Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 17, 21.1 tad āgataṃ jvalitahutāśanaprabhaṃ bhayaṃkaraṃ karikarabāhur acyutaḥ /
MBh, 1, 17, 22.2 vidārayad ditidanujān sahasraśaḥ kareritaṃ puruṣavareṇa saṃyuge //
MBh, 1, 25, 22.1 taṃ dṛṣṭvāveṣṭitakaraḥ patatyeṣa gajo jalam /
MBh, 1, 33, 17.2 tasmin hate yajñakare kratuḥ sa na bhaviṣyati //
MBh, 1, 46, 33.3 paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam //
MBh, 1, 46, 33.3 paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam //
MBh, 1, 63, 25.2 saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ //
MBh, 1, 68, 4.2 cakrāṅkitakaraḥ śrīmān mahāmūrdhā mahābalaḥ /
MBh, 1, 68, 13.85 karāntamitamadhyāṃ tāṃ sukeśīṃ saṃhatastanīm /
MBh, 1, 68, 13.86 jaghanaṃ suviśālaṃ vai ūrū karikaropamau /
MBh, 1, 78, 17.5 gṛhītvā tu kare roṣāccharmiṣṭhāṃ punar abravīt /
MBh, 1, 120, 9.1 dhanuśca hi śarāścāsya karābhyāṃ prāpatan bhuvi /
MBh, 1, 127, 19.1 tato duryodhanaḥ karṇam ālambyātha kare nṛpa /
MBh, 1, 138, 14.8 vikṣiptakarapādāṃśca dīrghocchvāsamahāravān /
MBh, 1, 138, 29.11 karaṃ kareṇa niṣpiṣya niḥśvasan dīnamānasaḥ /
MBh, 1, 138, 29.11 karaṃ kareṇa niṣpiṣya niḥśvasan dīnamānasaḥ /
MBh, 1, 145, 29.5 mām eva preṣaya tvaṃ tu bakāya karam adya vai /
MBh, 1, 151, 8.1 tataḥ sa bhairavaṃ kṛtvā samudyamya karāvubhau /
MBh, 1, 176, 29.16 dūrvāmadhūkaracitaṃ mālyaṃ tasyā daduḥ kare /
MBh, 1, 176, 29.49 kaścid vyāpārayāmāsa kararatnāṅgulīyakam /
MBh, 1, 179, 9.1 kecid āhur yuvā śrīmān nāgarājakaropamaḥ /
MBh, 1, 187, 25.2 ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam //
MBh, 1, 188, 20.3 kare gṛhītvā rājānaṃ rājaveśma samāviśat //
MBh, 1, 190, 13.1 krameṇa cānena narādhipātmajā varastriyāste jagṛhustadā karam /
MBh, 1, 204, 13.1 dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā /
MBh, 1, 215, 11.123 karaistu kariṇaḥ śīghraṃ jalam ādāya satvarāḥ /
MBh, 1, 216, 25.8 pradakṣiṇaṃ parikramya kareṇa ratham aspṛśat /
MBh, 2, 25, 2.2 vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat //
MBh, 2, 28, 3.2 jigāya karadaṃ caiva svarājye saṃnyaveśayat //
MBh, 2, 60, 21.1 tataḥ samutthāya sudurmanāḥ sā vivarṇam āmṛjya mukhaṃ kareṇa /
MBh, 2, 61, 43.2 krodhād visphuramāṇoṣṭho viniṣpiṣya kare karam //
MBh, 2, 61, 43.2 krodhād visphuramāṇoṣṭho viniṣpiṣya kare karam //
MBh, 3, 11, 28.2 ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ //
MBh, 3, 11, 28.2 ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ //
MBh, 3, 12, 17.1 duḥśāsanakarotsṛṣṭaviprakīrṇaśiroruhā /
MBh, 3, 13, 94.2 saṃhatya bhīmasenāya vyākṣipat sahasā karam //
MBh, 3, 22, 25.1 tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karāt prapatitaṃ mama /
MBh, 3, 23, 35.1 tasmin nipatite saubhe cakram āgāt karaṃ mama /
MBh, 3, 41, 4.1 etat tad eva gāṇḍīvaṃ tava pārtha karocitam /
MBh, 3, 44, 23.2 pasparśa puṇyagandhena kareṇa parisāntvayan //
MBh, 3, 44, 25.1 vajragrahaṇacihnena kareṇa balasūdanaḥ /
MBh, 3, 62, 8.3 kecid dantaiḥ karaiḥ kecit kecit padbhyāṃ hatā narāḥ //
MBh, 3, 81, 98.2 kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat //
MBh, 3, 81, 104.2 kiṃ na paśyasi me deva karācchākarasaṃ srutam /
MBh, 3, 99, 14.2 yathā mahāñśailavaraḥ purastāt sa mandaro viṣṇukarāt pramuktaḥ //
MBh, 3, 99, 15.2 vajraṃ na mene svakarāt pramuktaṃ vṛtraṃ hataṃ cāpi bhayān na mene //
MBh, 3, 128, 3.2 taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare /
MBh, 3, 144, 4.1 ālambamānā sahitāvūrū gajakaropamau /
MBh, 3, 144, 17.2 spṛśyamānā karaiḥ śītaiḥ pāṇḍavaiś ca muhur muhuḥ //
MBh, 3, 144, 20.2 karābhyāṃ kiṇajātābhyāṃ śanakaiḥ saṃvavāhatuḥ //
MBh, 3, 160, 3.1 tato yudhiṣṭhiraṃ dhaumyo gṛhītvā dakṣiṇe kare /
MBh, 3, 178, 34.2 karān mama prayacchanti sarve trailokyavāsinaḥ //
MBh, 3, 225, 19.1 sa tena kopena vidīryamāṇaḥ karaṃ kareṇābhinipīḍya vīraḥ /
MBh, 3, 225, 19.1 sa tena kopena vidīryamāṇaḥ karaṃ kareṇābhinipīḍya vīraḥ /
MBh, 3, 255, 20.2 preṣayāmāsa sakrodham abhyucchritakaraṃ tataḥ //
MBh, 3, 263, 26.1 yadṛcchayātha tad rakṣaḥ kare jagrāha lakṣmaṇam /
MBh, 3, 271, 14.1 tasyābhidravatastūrṇaṃ kṣurābhyām ucchritau karau /
MBh, 3, 286, 16.1 nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ /
MBh, 3, 291, 5.1 sāham adya bhṛśaṃ bhītā gṛhītā ca kare bhṛśam /
MBh, 3, 294, 24.1 amoghā hanti śataśaḥ śatrūn mama karacyutā /
MBh, 4, 2, 20.39 talāṅgulitrābhyucitau nāgarājakaropamau /
MBh, 4, 7, 1.3 khajaṃ ca darvīṃ ca kareṇa dhārayann asiṃ ca kālāṅgam akośam avraṇam //
MBh, 4, 19, 23.2 ityasya darśayāmāsa kiṇabaddhau karāvubhau //
MBh, 4, 19, 29.1 tatastasyāḥ karau śūnau kiṇabaddhau vṛkodaraḥ /
MBh, 4, 30, 21.1 vīrāṅgarūpāḥ puruṣā nāgarājakaropamāḥ /
MBh, 4, 39, 22.2 lohitākṣa mahābāho nāgarājakaropama /
MBh, 5, 49, 43.2 karakarṣeṇa sahitastābhyāṃ vaste 'bhyayuñjata //
MBh, 5, 80, 36.1 ayaṃ te puṇḍarīkākṣa duḥśāsanakaroddhṛtaḥ /
MBh, 5, 103, 37.2 ūruṃ gajakarākāraṃ tāḍayann idam abravīt //
MBh, 5, 150, 20.1 uṣṇīṣāṇi niyacchantaḥ puṇḍarīkanibhaiḥ karaiḥ /
MBh, 5, 154, 21.1 tatastaṃ pāṇḍavo rājā kare pasparśa pāṇinā /
MBh, 6, 41, 31.1 tam uvāca tataḥ pādau karābhyāṃ pīḍya pāṇḍavaḥ /
MBh, 6, 44, 28.2 sāśvārohān hayāñ jaghnuḥ karaiḥ sacaraṇaistathā //
MBh, 6, 44, 29.1 kecid ākṣipya kariṇaḥ sāśvān api rathān karaiḥ /
MBh, 6, 45, 40.2 vāraṇendrasya vikramya cichedātha mahākaram //
MBh, 6, 50, 51.1 chinnagātrāvarakarair nihataiścāpi vāraṇaiḥ /
MBh, 6, 69, 8.1 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ /
MBh, 6, 84, 20.1 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ /
MBh, 6, 92, 66.2 karaiḥ śabdaṃ vimuñcadbhiḥ śīkaraṃ ca muhur muhuḥ /
MBh, 7, 25, 21.1 śravaṇābhyām atho padbhyāṃ saṃhatena kareṇa ca /
MBh, 7, 25, 48.2 prasāritakaraḥ prāyāt stabdhakarṇekṣaṇo drutam //
MBh, 7, 63, 3.1 visphārya ca dhanūṃṣyājau jyāḥ karaiḥ parimṛjya ca /
MBh, 7, 91, 21.2 viśīrṇakarṇāsyakarā viniyantṛpatākinaḥ //
MBh, 7, 91, 25.1 rukmavarṇakaraḥ śūrastapanīyāṅgadaḥ śuciḥ /
MBh, 7, 114, 22.1 karābhyām ādadānasya saṃdadhānasya cāśugān /
MBh, 7, 134, 43.2 tasya viddhasya vegena karāccāpaṃ papāta ha //
MBh, 7, 141, 33.2 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ //
MBh, 7, 154, 23.1 na cādadāno na ca saṃdadhāno na ceṣudhī spṛśamānaḥ karāgraiḥ /
MBh, 7, 170, 48.1 paśyadhvaṃ me dṛḍhau bāhū nāgarājakaropamā /
MBh, 8, 2, 4.2 prābhraśyanta karāgrebhyo dṛṣṭvā droṇaṃ nipātitam //
MBh, 8, 8, 24.1 sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ /
MBh, 8, 8, 30.1 samudyatakarābhyāṃ tau dvipābhyāṃ kṛtināv ubhau /
MBh, 8, 12, 30.2 bāhvoḥ karābhyām uraso vadanaghrāṇanetrataḥ //
MBh, 8, 12, 39.1 bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām /
MBh, 8, 12, 60.1 teṣāṃ dvipānāṃ vicakarta pārtho varmāṇi marmāṇi karān niyantṝn /
MBh, 8, 13, 7.2 dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca dvipāsthito hanti sa kālacakravat //
MBh, 8, 17, 16.1 divākarakaraprakhyān aṅgaś cikṣepa tomarān /
MBh, 8, 22, 7.2 karaṃ kareṇābhipīḍya prekṣamāṇas tavātmajam //
MBh, 8, 22, 7.2 karaṃ kareṇābhipīḍya prekṣamāṇas tavātmajam //
MBh, 8, 24, 161.1 paśya hy asya bhujau pīnau nāgarājakaropamau /
MBh, 8, 61, 9.1 ye cāpi tatrāpatitā manuṣyās teṣāṃ karebhyaḥ patitaṃ ca śastram /
MBh, 8, 64, 17.1 varāyudhān pāṇigatān karaiḥ saha kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca /
MBh, 8, 64, 20.1 athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan /
MBh, 8, 64, 20.1 athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan /
MBh, 9, 2, 2.1 sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ /
MBh, 9, 8, 17.1 bahavo bāhavaśchinnā nāgarājakaropamāḥ /
MBh, 9, 15, 40.1 punaścāsya dhanuścitraṃ gajarājakaropamam /
MBh, 9, 24, 28.2 kareṇa gṛhya mahatīṃ gadām abhyapatad balī /
MBh, 9, 27, 12.1 bhujaiśchinnair mahārāja nāgarājakaropamaiḥ /
MBh, 9, 37, 34.2 kṣataḥ kila kare rājaṃstasya śākaraso 'sravat /
MBh, 9, 37, 39.2 kiṃ na paśyasi me brahman karācchākarasaṃ srutam /
MBh, 9, 44, 103.1 pāśodyatakarāḥ kecid vyāditāsyāḥ kharānanāḥ /
MBh, 9, 47, 58.1 sa tu jagrāha tad retaḥ kareṇa japatāṃ varaḥ /
MBh, 10, 7, 29.1 mahāpāśodyatakarāstathā laguḍapāṇayaḥ /
MBh, 10, 7, 35.1 ratnacitrāṅgadadharāḥ samudyatakarāstathā /
MBh, 11, 8, 4.1 paspṛśuśca karair gātraṃ vījamānāśca yatnataḥ /
MBh, 11, 18, 5.1 eṣānyā tvanavadyāṅgī karasaṃmitamadhyamā /
MBh, 11, 24, 16.1 bhāryā yūpadhvajasyaiṣā karasaṃmitamadhyamā /
MBh, 11, 24, 17.2 nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ //
MBh, 12, 24, 19.2 karau pracchedayāmāsa dhṛtadaṇḍo jagāma saḥ //
MBh, 12, 24, 24.1 prādurāstāṃ tatastasya karau jalajasaṃnibhau /
MBh, 12, 24, 24.2 tataḥ sa vismito bhrātur darśayāmāsa tau karau //
MBh, 12, 49, 57.1 kṣatriyāṇāṃ tu śeṣārthaṃ kareṇoddiśya kaśyapaḥ /
MBh, 12, 53, 25.3 ṛṣīn abhyarcayāmāsuḥ karān udyamya dakṣiṇān //
MBh, 12, 267, 20.2 gamanendriyaṃ tathā pādau karmaṇaḥ karaṇe karau //
MBh, 12, 273, 5.2 vajrodyatakaraḥ śakrastaṃ daityaṃ pratyavaikṣata //
MBh, 12, 278, 33.2 bhavo roṣasamāviṣṭaḥ śūlodyatakaraḥ sthitaḥ //
MBh, 12, 304, 22.1 tailapātraṃ yathā pūrṇaṃ karābhyāṃ gṛhya pūruṣaḥ /
MBh, 12, 330, 46.2 jagāma śaṃkarakaraṃ nārāyaṇasamāhatam //
MBh, 13, 2, 59.2 karābhyāṃ tena vipreṇa spṛṣṭā bhartṛvratā satī //
MBh, 13, 14, 89.2 āveṣṭitakaraṃ raudraṃ caturdaṃṣṭraṃ mahāgajam //
MBh, 13, 14, 134.2 karasthenaiva govinda lavaṇasyeha rakṣasaḥ //
MBh, 13, 42, 17.2 cakravat parivartantaṃ gṛhītvā pāṇinā karam //
MBh, 13, 53, 52.1 sukumārau ca tau vidvān karābhyāṃ munisattamaḥ /
MBh, 13, 85, 9.2 prāsyat pūṣā karābhyāṃ vai tasminn eva hutāśane //
MBh, 13, 128, 7.2 devakāryārthasiddhyarthaṃ pinākaṃ me kare sthitam //
MBh, 13, 150, 9.1 tatra kaścinnayet prājño gṛhītvaiva kare naram /
MBh, 14, 4, 15.2 tataḥ pradadhmau sa karaṃ prādurāsīt tato balam //
MBh, 14, 55, 12.2 jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā /
MBh, 14, 55, 13.1 tasyā nipetatur dagdhau karau tair aśrubindubhiḥ /
MBh, 14, 64, 14.1 teṣāṃ lakṣaṇam apyāsīnmahān karapuṭastathā /
MBh, 14, 73, 22.1 sa tena vijayastūrṇam asyan viddhaḥ kare bhṛśam /
MBh, 14, 73, 23.1 dhanuṣaḥ patatastasya savyasācikarād vibho /
MBh, 14, 73, 25.1 tato roṣānvito jiṣṇuḥ pramṛjya rudhiraṃ karāt /
MBh, 14, 76, 21.2 mohāt papāta gāṇḍīvam āvāpaśca karād api //
MBh, 14, 90, 31.1 catuścityaḥ sa tasyāsīd aṣṭādaśakarātmakaḥ /
MBh, 15, 15, 7.1 uttarīyaiḥ karaiścāpi saṃchādya vadanāni te /