Occurrences

Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Nibandhasaṃgraha
Sarvadarśanasaṃgraha
Toḍalatantra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Avadānaśataka
AvŚat, 10, 5.7 yāvantaś ca kāśikośaleṣu janakāyāḥ prativasanti teṣāṃ dūtasaṃpreṣaṇaṃ kṛtam saptāhaṃ yūyaṃ sakalā yatheṣṭacāriṇaḥ sukhasparśaṃ viharata /
Buddhacarita
BCar, 4, 16.1 purā hi kāśisundaryā veśavadhvā mahānṛṣiḥ /
Carakasaṃhitā
Ca, Sū., 25, 5.1 tadantaraṃ kāśipatirvāmako vākyamarthavit /
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Mahābhārata
MBh, 1, 96, 3.1 atha kāśipater bhīṣmaḥ kanyāstisro 'psaraḥsamāḥ /
MBh, 1, 96, 5.3 tāsāṃ kāmena saṃmattāḥ sahitāḥ kāśikosalāḥ /
MBh, 1, 96, 13.1 evam uktvā mahīpālān kāśirājaṃ ca vīryavān /
MBh, 1, 96, 47.1 vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā /
MBh, 1, 96, 51.2 anujajñe tadā jyeṣṭhām ambāṃ kāśipateḥ sutām //
MBh, 1, 97, 9.1 ime mahiṣyau bhrātuste kāśirājasute śubhe /
MBh, 1, 99, 3.17 ime mahiṣyau tasyeha kāśirājasute ubhe /
MBh, 1, 100, 6.2 bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum //
MBh, 1, 100, 23.2 preṣayāmāsa kṛṣṇāya tataḥ kāśipateḥ sutā //
MBh, 1, 102, 22.1 vīrasūnāṃ kāśisute deśānāṃ kurujāṅgalam /
MBh, 1, 199, 22.4 duryodhanasya mahiṣī kāśirājasutā tadā /
MBh, 2, 27, 6.1 sa kāśirājaṃ samare subandhum anivartinam /
MBh, 3, 26, 12.1 alarkam āhur naravarya santaṃ satyavrataṃ kāśikarūṣarājam /
MBh, 4, 67, 16.1 kāśirājaś ca śaibyaś ca prīyamāṇau yudhiṣṭhire /
MBh, 5, 49, 31.1 tapaścacāra yā ghoraṃ kāśikanyā purā satī /
MBh, 5, 49, 38.1 yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ /
MBh, 5, 115, 1.2 mahāvīryo mahīpālaḥ kāśīnām īśvaraḥ prabhuḥ /
MBh, 5, 166, 6.1 sametaṃ pārthivaṃ kṣatraṃ kāśirājñaḥ svayaṃvare /
MBh, 5, 170, 9.2 rūpeṇāpratimāḥ sarvāḥ kāśirājasutāstadā /
MBh, 5, 170, 11.1 so 'ham ekarathenaiva gataḥ kāśipateḥ purīm /
MBh, 5, 171, 2.1 imāḥ kāśipateḥ kanyā mayā nirjitya pārthivān /
MBh, 5, 171, 4.2 uvāca vākyaṃ savrīḍā jyeṣṭhā kāśipateḥ sutā //
MBh, 5, 172, 17.1 tām evaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām /
MBh, 5, 172, 19.1 tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā /
MBh, 5, 174, 11.2 na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān /
MBh, 5, 174, 17.1 ambāyāstāṃ kathāṃ śrutvā kāśirājñaśca bhārata /
MBh, 5, 175, 16.1 iyam ambeti vikhyātā jyeṣṭhā kāśipateḥ sutā /
MBh, 5, 175, 17.1 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ tato 'bhavat /
MBh, 5, 176, 22.1 rāmeyaṃ mama dauhitrī kāśirājasutā prabho /
MBh, 5, 177, 6.2 kāśikanye punar brūhi bhīṣmaste caraṇāvubhau /
MBh, 5, 177, 18.1 kāryam etanmahad brahman kāśikanyāmanogatam /
MBh, 5, 178, 5.1 bhīṣma kāṃ buddhim āsthāya kāśirājasutā tvayā /
MBh, 5, 179, 27.2 kāśirājasutāyāśca yathā kāmaḥ purātanaḥ //
MBh, 5, 181, 16.3 akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata //
MBh, 5, 187, 17.1 na viṣādastvayā kāryo bhīṣma kāśisutāṃ prati /
MBh, 5, 187, 24.2 vyacarat kāśikanyā sā yathākāmavicāriṇī //
MBh, 5, 187, 28.1 eteṣu tīrtheṣu tadā kāśikanyā viśāṃ pate /
MBh, 5, 187, 36.1 evam uktvā tato rājan kāśikanyāṃ nyavartata /
MBh, 5, 187, 38.2 patitā paridhāvantī punaḥ kāśipateḥ sutā //
MBh, 5, 188, 18.2 jyeṣṭhā kāśisutā rājan yamunām abhito nadīm //
MBh, 5, 193, 60.1 jyeṣṭhā kāśipateḥ kanyā ambā nāmeti viśrutā /
MBh, 6, 14, 6.2 jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ //
MBh, 6, BhaGī 1, 5.1 dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān /
MBh, 6, 45, 4.1 cedikāśikarūṣeṣu pāñcāleṣu ca bhārata /
MBh, 6, 52, 13.2 cedikāśikarūṣaiśca pauravaiścābhisaṃvṛtaḥ //
MBh, 6, 112, 73.1 cedikāśikarūṣāṇāṃ sahasrāṇi caturdaśa /
MBh, 7, 7, 28.1 śaineyabhīmārjunavāhinīpāñ śaibyābhimanyū saha kāśirājñā /
MBh, 7, 10, 15.1 aṅgān vaṅgān kaliṅgāṃśca māgadhān kāśikosalān /
MBh, 8, 51, 27.1 sa cedikāśipāñcālān karūṣān matsyakekayān /
MBh, 12, 226, 20.1 pratardanaḥ kāśipatiḥ pradāya nayane svake /
MBh, 13, 5, 2.2 viṣaye kāśirājasya grāmānniṣkramya lubdhakaḥ /
MBh, 13, 31, 13.1 haryaśvasya tu dāyādaḥ kāśirājo 'bhyaṣicyata /
MBh, 13, 31, 14.1 sa pālayann eva mahīṃ dharmātmā kāśinandanaḥ /
MBh, 13, 31, 15.2 saudevistvatha kāśīśo divodāso 'bhyaṣicyata //
MBh, 13, 154, 23.1 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ svayaṃvare /
MBh, 16, 7, 10.2 gāndhārān kāśirājaṃ ca marubhūmau ca pārthivān //
Rāmāyaṇa
Rām, Bā, 12, 20.1 tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam /
Rām, Ki, 39, 21.1 brahmamālān videhāṃś ca mālavān kāśikosalān /
Rām, Utt, 37, 1.2 pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt //
Saundarānanda
SaundĀ, 3, 15.1 sa vinīya kāśiṣu gayeṣu bahujanamatho girivraje /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 228.2 kāśideśapatis tena praṇayād aham arthitaḥ //
BKŚS, 11, 87.1 kāśirājasya yā kanyā vṛtā tubhyaṃ purodhasā /
BKŚS, 24, 70.1 śarīraṃ kāśirājasya rājyam antaḥpuraṃ puram /
BKŚS, 27, 26.1 yeyaṃ bhāgīrathīśubhrā kāśibhūpatisaṃtatiḥ /
Daśakumāracarita
DKCar, 2, 1, 77.1 tathā niṣaṇṇaṃ ca tam upahāravarmārthapālapramatimitraguptamantraguptaviśrutair maithilena ca prahāravarmaṇā kāśībhartrā ca kāmapālena campeśvareṇa siṃhavarmaṇā sahopāgatya dhanamitraḥ praṇipapāta //
DKCar, 2, 4, 1.0 deva so 'ham apy ebhir eva suhṛdbhirekakarmormimālinemibhūmivalayaṃ paribhramannupāsaraṃ kadācitkāśīpurīṃ vārāṇasīm //
DKCar, 2, 4, 10.0 athāsyāṃ kāśīpuryāmaryavaryasya kasyacidgṛhe corayitvā rūpābhigrāhito baddhaḥ //
DKCar, 2, 4, 28.0 avāryadurnayaścāhamapasṛtya diṅmukheṣu bhramanyadṛcchayāsyāṃ vārāṇasyāṃ pramadavane madanadamanārādhanāya nirgatya sahasakhībhiḥ kandukenānukrīḍamānāṃ kāśībhartuścaṇḍasiṃhasya kanyāṃ kāntimatīṃ nāma cakame //
Divyāvadāna
Divyāv, 8, 130.0 kālagate priyasene sārthavāhe brahmadattena kāśirājñā supriyo mahāsārthavāhatve 'bhiṣiktaḥ //
Divyāv, 8, 521.0 aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti //
Divyāv, 8, 522.0 śrutvā ca punarbrahmadattaḥ kāśirāja ānanditaḥ //
Divyāv, 8, 532.0 atrāntarāt kālagate brahmadatte kāśirājani paurāmātyaiḥ supriyo mahāsārthavāho rājābhiṣekeṇābhiṣiktaḥ //
Harivaṃśa
HV, 23, 66.1 alarkaḥ kāśirājas tu brahmaṇyaḥ satyasaṃgaraḥ /
HV, 25, 5.2 akrūrāt kāśikanyāyāṃ satyaketur ajāyata //
HV, 28, 37.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata /
Kūrmapurāṇa
KūPur, 1, 23, 44.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata /
Liṅgapurāṇa
LiPur, 1, 69, 20.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavāpa saḥ /
LiPur, 1, 92, 51.2 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā //
LiPur, 1, 103, 77.1 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā /
Matsyapurāṇa
MPur, 45, 26.1 vṛṣabhaḥ kāśirājasya sutāṃ bhāryāmavindata /
MPur, 114, 35.2 matsyāḥ kirātāḥ kulyāśca kuntalāḥ kāśikośalāḥ //
MPur, 163, 67.1 suhmā mallā videhāśca mālavāḥ kāśikosalāḥ /
Suśrutasaṃhitā
Su, Sū., 1, 3.1 atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ //
Viṣṇupurāṇa
ViPur, 3, 18, 63.1 sāpi jātismarā jajñe kāśirājasutā śubhā /
ViPur, 4, 8, 7.1 kāśyasya kāśeyaḥ kāśīrājaḥ tasmād rāṣṭraḥ rāṣṭrasya dīrghatapāḥ putro 'bhavat //
ViPur, 4, 8, 10.1 kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti //
ViPur, 4, 13, 115.1 kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa //
ViPur, 4, 13, 116.1 kāśīrājapatnyāś ca garbhe kanyāratnaṃ pūrvam āsīt //
ViPur, 4, 13, 119.1 kāśīrājaś ca tām ātmajāṃ garbhasthām āha //
ViPur, 4, 20, 36.1 vicitravīryo 'pi kāśīrājatanaye ambāmbālike upayeme //
ViPur, 5, 34, 14.1 tasyāpi keśavodyogaṃ śrutvā kāśipatistadā /
ViPur, 5, 34, 15.1 tato balena mahatā kāśirājabalena ca /
ViPur, 5, 34, 21.1 kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ /
ViPur, 5, 34, 26.2 kāśipuryāṃ sa cikṣepa kurvaṃllokasya vismayam //
ViPur, 5, 34, 27.1 hatvā ca pauṇḍrakaṃ śauriḥ kāśirājaṃ ca sānugam /
ViPur, 5, 34, 28.1 tacchiraḥ patitaṃ dṛṣṭvā tatra kāśipateḥ pure /
ViPur, 5, 34, 35.1 kāśirājasuteneyamārādhya vṛṣabhadhvajam /
ViPur, 5, 34, 40.1 tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam /
Śatakatraya
ŚTr, 3, 93.2 āsannaṃ maraṇaṃ ca maṅgalasamaṃ yasyāṃ samutpadyate tāṃ kāśīṃ parihṛtya hanta vibudhair anyatra kiṃ sthīyate //
Bhāratamañjarī
BhāMañj, 1, 456.2 kanyakāḥ kāśinṛpater ānināyāpagāsutaḥ //
BhāMañj, 1, 476.1 sā kāśirājatanayā kṛṣṇaṃ piṅgalalocanam /
BhāMañj, 5, 592.2 rājño hṛtāḥ kāśipatestisraḥ kanyāḥ svayaṃvare //
BhāMañj, 5, 633.2 kāśirājasutāmūce kiṃcidābhugnakandharaḥ //
BhāMañj, 5, 636.1 tataḥ kāśipateḥ putrī manyuduḥkhānalākulā /
BhāMañj, 13, 1439.2 haryaśvo nāma samare kāśirājo nipātitaḥ //
BhāMañj, 13, 1440.2 sa devaḥ kāśinagare labdhalakṣyairnipātitaḥ //
Garuḍapurāṇa
GarPur, 1, 145, 6.1 anyo vicitravīryo 'bhūtkāśīrājasutāpatiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 70.1 kurukṣetreṇa kiṃ tasya kiṃ kāśyā puṣkareṇa vā /
KAM, 1, 163.1 na kāśī na gayā gaṅgā na revā na ca gautamī /
Mātṛkābhedatantra
MBhT, 8, 4.3 tasyaiva ṣoḍaśāṃśaikaḥ kāśyāṃ viśveśvaraḥ sthitaḥ //
MBhT, 14, 31.2 satyaṃ satyaṃ punaḥ satyaṃ kāśī sā nātra saṃśayaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 7.0 vyākhyānayanti darśayannāha pṛthaktvaṃ heturvaktavyaḥ vistarato kāśirājasya mukulāvasthāyāmeva rūkṣam māsenārtavasya tiryaggāmitvaṃ āha anuṣṇaśītam ityāha kuṣṭhetyādi //
NiSaṃ zu Su, Sū., 1, 3.1, 7.0 paṭukavindakayor etaddhi iti kāśirājam //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 43.2 kāśyādisarvaliṅgebhyo rasaliṅgārcanaṃ śivamiti /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 36.1 kāśyāditīrthaṃ deveśi sārdhakoṭibhuvātmakam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 39.1 śrīśailakāśyor api rāmasetau gokarṇamukhyeṣv api puṇyabhūmiṣu /
Haribhaktivilāsa
HBhVil, 1, 4.2 kāśīśvaraḥ kṛṣṇavane cakāstu śrīkṛṣṇadāsaś ca salokanāthaḥ //
HBhVil, 3, 13.1 kāśīkhaṇḍe skandāgastyasaṃvāde /
HBhVil, 3, 39.1 kāśīkhaṇḍe ca śrīdhruvacarite /
HBhVil, 3, 77.1 kāśīkhaṇḍe śrībindumādhavaprasaṅge agnibindustutau /
HBhVil, 3, 166.1 kāśīkāṇḍe śrīskandāgastyasaṃvāde /
HBhVil, 3, 176.1 kāśīkhaṇḍe ca tatraiva /
HBhVil, 5, 434.2 kāśīvāse yugāny aṣṭau dinenaikena tad bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 3.2 citrasena iti khyātaḥ kāśīrājaḥ purābhavat /
SkPur (Rkh), Revākhaṇḍa, 53, 3.1 kāśīrājo mahāvīryo mahābalaparākramaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 27.2 kāśīṃ prati gamiṣyāmi mārgamanviṣya yatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 26.2 kāśīrājo mṛgān hantum āgato vanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 83, 88.2 barhī ca kāśīrājasya putras tīrthaprabhāvataḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 165.2 pauṇḍrakāriḥ kāśirājaśirohartā sadājitaḥ //