Occurrences

Agnipurāṇa
Matsyapurāṇa
Ratnaṭīkā
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Agnipurāṇa
AgniPur, 12, 19.1 jitvā niḥsārya cābdhisthaṃ cakāra balasaṃstutaḥ /
Matsyapurāṇa
MPur, 97, 16.2 sāmargyajurdhāmanidhe vidhātre bhavābdhipotāya jagatsavitre //
MPur, 98, 13.1 yāvanmahendrapramukhairnagendraiḥ pṛthvā ca saptābdhiyuteha tiṣṭhet /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 43.1 ityetatsarvamākhyātaṃ saṃkṣipyābdhisamaṃ mayā /
Sūryasiddhānta
SūrSiddh, 2, 17.1 tattvāśvino 'ṅkābdhikṛtā rūpabhūmidharartavaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 95.2 jagṛhuś ca viṣaṃ nāgāḥ kṣīrodābdhisamutthitam //
ViPur, 1, 9, 134.1 stotreṇa yas tathaitena tvāṃ stoṣyaty abdhisaṃbhave /
ViPur, 1, 16, 3.1 jagāma vasudhā kṣobhaṃ yatrābdhisalile sthite /
ViPur, 1, 16, 6.2 kimarthaṃ cābdhisalile nikṣipto dharmatatparaḥ //
ViPur, 2, 4, 96.2 sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā //
ViPur, 2, 12, 37.2 padmākārā samudbhūtā parvatābdhyādisaṃyutā //
ViPur, 2, 12, 39.2 tato hi śailābdhidharādibhedāñjānīhi vijñānavijṛmbhitāni //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 26.2 pibato 'cyutapīyūṣam tadvākyābdhiviniḥsṛtam //
BhāgPur, 3, 20, 15.1 so 'śayiṣṭābdhisalile āṇḍakośo nirātmakaḥ /
BhāgPur, 11, 5, 33.2 bhṛtyārtihaṃ praṇatapāla bhavābdhipotaṃ vande mahāpuruṣa te caraṇāravindam //
BhāgPur, 11, 12, 12.2 yathā samādhau munayo 'bdhitoye nadyaḥ praviṣṭā iva nāmarūpe //
Bhāratamañjarī
BhāMañj, 1, 125.1 so 'bdhikūlāśrayaṃ bhuktvā dāsānāṃ vipulaṃ kulam /
BhāMañj, 5, 340.1 atha manthāvasānābdhimūke tasminsabhātale /
BhāMañj, 7, 443.1 mandaroddhūtadugdhābdhighoṣau śaṅkhau pradadhmatuḥ /
BhāMañj, 14, 173.2 hayānusārī babhrāma vasudhāmabdhimekhalām //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 48.2 ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmijam //
Kathāsaritsāgara
KSS, 2, 2, 199.1 tataśca sābdhivalayāṃ śrīdattaḥ prāpya medinīm /
KSS, 5, 2, 48.1 sa ca matsyo 'bdhimadhyena tatkālaṃ svecchayā caran /
KSS, 5, 3, 20.2 pṛthulām agrahīcchākhāṃ tasyābdhivaṭaśākhinaḥ //
KSS, 6, 1, 137.2 yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ //
Rasaratnasamuccaya
RRS, 1, 79.1 rogapaṅkābdhimagnānāṃ pāradānāc ca pāradaḥ /
RRS, 3, 144.0 tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate //
Rasendracūḍāmaṇi
RCūM, 11, 104.1 tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /
Rasārṇava
RArṇ, 12, 368.2 sujanasamayapātā dharmadīkṣānumātā hariharamagabhīraḥ sūryasomābdhidhīraḥ //
Rājanighaṇṭu
RājNigh, Śālm., 110.2 śubhā suparvā ca sitacchadā ca svacchā ca kacchāntaruhābdhihastā //
RājNigh, Prabh, 6.2 ḍahur vikaṅkataś ceti svarābdhigaṇitāḥ kramāt //
RājNigh, 13, 10.2 āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema //
RājNigh, 13, 173.3 ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam //
RājNigh, Pānīyādivarga, 7.2 ambhorāśisarasvadambudhinadīnāthābdhinityārṇavodanvadvāridhivārdhayaḥ kadhirapāṃnātho'pi ratnākaraḥ //
Tantrāloka
TĀ, 6, 248.1 dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ /
TĀ, 7, 7.1 pañcārṇe 'bdhisahasrāṇi triśatī viṃśatistathā /
TĀ, 8, 44.2 sahasrābdhivasūcchrāyo haimaḥ sarvāmarālayaḥ //
TĀ, 8, 85.1 kanyādvīpe ca navame dakṣiṇenābdhimadhyagāḥ /
TĀ, 8, 210.2 dharābdhitejo'nilakhapuragā dīkṣitāśca vā //
TĀ, 8, 411.2 rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam //
TĀ, 8, 428.2 kālāgnirnarakāḥ khābdhiyutaṃ mukhyatayā śatam //
TĀ, 16, 104.2 pratyekamityabdhivasusaṃkhyamālikadeśataḥ //
Ānandakanda
ĀK, 1, 2, 216.1 rasarājasya dānena caturabdhyantamedinīm /
ĀK, 1, 15, 228.8 nadītīre'thavā grāme nagare'bdhitaṭe'thavā //
ĀK, 1, 16, 112.1 śilāsaṅgiśucikṣetre siddhakṣetre 'bdhirodhasi /
ĀK, 1, 20, 90.2 mṛtyudāvānalo dīpto jarārogābdhivāḍabaḥ //
ĀK, 2, 2, 3.2 āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritahemanāma //
Āryāsaptaśatī
Āsapt, 2, 92.1 ārabdham abdhimathanaṃ svahastayitvā dvijihvam amarair yat /
Bhāvaprakāśa
BhPr, 6, 8, 198.4 dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate //
Kokilasaṃdeśa
KokSam, 2, 9.1 śṛṅgārābdhiplava iva galadveṇi kamprastanaṃ tat bhraśyannīvi sthitamiti viṭā vīkṣya saṃśliṣya yatra /
Mugdhāvabodhinī
MuA zu RHT, 3, 15.2, 3.0 nānāvidhā anekaprakārā ye bhaṅgās taraṃgā āgamābdhijātās taiḥ saṃskṛtam upaskṛtam //
MuA zu RHT, 9, 7.2, 3.0 kāni sauvarcalasaindhavakacūlikasāmudraromakabiḍānīti sauvarcalaṃ rucakaṃ saindhavaṃ maṇikamanthāhvayaṃ cūlikaṃ kācalavaṇaṃ sāmudraṃ kṣārābdhijaṃ romakaṃ pratītaṃ biḍaṃ lavaṇaviśeṣaḥ etānīti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 149, 22.1 ghoṇonmīlitamerurandhranivaho duḥkhābdhimajjatplavaḥ prādurbhūtarasātalodarabṛhatpaṅkārdhamagnakṣuraḥ /
Sātvatatantra
SātT, 2, 33.1 vṛndārakaiḥ pariniṣevitapādapadmaḥ śrīrāmacandra iti sūryakulābdhijātaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 204.2 brahmasāvarṇivaṃśābdhihitakṛd viśvavardhanaḥ //