Occurrences

Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 4, 14, 5.2 iyakṣamāṇā bhṛgubhiḥ sajoṣāḥ svar yantu yajamānāḥ svasti //
AVŚ, 18, 1, 23.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
Bhāradvājaśrautasūtra
BhārŚS, 1, 15, 14.1 sa ya indrayājī mahendraṃ yiyakṣeta saṃvatsaram indram iṣṭvāgnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapet //
Gopathabrāhmaṇa
GB, 1, 2, 15, 28.0 te pathirakṣayas ta iyakṣamāṇaṃ pratinudantaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 90, 8.0 abhi devaṃ iyakṣata iti sarvā evaitena devatā anantarāyam abhiyajate //
Kāṭhakasaṃhitā
KS, 7, 15, 39.0 ta iyakṣamāṇaṃ pratinudante //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 34.2 ta iyakṣamāṇaṃ pratinudante //
MS, 2, 10, 6, 2.3 iyakṣamāṇā bhṛgubhiḥ saha svar yantu yajamānāḥ svasti //
Ṛgveda
ṚV, 1, 123, 10.1 kanyeva tanvā śāśadānāṃ eṣi devi devam iyakṣamāṇam /
ṚV, 1, 153, 2.2 anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan //
ṚV, 2, 20, 1.2 vipanyavo dīdhyato manīṣā sumnam iyakṣantas tvāvato nṝn //
ṚV, 6, 21, 3.2 kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ //
ṚV, 6, 49, 4.2 dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo //
ṚV, 8, 31, 15.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 16.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 17.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 18.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 45, 31.1 yad dadhiṣe manasyasi mandānaḥ pred iyakṣasi /
ṚV, 8, 46, 17.2 yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā //
ṚV, 9, 11, 1.2 abhi devāṁ iyakṣate //
ṚV, 9, 22, 4.2 iyakṣantaḥ patho rajaḥ //
ṚV, 9, 64, 21.1 abhi venā anūṣateyakṣanti pracetasaḥ /
ṚV, 9, 66, 14.1 asya te sakhye vayam iyakṣantas tvotayaḥ /
ṚV, 9, 78, 1.1 pra rājā vācaṃ janayann asiṣyadad apo vasāno abhi gā iyakṣati /
ṚV, 10, 11, 6.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 74, 1.1 vasūnāṃ vā carkṛṣa iyakṣan dhiyā vā yajñair vā rodasyoḥ /