Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 77, 4.2 tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma //
ṚV, 1, 80, 1.2 śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam //
ṚV, 1, 84, 1.1 asāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi /
ṚV, 1, 84, 19.1 tvam aṅga pra śaṃsiṣo devaḥ śaviṣṭha martyam /
ṚV, 1, 127, 11.2 mahi śaviṣṭha nas kṛdhi saṃcakṣe bhuje asyai /
ṚV, 1, 165, 7.2 bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma //
ṚV, 5, 29, 13.2 yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma //
ṚV, 5, 29, 15.1 indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma /
ṚV, 5, 35, 8.2 vayaṃ śaviṣṭha vāryaṃ divi śravo dadhīmahi divi stomam manāmahe //
ṚV, 5, 38, 2.1 yad īm indra śravāyyam iṣaṃ śaviṣṭha dadhiṣe /
ṚV, 5, 44, 10.2 avatsārasya spṛṇavāma raṇvabhiḥ śaviṣṭhaṃ vājaṃ viduṣā cid ardhyam //
ṚV, 6, 19, 6.1 śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭham ojo abhibhūta ugram /
ṚV, 6, 22, 2.2 nakṣaddābhaṃ taturim parvateṣṭhām adroghavācam matibhiḥ śaviṣṭham //
ṚV, 6, 22, 7.1 taṃ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṃsayadhyai /
ṚV, 6, 26, 7.2 tvayā yat stavante sadhavīra vīrās trivarūthena nahuṣā śaviṣṭha //
ṚV, 6, 35, 3.1 karhi svit tad indra yaj jaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha /
ṚV, 6, 68, 2.1 tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhā tā hi bhūtam /
ṚV, 7, 21, 5.1 na yātava indra jūjuvur no na vandanā śaviṣṭha vedyābhiḥ /
ṚV, 8, 6, 31.2 uto śaviṣṭha vṛṣṇyam //
ṚV, 8, 12, 1.1 ya indra somapātamo madaḥ śaviṣṭha cetati /
ṚV, 8, 13, 12.1 indra śaviṣṭha satpate rayiṃ gṛṇatsu dhāraya /
ṚV, 8, 33, 13.1 endra yāhi pītaye madhu śaviṣṭha somyam /
ṚV, 8, 40, 2.1 nahi vāṃ vavrayāmahe 'thendram id yajāmahe śaviṣṭhaṃ nṛṇāṃ naram /
ṚV, 8, 46, 9.2 sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje //
ṚV, 8, 46, 19.1 prabhaṅgaṃ durmatīnām indra śaviṣṭhā bhara /
ṚV, 8, 61, 1.2 satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat //
ṚV, 8, 62, 4.2 yebhiḥ śaviṣṭha cākano bhadram iha śravasyate bhadrā indrasya rātayaḥ //
ṚV, 8, 66, 12.2 tiraś cid aryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam //
ṚV, 8, 68, 1.2 tuvikūrmim ṛtīṣaham indra śaviṣṭha satpate //
ṚV, 8, 70, 6.1 ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā /
ṚV, 8, 70, 12.1 tvaṃ na indrāsāṃ haste śaviṣṭha dāvane /
ṚV, 8, 74, 14.1 māṃ catvāra āśavaḥ śaviṣṭhasya dravitnavaḥ /
ṚV, 8, 74, 15.2 nem āpo aśvadātaraḥ śaviṣṭhād asti martyaḥ //
ṚV, 8, 90, 4.2 sa tvaṃ śaviṣṭha vajrahasta dāśuṣe 'rvāñcaṃ rayim ā kṛdhi //
ṚV, 8, 97, 14.1 tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai /
ṚV, 10, 116, 1.1 pibā somam mahata indriyāya pibā vṛtrāya hantave śaviṣṭha /