Occurrences

Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Avadānaśataka
Aṣṭādhyāyī
Manusmṛti
Saṅghabhedavastu
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Nāradasmṛti
Viṣṇusmṛti

Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 9.2 vyuṣṭāyāṃ rātrau bhūtau pañca hāsya kārṣāpaṇā bhavanti /
Vasiṣṭhadharmasūtra
VasDhS, 19, 21.1 karāṣṭhīlā māṣaḥ śaramadhyāpaḥ pādaḥ kārṣāpaṇāḥ syuḥ //
VasDhS, 19, 37.2 na bhinnakārṣāpaṇam asti śulke na śilpavṛtto na śiśau na dūte /
Avadānaśataka
AvŚat, 4, 3.7 tena kārṣāpaṇadvayena vikrīya bhagavato gandhaṃ dadyām iti /
AvŚat, 4, 3.8 sa kārṣāpaṇadvayenāgaruṃ krītvā jetavanaṃ gataḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 29.0 vibhāṣā kārṣāpaṇasahasrābhyām //
Manusmṛti
ManuS, 8, 136.2 kārṣāpaṇas tu vijñeyas tāmrikaḥ kārṣikaḥ paṇaḥ //
ManuS, 8, 336.1 kārṣāpaṇaṃ bhaved daṇḍyo yatrānyaḥ prākṛto janaḥ /
ManuS, 9, 279.2 sa dvau kārṣāpaṇau dadyād amedhyaṃ cāśu śodhayet //
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
Daśakumāracarita
DKCar, 2, 8, 27.0 tamanye parivāryāhuḥ ekāmapi kākiṇīṃ kārṣāpaṇalakṣamāpādayema śastrādṛte sarvaśatrūn ghātayema ekaśarīriṇamapi martyaṃ cakravartinaṃ vidadhīmahi yadyasmaduddiṣṭena mārgeṇācaryate iti //
Divyāvadāna
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 178.0 sa kathayati kārṣāpaṇaṃ prayaccha //
Divyāv, 2, 181.0 dharmataiṣā striya ārakūṭakārṣāpaṇān vastrānte badhnanti //
Divyāv, 2, 190.0 sa tenābhihitaḥ bho puruṣa kiyatā mūlyena dīyate pañcabhiḥ kārṣāpaṇaśataiḥ //
Divyāv, 2, 192.0 taccūrṇakasyārthaṃ kārṣāpaṇasahasreṇa vikrītaṃ vartate //
Divyāv, 2, 193.0 tatastasya puruṣasya pañcakārṣāpaṇaśatāni dattāni //
Divyāv, 2, 198.0 pūrṇena śeṣakatipayakārṣāpaṇair dāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyor upanāmitavān //
Divyāv, 2, 205.0 te ūcuḥ kiyatā mūlyena dīyate sa āha kārṣāpaṇasahasreṇa //
Divyāv, 2, 206.0 taiḥ kārṣāpaṇasahasreṇa gṛhītvā rājñaḥ pralepo dattaḥ svasthībhūtaḥ //
Divyāv, 2, 265.0 tato vaṇiggrāmeṇa saṃjātāmarṣeṇa ṣaṣṭeḥ kārṣāpaṇānāmarthāyātape dhāritaḥ //
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 9, 69.0 ya upasaṃkrāmati sa ṣaṣṭikārṣāpaṇo daṇḍya iti //
Divyāv, 9, 85.0 na śaknoṣi ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti evaṃ bhadanteti sā dārikā bhagavataḥ pratiśrutya samprasthitā //
Divyāv, 9, 91.0 ya upasaṃkrāmati sa gaṇena ṣaṣṭikārṣāpaṇo daṇḍya iti //
Divyāv, 9, 94.0 na śaknoṣi tvaṃ ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti sa saṃlakṣayati na kaścidetajjānīte //
Divyāv, 9, 97.0 sa ṣaṣṭikārṣāpaṇān dvāre sthāpayitvā brāhmaṇadārikopadiṣṭena sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 9, 102.0 svagṛhaṃ gatvā nagaramadhye kārṣāpaṇānāṃ rāśiṃ vyavasthāpya gāthāṃ bhāṣate //
Divyāv, 11, 25.1 atha bhagavāṃllaukikacittamutpādayati aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti //
Divyāv, 11, 26.1 sahacittotpādādbhagavataḥ śakro devendraḥ kārṣāpaṇasahasratrayamādāya bhagavataḥ purastādasthāt //
Divyāv, 11, 28.1 adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasahasraṃ vṛṣamūlyam //
Divyāv, 11, 29.1 atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ //
Divyāv, 13, 116.1 tena tasya dvau kārṣāpaṇau dattau uktaśca putra ābhyāṃ tāvadātmānaṃ saṃdhāraya yāvadahaṃ paṇyaṃ visarjayāmi //
Divyāv, 13, 118.1 tena tau kārṣāpaṇau khustavastrānte baddhvā sthāpitau karmavipākena vismṛtau //
Divyāv, 13, 160.1 kārṣāpaṇāṃśca dattvā uktā ca sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaiva kārṣāpaṇān dadyāḥ //
Divyāv, 13, 160.1 kārṣāpaṇāṃśca dattvā uktā ca sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaiva kārṣāpaṇān dadyāḥ //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Divyāv, 13, 275.1 vastrāntaṃ nirīkṣitumārabdho yāvat paśyati dvau kārṣāpaṇau //
Divyāv, 13, 276.1 sa kathayati bhagavan dvau kārṣāpaṇau //
Divyāv, 17, 239.1 aho bata me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ patet ekakārṣāpaṇo 'pi bahir na nipatet //
Divyāv, 17, 241.1 ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 461.1 na kārṣāpaṇavarṣeṇa tṛptiḥ kāmeṣu vidyate /
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 18, 388.1 tebhyaścopādhyāyastrīṇi pratigṛhṇāti kārṣāpaṇānāṃ tu pañca śatāni tasyaiva sumaterdadāti //
Divyāv, 18, 425.1 matsakāśādeṣāṃ niṣkrayaṃ pañcakārṣāpaṇaśataṃ gṛhāṇa //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 19, 269.1 śobhanena kuvindena kārṣāpaṇasahasramūlyā yamalī vāyitā //
Divyāv, 19, 270.1 tayā brāhmaṇa ukto brāhmaṇa asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 272.1 yadi kaścit yācati kārṣāpaṇasahasreṇa dātavyā no ced apattanaṃ ghoṣayitvā anyatra gantavyamiti //
Divyāv, 19, 274.1 na kaścit kārṣāpaṇasahasreṇa gṛhṇāti //
Divyāv, 19, 309.1 tatrāpi tāṃ na kaścit kārṣāpaṇasahasreṇa yācate //
Divyāv, 19, 314.1 jyotiṣkeṇokto bho brāhmaṇa kimarthaṃ tvam apattanaṃ ghoṣayasi gṛhapate asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 321.1 yad aparibhuktam asya pañcakārṣāpaṇaśatāni mūlyam //
Divyāv, 19, 338.1 tena tasya kārṣāpaṇasahasraṃ dattam //
Kāmasūtra
KāSū, 1, 2, 24.1 varaṃ sāṃśayikān niṣkād asāṃśayikaḥ kārṣāpaṇaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 493.1 māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu /
Nāradasmṛti
NāSmṛ, 2, 15/16, 19.2 tathyenāpi bruvan dāpyo rājñā kārṣāpaṇāvaram //
NāSmṛ, 2, 19, 62.2 māṣāvarādyo yaḥ proktaḥ kārṣāpaṇaparas tu saḥ //
NāSmṛ, 2, 19, 63.1 kārṣāpaṇāparādyas tu catuḥkārṣāpaṇaḥ paraḥ /
NāSmṛ, 2, 19, 63.1 kārṣāpaṇāparādyas tu catuḥkārṣāpaṇaḥ paraḥ /
NāSmṛ, 2, 19, 64.1 kārṣāpaṇādyā ye proktāḥ sarve te syuś caturguṇāḥ /
NāSmṛ, 2, 19, 65.1 kārṣāpaṇo dakṣiṇasyāṃ diśi raupyaḥ pravartate /
NāSmṛ, 2, 19, 66.1 māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu /
NāSmṛ, 2, 19, 67.2 kārṣāpaṇapramāṇaṃ tu nibaddham iha vai tayā //
NāSmṛ, 2, 19, 68.1 kārṣāpaṇo 'ṇḍikā jñeyāś catasras tās tu dhānakaḥ /
Viṣṇusmṛti
ViSmṛ, 4, 13.1 tāmrakārṣikaḥ kārṣāpaṇaḥ //
ViSmṛ, 5, 26.1 śrutadeśajātikarmaṇām anyathāvādī kārṣāpaṇaśatadvayaṃ daṇḍyaḥ //
ViSmṛ, 5, 27.1 kāṇakhañjādīnāṃ tathyavādy api kārṣāpaṇadvayam //
ViSmṛ, 5, 28.1 gurūn ākṣipan kārṣāpaṇaśatadvayam //
ViSmṛ, 5, 33.1 nyaṅgatāyukte kṣepe kārṣāpaṇaśatam //
ViSmṛ, 5, 38.1 trayo vā kārṣāpaṇāḥ //
ViSmṛ, 5, 44.1 paśugamane kārṣāpaṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 50.1 grāmyapaśughātī kārṣāpaṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 52.1 āraṇyapaśughātī pañcāśataṃ kārṣāpaṇān //
ViSmṛ, 5, 53.1 pakṣighātī matsyaghātī ca daśa kārṣāpaṇān //
ViSmṛ, 5, 54.1 kīṭopaghātī ca kārṣāpaṇam //
ViSmṛ, 5, 57.1 vallīgulmalatāchedī kārṣāpaṇaśatam //
ViSmṛ, 5, 60.1 hastenodgūrayitā daśakārṣāpaṇam //
ViSmṛ, 5, 91.1 yeṣāṃ deyaḥ panthās teṣām apathadāyī kārṣāpaṇapañcaviṃśatiṃ daṇḍyaḥ //
ViSmṛ, 5, 139.1 ananujñātāṃ duhan pañcaviṃśatiṃ kārṣāpaṇān //