Occurrences

Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 7.1 upayāmagṛhīto 'si sāvitro 'si canodhāś canodhā asi cano mayi dhehi /
VSM, 8, 7.1 upayāmagṛhīto 'si sāvitro 'si canodhāś canodhā asi cano mayi dhehi /
VSM, 8, 7.1 upayāmagṛhīto 'si sāvitro 'si canodhāś canodhā asi cano mayi dhehi /
Ṛgveda
ṚV, 1, 3, 6.2 sute dadhiṣva naś canaḥ //
ṚV, 1, 26, 10.2 cano dhāḥ sahaso yaho //
ṚV, 1, 107, 3.1 tan na indras tad varuṇas tad agnis tad aryamā tat savitā cano dhāt /
ṚV, 2, 31, 6.2 trita ṛbhukṣāḥ savitā cano dadhe 'pāṃ napād āśuhemā dhiyā śami //
ṚV, 2, 35, 1.1 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me /
ṚV, 6, 4, 2.1 sa no vibhāvā cakṣaṇir na vastor agnir vandāru vedyaś cano dhāt /
ṚV, 6, 10, 6.1 imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān /
ṚV, 6, 49, 14.1 tan no 'hir budhnyo adbhir arkais tat parvatas tat savitā cano dhāt /
ṚV, 7, 38, 3.2 sa na stomān namasyaś cano dhād viśvebhiḥ pātu pāyubhir ni sūrīn //
ṚV, 8, 19, 11.1 yasyāgnir vapur gṛhe stomaṃ cano dadhīta viśvavāryaḥ /
ṚV, 8, 32, 6.1 yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ /
ṚV, 9, 84, 5.2 dhanañjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ //
ṚV, 10, 116, 8.1 addhīd indra prasthitemā havīṃṣi cano dadhiṣva pacatota somam /