Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 5, 6, 4.2 tāṃ brahma divaṃ bṛhad ā viveśa yas tān praveda prataram atīryata //
Atharvaveda (Śaunaka)
AVŚ, 5, 1, 4.1 pra yad ete prataraṃ pūrvyaṃ guḥ sadaḥsada ātiṣṭhanto ajuryam /
AVŚ, 6, 5, 2.1 indremaṃ prataraṃ kṛdhi sajātānām asad vaśī /
AVŚ, 8, 2, 2.2 avamuñcan mṛtyupāśān aśastiṃ drāghīya āyuḥ prataraṃ te dadhāmi //
AVŚ, 11, 1, 21.1 udehi vediṃ prajayā vardhayaināṃ nudasva rakṣaḥ prataraṃ dhehy enām /
AVŚ, 12, 2, 30.1 mṛtyoḥ padaṃ yopayanta eta drāghīya āyuḥ prataraṃ dadhānāḥ /
AVŚ, 18, 1, 1.2 pitur napātam ādadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ //
AVŚ, 18, 2, 31.1 aśvāvatīṃ pra tara yā suśevarkṣākaṃ vā prataraṃ navīyaḥ /
AVŚ, 18, 3, 10.2 cakṣuṣe mā prataraṃ tārayanto jarase mā jaradaṣṭiṃ vardhantu //
AVŚ, 18, 3, 17.1 kasye mṛjānā ati yanti ripram āyur dadhānāḥ prataraṃ navīyaḥ /
AVŚ, 18, 3, 63.2 tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 8.2 mṛtyoḥ padaṃ lobhayanto yadīmo drāghīya āyuḥ prataraṃ dadhānāḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 9, 7.3 pra taṃ naya prataraṃ vasyo acchābhi dyumnaṃ devahitaṃ yaviṣṭhya //
MS, 2, 10, 4, 2.1 indremaṃ prataraṃ naya sajātānām asad vaśī /
MS, 3, 16, 5, 19.2 evo ṣv asman muñcatā vy aṃhaḥ pratāry agne prataraṃ nā āyuḥ //
Mānavagṛhyasūtra
MānGS, 2, 7, 5.2 āraik panthāṃ yātave sūryāyāganma yatra prataraṃ na āyuḥ /
Vaitānasūtra
VaitS, 6, 3, 19.1 dvitīye adhvaryavo 'ruṇaṃ dugdham aṃśum yas tastambha sahasā vi jmo antān asteva su prataraṃ lāyam asyan ity aikāhikāni //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 26.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 1.1 ut samudrān madhumaṃ ūrmir āgāt sāmrājyāya prataraṃ dadhānaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.6 evo ṣv asman muñcatā vyaṃhaḥ pra tāry agne prataraṃ na āyuḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 2.1 ṛtena sthūṇām adhiroha vaṃśa drāghīya āyuḥ prataraṃ dadhāna iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
Ṛgveda
ṚV, 1, 94, 4.2 jīvātave prataraṃ sādhayā dhiyo 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 141, 13.1 astāvy agniḥ śimīvadbhir arkaiḥ sāmrājyāya prataraṃ dadhānaḥ /
ṚV, 2, 32, 1.2 yayor āyuḥ prataraṃ te idam pura upastute vasūyur vām maho dadhe //
ṚV, 4, 12, 6.2 evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ //
ṚV, 5, 34, 1.2 sunotana pacata brahmavāhase puruṣṭutāya prataraṃ dadhātana //
ṚV, 5, 55, 3.1 sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ /
ṚV, 6, 47, 7.1 indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo accha /
ṚV, 10, 10, 1.2 pitur napātam ā dadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ //
ṚV, 10, 18, 2.1 mṛtyoḥ padaṃ yopayanto yad aita drāghīya āyuḥ prataraṃ dadhānāḥ /
ṚV, 10, 18, 3.2 prāñco agāma nṛtaye hasāya drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 10, 42, 1.1 asteva su prataraṃ lāyam asyan bhūṣann iva pra bharā stomam asmai /
ṚV, 10, 45, 9.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
ṚV, 10, 59, 1.1 pra tāry āyuḥ prataraṃ navīya sthātāreva kratumatā rathasya /
ṚV, 10, 79, 3.1 pra mātuḥ prataraṃ guhyam icchan kumāro na vīrudhaḥ sarpad urvīḥ /