣayavāsinaḥ / (35.1) Par.?
asaṃghātaratā dāntāḥ pālyamānā yathāvidhi // (35.2) Par.?
vaśyā neyā vinītāśca na ca saṃgharṣaśīlinaḥ / (36.1) Par.?
viṣaye dānarucayo narā yasya sa pārthivaḥ // (36.2) Par.?
na yasya kūṭakapaṭaṃ na māyā na ca matsaraḥ / (37.1) Par.?
viṣaye bhūmipālasya tasya dharmaḥ sanātanaḥ // (37.2) Par.?
yaḥ satkaroti jñānāni neyaḥ paurahite rataḥ / (38.1) Par.?
satāṃ dharmānugastyāgī sa rājā rājyam arhati // (38.2) Par.?
yasya cāraśca mantraśca nityaṃ caiva kṛtākṛte / (39.1) Par.?
na jñāyate hi ripubhiḥ sa rājā rājyam arhati // (39.2) Par.?
ślokaścāyaṃ purā gīto bhārgaveṇa mahātmanā / (40.1) Par.?
ākhyāte rāmacarite nṛpatiṃ prati bhārata // (40.2) Par.?
rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam / (41.1) Par.?
rājanyasati lokasya kuto bhāryā kuto dhanam // (41.2) Par.?
tad rājan rājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ / (42.1) Par.?
ṛte rakṣāṃ suvispaṣṭāṃ rakṣā lokasya dhāraṇam // (42.2) Par.?
prācetasena manunā ślokau cemāvudāhṛtau / (43.1) Par.?
rājadharmeṣu rājendra tāvihaikamanāḥ śṛṇu // (43.2) Par.?
ṣaḍ etān puruṣo jahyād bhinnāṃ nāvam ivārṇave / (44.1) Par.?
apravaktāram ācāryam anadhīyānam ṛtvijam // (44.2) Par.?
arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm / (45.1) Par.?
grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam // (45.2) Par.?
Duration=0.1332950592041 secs.