Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Vārāhaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 3, 4.0 tad yac caturtham ahar nyūṅkhayanty etad eva tad akṣaram abhyāyacchanty etad vardhayanty etat prabibhāvayiṣanti caturthasyāhna udyatyai //
AB, 5, 3, 5.0 annaṃ vai nyūṅkho yadelavā abhigeṣṇāś caranty athānnādyam prajāyate tad yaccaturtham ahar nyūṅkhayanty annam eva tat prajanayanty annādyasya prajātyai tasmāccaturtham ahar jātavad bhavati //
AB, 5, 3, 6.0 caturakṣareṇa nyūṅkhayed ity āhuś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 5, 3, 7.0 tryakṣareṇa nyūṅkhayed ity āhus trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 5, 3, 8.0 ekākṣareṇa nyūṅkhayed iti ha smāha lāṅgalāyano brahmā maudgalya ekākṣarā vai vāg eṣa vāva samprati nyūṅkhaṃ nyūṅkhayati ya ekākṣareṇa nyūṅkhayatīti //
AB, 5, 3, 8.0 ekākṣareṇa nyūṅkhayed iti ha smāha lāṅgalāyano brahmā maudgalya ekākṣarā vai vāg eṣa vāva samprati nyūṅkhaṃ nyūṅkhayati ya ekākṣareṇa nyūṅkhayatīti //
AB, 5, 3, 8.0 ekākṣareṇa nyūṅkhayed iti ha smāha lāṅgalāyano brahmā maudgalya ekākṣarā vai vāg eṣa vāva samprati nyūṅkhaṃ nyūṅkhayati ya ekākṣareṇa nyūṅkhayatīti //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 3, 10.0 mukhataḥ prātaranuvāke nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 11.0 madhyata ājye nyūṅkhayati madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 12.0 mukhato madhyaṃdine nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 6, 19, 9.0 anyūṅkhyā virājo vaimadīś caturthe 'hani paṅktīḥ pañcame pārucchepīḥ ṣaṣṭhe //
AB, 6, 29, 3.0 taṃ nyūṅkhayaty annaṃ vai nyūṅkhas tad asmai jātāyānnādyam pratidadhāti yathā kumārāya stanam //
AB, 6, 30, 2.0 taṃ nyūṅkhayaty annaṃ vai nyūṅkho 'nnādyam evāsmiṃs tad dadhāti //
AB, 6, 32, 6.0 tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 18.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayet nīvīva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 21.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imā diśo nyūṅkhayānīti //
AB, 6, 32, 21.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imā diśo nyūṅkhayānīti //
AB, 6, 32, 24.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imāḥ prajā nyūṅkhayānīti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 32, 24.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imāḥ prajā nyūṅkhayānīti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 36, 7.0 tā nyūṅkhayaty annaṃ vai nyūṅkho 'nnād retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 33.0 ekaviṃśam etad ahar nyūṅkhyaṃ bhavati //
BaudhŚS, 16, 3, 34.0 virājāṃ vā pratipatsu nyūṅkhayanti śastre vety etad ekam //
BaudhŚS, 16, 3, 35.0 athāparaṃ prātaranuvāke nyūṅkhayanti haviṣkṛty ubhayeṣu prasthiteṣu māhendrasyāśrāvaṇe //
BaudhŚS, 16, 3, 36.0 na tata ūrdhvaṃ nyūṅkhayantīti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 53.1 nyūṅkhyam ūrdhvaṃ bhavati //