Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Śvetāśvataropaniṣad
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 6, 6.2 taṃ nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
Atharvaveda (Paippalāda)
AVP, 10, 5, 4.1 yad dvipāc ca catuṣpāc ca yāny annāni ye rasāḥ /
AVP, 10, 5, 5.1 puṣṭiṃ paśūnāṃ pari jagrabhāhaṃ catuṣpadāṃ dvipadāṃ yac ca dhānyam /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 12.1 gṛhyaṃ bhayaṃ yacced dvipātsu yad u ceccatuṣpātsu bhayaṃ yad asti /
BaudhGS, 4, 2, 9.2 dvipac catuṣpad asmākaṃ sarvam astv anāturam /
Jaiminīyabrāhmaṇa
JB, 1, 131, 7.0 dvipād vai yajamānaḥ //
JB, 1, 135, 6.0 tasmād dvipād aṣṭāśaphān paśūn adhitiṣṭhati //
JB, 1, 147, 14.0 dvipād vai yajamānaḥ pratiṣṭhityai //
JB, 1, 148, 16.0 dvipād vai yajamānaḥ pratiṣṭhityai //
JB, 1, 157, 2.0 dvipād vai yajamānaḥ pratiṣṭhityai //
JB, 1, 213, 17.0 dvipadam eva tac catuṣpātsu paśuṣv adhyūhati //
JB, 1, 213, 18.0 tasmād dvipāc catuṣpadaḥ paśūn adhitiṣṭhati //
JB, 1, 235, 24.0 sa dvipād yajamānaḥ pratiṣṭhityai //
JB, 1, 236, 8.0 sa dvipād yajamānaḥ pratiṣṭhityā iti //
JB, 1, 296, 9.0 yad dvyakṣareṇottarayor dvipadas tena //
JB, 1, 297, 13.0 yad dvyakṣareṇottarayor dvipadas tena //
JB, 1, 300, 16.0 dvipāt puruṣaḥ //
Kauśikasūtra
KauśS, 4, 9, 9.2 dvipāccatuṣpād asmākaṃ mā riṣad devy oṣadhe /
KauśS, 5, 7, 13.2 yat tvemahe prati nas tajjuṣasva catuṣpado dvipada āveśayeha /
KauśS, 13, 25, 2.2 śivaṃ cakṣur uta ghoṣaḥ śivānāṃ śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 43, 9.32 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.5 yat tvemahi prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade /
Kāṭhakasaṃhitā
KS, 6, 4, 19.0 dvipada evāsmai paśūn yacchati //
KS, 7, 8, 31.0 dvipāt puruṣaḥ //
KS, 19, 3, 16.0 dvipād yajamānaḥ pratiṣṭhityai //
KS, 19, 5, 56.0 dvipād yajamānaḥ pratiṣṭhityai //
KS, 19, 12, 34.0 prapra dātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpada ity āśiṣam evāśāste //
KS, 19, 12, 57.0 dvipād yajamānaḥ pratiṣṭhityai //
KS, 20, 13, 26.0 yad dve dvipād yajamānaḥ pratiṣṭhityai //
KS, 21, 4, 24.0 yad dve dvipād yajamānaḥ pratiṣṭhityai //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 1, 70.0 yas te rājan varuṇa dvipātsu catuṣpātsu paśuṣu pāśas taṃ ta etenāvayaje //
MS, 2, 7, 8, 3.1 viśvā rūpāṇi pratimuñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
MS, 2, 7, 17, 9.1 imaṃ mā hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ /
MS, 2, 7, 17, 9.17 imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām /
MS, 2, 8, 2, 8.0 dvipād ava //
MS, 2, 9, 9, 2.2 yathā naḥ śam asad dvipade catuṣpade viśvaṃ puṣṭaṃ grāme asminn anāturam //
MS, 2, 10, 1, 7.8 prapra dātāraṃ tāriṣā ūrjaṃ no dhehi dvipade catuṣpade //
MS, 2, 13, 13, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 23, 2.2 īśe yo asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
MS, 3, 1, 8, 28.0 dvipād yajamānaḥ //
Mānavagṛhyasūtra
MānGS, 2, 17, 1.3 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade /
Pañcaviṃśabrāhmaṇa
PB, 7, 3, 22.0 dvyakṣarāṇi nidhanāni bhavanti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati //
PB, 7, 7, 2.0 dvyakṣareṇottarayor ṛcoḥ prastauti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati //
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 1.10 ūrjaṃ no dhehi dvipade catuṣpade //
TB, 1, 1, 8, 5.7 ūrjaṃ no dhehi dvipade catuṣpada ity āha /
TB, 1, 2, 1, 23.1 ūrjaṃ no dhehi dvipade catuṣpade /
TB, 2, 1, 3, 9.13 tasmād dvipāccatuṣpādam atti /
TB, 2, 1, 3, 9.14 atho dvipady eva catuṣpadaḥ pratiṣṭhāpayati //
Taittirīyasaṃhitā
TS, 3, 1, 4, 5.1 paśupatiḥ paśūnāṃ catuṣpadām uta ca dvipadām /
TS, 6, 3, 4, 4.2 dvābhyāṃ kalpayati dvipād yajamānaḥ pratiṣṭhityai /
TS, 6, 5, 3, 18.0 dvipada eva prīṇāti //
TS, 6, 6, 1, 3.0 dvipād yajamānaḥ pratiṣṭhityai //
TS, 6, 6, 11, 53.0 dvipada evāvarunddhe //
Taittirīyāraṇyaka
TĀ, 3, 1, 1.8 śaṃ no astu dvipade /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 95.2 dvipāc catuṣpād asmākaṃ sarvam astv anāturam //
VSM, 13, 47.1 imaṃ mā hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ /
VSM, 13, 50.1 imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām /
VSM, 14, 8.8 dvipād ava /
Śatapathabrāhmaṇa
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 2, 4.4 prāsāvīd bhadraṃ dvipade catuṣpada ity udyan vā eṣa dvipade catuṣpade ca bhadram prasauti /
ŚBM, 6, 7, 2, 4.4 prāsāvīd bhadraṃ dvipade catuṣpada ity udyan vā eṣa dvipade catuṣpade ca bhadram prasauti /
ŚBM, 6, 7, 3, 12.2 dvipād yajamānaḥ /
ŚBM, 13, 3, 6, 3.0 aśvastomīyaṃ hutvā dvipadā juhoti aśvo vā aśvastomīyam puruṣo dvipadā dvipādvai puruṣo dvipratiṣṭhas tad enam pratiṣṭhayā samardhayati //
Ṛgvedakhilāni
ṚVKh, 2, 13, 6.2 śaṃ no dyāvāpṛthivī śaṃ prajābhyaḥ śaṃ no astu dvipade śaṃ catuṣpade /
ṚVKh, 4, 5, 34.1 māsyoc chiṣo dvipadaṃ mo ca kiṃcic catuṣpadam /
ṚVKh, 4, 9, 3.2 prajāṃ me yaccha dvipadaṃ catuṣpadam agnim ahiṃsantam aṅgirasvat /
Śvetāśvataropaniṣad
ŚvetU, 4, 13.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 204.0 na mṛtaṃ dvipadāṃ catuṣpadām praty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 205.0 na mṛtaṃ dvipadāṃ catuṣpadāṃ māṃsam asthi lohitaṃ caṇḍālam aśuci vā dṛṣṭvā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 16, 21, 24.0 mo ṣu tvā vāghataś caneti stotriyānurūpau pragāthau maitrāvaruṇasya uddhṛtya dvipadām //