Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11324
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yā indra bhuja ābharaḥ svarvāṁ asurebhyaḥ / (1.1) Par.?
stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ // (1.2) Par.?
yam indra dadhiṣe tvam aśvaṃ gām bhāgam avyayam / (2.1) Par.?
yajamāne sunvati dakṣiṇāvati tasmin taṃ dhehi mā paṇau // (2.2) Par.?
ya indra sasty avrato 'nuṣvāpam adevayuḥ / (3.1) Par.?
svaiḥ ṣa evair mumurat poṣyaṃ rayiṃ sanutar dhehi taṃ tataḥ // (3.2) Par.?
yacchakrāsi parāvati yad arvāvati vṛtrahan / (4.1) Par.?
atas tvā gīrbhir dyugad indra keśibhiḥ sutāvāṁ ā vivāsati // (4.2) Par.?
yad vāsi rocane divaḥ samudrasyādhi viṣṭapi / (5.1) Par.?
yat pārthive sadane vṛtrahantama yad antarikṣa ā gahi // (5.2) Par.?
sa naḥ someṣu somapāḥ suteṣu śavasas pate / (6.1) Par.?
mādayasva rādhasā sūnṛtāvatendra rāyā parīṇasā // (6.2) Par.?
mā na indra parā vṛṇag bhavā naḥ sadhamādyaḥ / (7.1) Par.?
tvaṃ na ūtī tvam in na āpyam mā na indra parā vṛṇak // (7.2) Par.?
asme indra sacā sute ni ṣadā pītaye madhu / (8.1) Par.?
kṛdhī jaritre maghavann avo mahad asme indra sacā sute // (8.2) Par.?
na tvā devāsa āśata na martyāso adrivaḥ / (9.1) Par.?
viśvā jātāni śavasābhibhūr asi na tvā devāsa āśata // (9.2) Par.?
viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūs tatakṣur indraṃ jajanuś ca rājase / (10.1) Par.?
kratvā variṣṭhaṃ vara āmurim utogram ojiṣṭhaṃ tavasaṃ tarasvinam // (10.2) Par.?
sam īṃ rebhāso asvarann indraṃ somasya pītaye / (11.1) Par.?
svarpatiṃ yad īṃ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ // (11.2) Par.?
nemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā / (12.1) Par.?
sudītayo vo adruho 'pi karṇe tarasvinaḥ sam ṛkvabhiḥ // (12.2) Par.?
tam indraṃ johavīmi maghavānam ugraṃ satrā dadhānam apratiṣkutaṃ śavāṃsi / (13.1) Par.?
maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī // (13.2) Par.?
tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai / (14.1) Par.?
tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā // (14.2) Par.?
tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri / (15.1) Par.?
tad
n.s.n.
mad
g.s.a.
ṛta
n.s.n.
indra
v.s.m.
śūra
v.s.m.
citra
v.s.m.
.
3. sg., Pre. imp.
root
ap
ac.p.f.
na
indecl.
vajrin
v.s.m.
durita
ac.p.n.
∞ ati
indecl.
pṛ
2. sg., Aor. inj.
root
bhūri.
ac.s.n.
kadā na indra rāya ā daśasyer viśvapsnyasya spṛhayāyyasya rājan // (15.2) Par.?
kadā
indecl.
mad
d.p.a.
indra
v.s.m.
rai
g.s.m.
ā
indecl.
daśasy
2. sg., Pre. opt.
root
rājan.
v.s.m.
Duration=0.061640024185181 secs.