Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata

Aitareya-Āraṇyaka
AĀ, 5, 2, 3, 4.0 indra it somapā eka ity etatprabhṛtīnāṃ tisra uttamā uddharati //
Aitareyabrāhmaṇa
AB, 4, 31, 6.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 12, 15, 4.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 21, 1.2 vṛṣendraḥ pura etu naḥ somapā abhayaṃkaraḥ //
AVŚ, 8, 5, 22.3 somapā abhayaṅkaro vṛṣā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 44, 6.2 trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāveti //
JUB, 1, 44, 10.1 svair mantrair anṛtupā ṛtāveti /
Maitrāyaṇīsaṃhitā
MS, 2, 10, 4, 6.2 saṃsṛṣṭajit somapā bāhuśardhy ūrdhvadhanvā pratihitābhir astā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
Ṛgveda
ṚV, 2, 12, 13.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
ṚV, 3, 20, 4.1 agnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā /
ṚV, 3, 47, 3.1 uta ṛtubhir ṛtupāḥ pāhi somam indra devebhiḥ sakhibhiḥ sutaṃ naḥ /
ṚV, 3, 53, 8.2 trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāvā //
ṚV, 4, 25, 7.1 na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte /
ṚV, 4, 34, 10.2 te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ gṛṇanti //
ṚV, 4, 46, 1.2 tvaṃ hi pūrvapā asi //
ṚV, 6, 24, 1.1 vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī /
ṚV, 8, 1, 26.1 pibā tv asya girvaṇaḥ sutasya pūrvapā iva /
ṚV, 8, 2, 4.1 indra it somapā eka indraḥ sutapā viśvāyuḥ /
ṚV, 8, 2, 4.1 indra it somapā eka indraḥ sutapā viśvāyuḥ /
ṚV, 8, 14, 15.2 somapā uttaro bhavan //
ṚV, 8, 46, 26.2 ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ //
ṚV, 8, 46, 26.2 ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ //
ṚV, 10, 96, 8.1 hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata /
ṚV, 10, 99, 10.2 ayaṃ kanīna ṛtupā avedy amimītāraruṃ yaś catuṣpāt //
ṚV, 10, 100, 1.1 indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe /
ṚV, 10, 103, 3.2 saṃsṛṣṭajit somapā bāhuśardhy ugradhanvā pratihitābhir astā //
ṚV, 10, 152, 2.2 vṛṣendraḥ pura etu naḥ somapā abhayaṅkaraḥ //
Ṛgvedakhilāni
ṚVKh, 1, 5, 4.2 draviṇaṃ pāhi viśvataḥ somapā abhayaṅkaraḥ //
ṚVKh, 3, 17, 3.2 bhartā te somapā nityaṃ bhaved dharmaparāyaṇaḥ //
Mahābhārata
MBh, 1, 200, 9.16 śataśaḥ somapā yajñe puṇyakarmakṛd agnicit /