Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstravivṛti

Atharvaveda (Śaunaka)
AVŚ, 8, 3, 20.1 paścāt purastād adharād utottarāt kaviḥ kāvyena pari pāhy agne /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
Jaiminīyabrāhmaṇa
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
Ṛgveda
ṚV, 9, 87, 3.1 ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena /
ṚV, 9, 96, 17.2 kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan //
Mahābhārata
MBh, 1, 77, 22.3 saha dattāsmi kāvyena devayānyā maharṣiṇā /
MBh, 1, 80, 21.1 śukreṇa ca varo dattaḥ kāvyenośanasā svayam /
MBh, 9, 38, 6.1 tatra pūrvaṃ tapastaptaṃ kāvyena sumahātmanā /
Liṅgapurāṇa
LiPur, 1, 67, 7.1 śukreṇa ca varo dattaḥ kāvyenośanasā svayam /
Matsyapurāṇa
MPur, 34, 24.2 śukreṇa ca varo dattaḥ kāvyenośanasā svayam //
MPur, 47, 66.1 tato devāstu tāndṛṣṭvā vṛtānkāvyena dhīmatā /
MPur, 47, 70.1 rakṣāṃ kāvyena saṃhṛtya devāste'pyasurārditāḥ /
MPur, 47, 200.2 yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam //
MPur, 47, 203.1 śaptāṃstānasurāñjñātvā kāvyena sa bṛhaspatiḥ /
MPur, 47, 224.1 ityuktā hy asurāḥ sarve kāvyenākliṣṭakarmaṇā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //